Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
umāyā bhuvaneśānyāssūta sarvārthavittama |
avatāraṃ samācakṣva yato jātā sarasvatī || 1 ||
[Analyze grammar]

yā gīyate parabrahmamūlaprakṛtirīśvarī |
nirākārāpi sākārā nityā nandamathī satī || 2 ||
[Analyze grammar]

sūta uvāca |
tāpasāḥ śṛṇuta premṇā caritraṃ paramaṃ mahat |
yasya vijñānamātreṇa naro yāti parāṃ gatim || 3 ||
[Analyze grammar]

devadānavayoryuddhamekadāsītparasparam |
mahāmāyāprabhāveṇāmarāṇāṃ vijayo'bhavat || 4 ||
[Analyze grammar]

tato'valiptā amarāssvapraśaṃsāṃ vitenire |
vayaṃ dhanyā vayaṃ dhanyā kiṃ kariṣyaṃti no'surāḥ || 5 ||
[Analyze grammar]

ye prabhāvaṃ samālokyāsmākaṃ paramaduḥsaham |
bhītā nāgālayaṃ yātā yātayāteti vādinaḥ || 6 ||
[Analyze grammar]

aho balamaho tejo daityavaṃśakṣayaṃkaram |
aho bhāgyaṃ sumanasāmevaṃ sarve'bhyavarṇayan || 7 ||
[Analyze grammar]

tata āvirabhūttejaḥ kūṭarūpantadaiva hi |
adṛṣṭapūrvaṃ taddṛṣṭvā vismitā abhavansurāḥ || 8 ||
[Analyze grammar]

kimidaṃ kimidaṃ ceti ruddhakaṇṭhāssamabruvana |
ajānantaḥ paraṃ śyāmānu bhāvaṃ mānabhañjanam || 9 ||
[Analyze grammar]

tata ājñāpayaddevāndevānāmadhināyakaḥ |
yāta yūyaṃ parīkṣadhvaṃ yāthātathyena kinviti || 10 ||
[Analyze grammar]

surendraprerito vāyurmahasaḥ sannidhiṃ gataḥ |
kastvaṃ bhoriti sambodhyāvocadenaṃ ca tanmahaḥ || 11 ||
[Analyze grammar]

iti pṛṣṭastadā vāyurmahasātigarīyasā |
vāyurasmi jagatprāṇassābhimāno'bravīdidam || 12 ||
[Analyze grammar]

jaṃgamājaṃgamaṃ sarvamotaprotamidaṃ jagat |
mayyeva nikhilādhāre cālayāmyakhilaṃ jagat || 13 ||
[Analyze grammar]

tadovāca mahātejaḥ śakto'si yadi cālane |
dhṛtametattṛṇaṃ vāyo cālayasva nijecchayā || 14 ||
[Analyze grammar]

tataḥ sarvaprayatnenākarodyatnaṃ sadāgatiḥ |
na cacāla yadā sthānāttadāsau lajjito'bhavata || 15 ||
[Analyze grammar]

tūṣṇīṃ bhūtvā tato vāyurjagāmendraṃ sabhāṃ prati |
kathayāmāsa tad vṛttaṃ svakīyābhibhavānvitam || 16 ||
[Analyze grammar]

sarveśatvaṃ vayaṃ sarve mṛṣaivātmani manmahe |
na pārayāmahe kiṃcidvi dhātuṃ kṣudravastvapi || 17 ||
[Analyze grammar]

tataśca preṣayāmāsa marutvānsakalānsurān |
na śekuste yadā jñātuṃ tadendraḥ svayamabhyagāt || 18 ||
[Analyze grammar]

maghavantamathāyāntaṃ dṛṣṭvā tejotiduḥsaham |
babhūvāntarhitaṃ sadyo vismito'bhūcca vāsavaḥ || 19 ||
[Analyze grammar]

caritramīdṛśaṃ yasya tameva śaraṇaṃ śraye |
iti saṃcintayāmāsa sahasrākṣaḥ punaḥpunaḥ || 20 ||
[Analyze grammar]

etasminnaṃtare tatra nirvyājakaruṇātanuḥ |
teṣāmanugrahaṃ kartuṃ hartuṃ garvaṃ śivāṃganā || 21 ||
[Analyze grammar]

caitraśuklanavamyāṃ tu madhyāhnasthe divākare |
prādurāsīdumā devī saccidānandarūpiṇī || 22 ||
[Analyze grammar]

mahomadhye virājantī bhāsayantī diśo rucā |
bodhayantī surānsarvānbrahmaivāhamiti sphuṭam || 23 ||
[Analyze grammar]

caturbhirdadhatī hastairvarapāśāṃkuśābhayān |
śrutibhissevitā ramyā navayauvanagarvitā || 24 ||
[Analyze grammar]

raktāmbaraparīdhānā raktamālyānulepanā |
koṭikaṃdarppasaṃkāśā candrakoṭisamaprabhā || 25 ||
[Analyze grammar]

vyājahāra mahāmāyā sarvāntaryyāmirūpiṇī |
sākṣiṇī sarvabhūtānāṃ parabrahmasvarūpiṇī || 26 ||
[Analyze grammar]

umovāca |
na brahmā na surārātirna purārātirīśvaraḥ |
madagre garvituṃ kiṃcitkā kathānyasuparvaṇām || 27 ||
[Analyze grammar]

paraṃ brahma paraṃ jyotiḥ praṇavadvandvarūpiṇī |
ahamevāsmi sakalaṃ madanyo nāsti kaścana || 28 ||
[Analyze grammar]

nirākārāpi sākārā sarvatattvasvarūpiṇī |
apratarkyaguṇā nityā kāryakāraṇarūpiṇī || 29 ||
[Analyze grammar]

kadāciddayitākārā kadācitpuruṣākṛtiḥ |
kadācidubhayākārā sarvākārāhamīśvarī || 30 ||
[Analyze grammar]

virañciḥ sṛṣṭikartāhaṃ jagatpātāhamacyutaḥ |
rudraḥ saṃhārakartāhaṃ sarvaviśvavimohinī || 31 ||
[Analyze grammar]

kālikā kamalāvāṇī mukhāssarvā hi śaktayaḥ |
madaṃśādeva saṃjātāstathemāssakalāḥ kalāḥ || 32 ||
[Analyze grammar]

matprabhāvājjitāssarve yuṣmābhirdditinandanāḥ |
tāmavijñāya māṃ yūyaṃ vṛthā sarveśamāninaḥ || 33 ||
[Analyze grammar]

yathā dārumayīṃ yoṣāṃ nartayatyaindrajālikaḥ |
tathaiva sarvabhūtāni nartayāmyahamīśvarī || 34 ||
[Analyze grammar]

madbhayādvāti pavanaḥ sarvaṃ dahati havyabhuk |
lokapālāḥ prakurvaṃti svasvakarmāṇyanāratam || 35 ||
[Analyze grammar]

kadāciddevavargāṇāṃ kadācidditijanma nām |
karomi vijayaṃ samyaksvatantrā nijalīlayā || 36 ||
[Analyze grammar]

avināśi paraṃ dhāma māyātītaṃ parātparam |
śrutayo varṇayante yatta drūpantu mamaiva hi || 37 ||
[Analyze grammar]

saguṇaṃ nirguṇaṃ ceti madrūpaṃ dvividhaṃ matam |
māyāśabalitaṃ caikaṃ dvitīyantadanāśritam || 38 ||
[Analyze grammar]

evaṃ vijñāya māṃ devāssvaṃ svaṃ garvaṃ vihāya ca |
bhajata praṇayopetāḥ prakṛtiṃ māṃ sanātanīm || 39 ||
[Analyze grammar]

iti devyā vacaḥ śrutvā karuṇāgarbhitaṃ surāḥ |
tuṣṭuvuḥ parameśānīṃ bhaktisaṃnatakandharāḥ || 40 ||
[Analyze grammar]

kṣamasva jagadīśāni prasīda parameśvari |
maivaṃ bhūyātkadācinno garvo mātarddayāṃ kuru || 41 ||
[Analyze grammar]

tataḥprabhṛti te daivā hitvā garvaṃ samāhitāḥ |
umāmārādhayāmāsuryathāpūrvaṃ yathāvidhi || 42 ||
[Analyze grammar]

iti vaḥ kathito viprā umāprādurbhavo mayā |
yasya śravaṇamātreṇa paramaṃ padamaśnute || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāmumāprādurbhāvavarṇanaṃ nāmaikonapañcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 49

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: