Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

rājovāca |
dhūmrākṣaṃ caṇḍamuṇḍaṃ ca raktabījāsurantathā |
bhagavannihatandevyā śrutvā śumbhaḥ surārdanaḥ || 1 ||
[Analyze grammar]

kimakārṣīttato brahmannetanme brūhi sāmpratam |
śuśrūṣave jagadyoneścaritraṃ pāpanāśanam || 2 ||
[Analyze grammar]

ṛṣiruvāca |
hatānemāndaityavarānmahāsuro niśamya rājanmahanīyavikramaḥ |
ajijñapatsvīyagaṇāndurāsadānraṇābhidhoccāraṇajjātasaṃmadān || 3 ||
[Analyze grammar]

balānvitāssaṃmilitā mamājñayā jayāśayā kālakavaṃśasaṃbhavāḥ |
sakālakeyāsuramauryyadaurhṛdāstathā parepyāśu prayāṇayantu te || 4 ||
[Analyze grammar]

niśuṃbhaśuṃbhau ditijānnideśya tānrathādhirūḍhau nirayāṃ babhūvatuḥ |
balānyanūkhurbalinostayordharādvināśavantaḥ śalabhā ivotthitāḥ || 5 ||
[Analyze grammar]

prasādayāmāsa mṛdaṃgamardalaṃ sabherikāḍiṇḍimajharjharānakam |
raṇasthale saṃjahṛṣū raṇapriyā asupriyāḥ saṃgarataḥ parāyayuḥ || 6 ||
[Analyze grammar]

bhaṭāśca te yuddhapaṭāvṛtāstadā raṇasthalīṃ māpurapāpavigrahāḥ |
gṛhītaśastrāstracayā jigīṣayā parasparaṃ vigrahayanta ulbaṇam || 7 ||
[Analyze grammar]

gajādhirūḍhāsturagādhirohiṇo rathādhirūḍhāśca tathāpare'surāḥ |
alakṣayantaḥ svaparāñjanānmudā'sureśasaṃge samare'bhirebhire || 8 ||
[Analyze grammar]

dhvaniḥ śataghnī janito muhurmuhurbabhūva tena tridaśāḥ samejitāḥ |
mahāndhakāraḥ samapadyatāmbare vilokyate no rathamaṇḍalaṃ raveḥ || 9 ||
[Analyze grammar]

padātayo nirva vajurhi koṭiśaḥ prabhūtamānā vijayābhilāṣiṇaḥ |
rathāśvagā vāraṇagā athāpare'surā nirīyuḥ kati koṭiśo mudā || 10 ||
[Analyze grammar]

aśukla śailā eva mattavāraṇā atāniṣuścītkṛtiśabdamāhave |
kramelakāścāpi galadgaladhvaniṃ vitanvate kṣudramahīdharopamāḥ || 11 ||
[Analyze grammar]

hayāśca hreṣanta udagrabhūmijā viśālakaṇṭhābharaṇā gatervidaḥ |
padāni dantāvalamūrdhni bibhrataḥ suḍiḍyire vyomapathā yathā'vayaḥ || 12 ||
[Analyze grammar]

samīkṣya śatrorbalamitthamāpataccakāra sajyaṃ dhanurambikā tadā |
nanāda ghaṇṭāṃ ripusādadāyinī jagarja siṃho'pi saṭāṃ vidhūnayan || 13 ||
[Analyze grammar]

tato niśuṃbhastuhinācalasthitāṃ vilokya ramyābharaṇāyudhāṃ śivām |
giraṃ babhāṣe rasanirbharāṃ parāṃ vilāsanībhāvavicakṣaṇo yathā || 14 ||
[Analyze grammar]

bhavādṛśīnāṃ ramaṇīyavigrahe dunoti kīrṇaṃ khalu mālatīdalam |
kathaṃ karālāhavamātanoṣyase maheśi tenaiva manojñavarṣmaṇā || 15 ||
[Analyze grammar]

itīrayitvā vacanaṃ mahāsuro babhūva maunī tamuvāca caṃḍikā |
vṛthā kimātthāsura mūḍha saṃgaraṃ kuruṣva nāgālayamanyathā vraja || 16 ||
[Analyze grammar]

tatotiruṣṭaḥ samare mahārathaścakāra bāṇāvalivṛṣṭimadbhutām |
ghanāghanāḥ saṃvavṛṣuryathodakaṃ raṇasthale prāvṛḍivāgatā tadā || 17 ||
[Analyze grammar]

śaraiśśitaiśśūlaparaśvadhāyudhaiḥ sabhindipālaiḥ parighaiśśarāsanaiḥ |
bhuśuṇḍikāprāsakṣuraprasaṃjñakairmahāsibhiḥ saṃyuyudhe madoddhataiḥ || 18 ||
[Analyze grammar]

vivabhramustatsamare mahāgajā vibhinnakuṃbhāasitādrisannibhāḥ |
caladbalākādhavalā viketavo visetavaḥ śuṃbhaniśuṃbhaketavaḥ || 19 ||
[Analyze grammar]

vibhinnadehā ditijā jhaṣopamā vikandharā vājigaṇā bhayaṃkarāḥ |
parāsavaḥ kālikayā kṛtā raṇe mṛgāriṇā cāśiṣatāpare'surā || 20 ||
[Analyze grammar]

visusruvū raktavahāstadantare saricca yāstatra vipupluve hataiḥ |
kacā bhaṭānāṃ jalanīlikopamāstaduttarīyaṃ sitaphenasaṃnibham || 21 ||
[Analyze grammar]

turaṃgasādī turagādhirohiṇaṃ gajasthitānabhyapatangajāruhaḥ |
rathī ratheśaṃ khalu pattiraṅghrigānsamapratidvandvikalirmahānabhūt || 22 ||
[Analyze grammar]

tato niśuṃbho hṛdaye vyacintayatkarālakāloyamupāgato'dhunā |
bhaveddaridro'pi mahādhano mahādhano daridro viparītakālataḥ || 23 ||
[Analyze grammar]

jaḍo bhavetsphītamatirmahāmatirjaḍo nṛśaṃso bahumantu saṃstutaḥ |
parājayaṃ yāti raṇe mahābalā jayaṃti saṃgrāmamukhe ca durbalāḥ || 24 ||
[Analyze grammar]

jayo'jayo vā parameśvarecchayā bhavatyanāyāsata eva dehinām |
na kālamullaṃghya śaśāka jīvituṃ maheśvaraḥ padmajanī ramāpatiḥ || 25 ||
[Analyze grammar]

upetya saṃgrāmamukhaṃ palāyanaṃ na sādhuvīrā hṛdaye'numanvate |
paraṃtu yuddhe kathametayā jayo vināśitaṃ me sakalaṃ balaṃ yathā || 26 ||
[Analyze grammar]

iyaṃ hi nūnaṃ surakarma sādhituṃ samāgatā daityabalaṃ ca bādhitum |
purāṇamūrtiḥ prakṛtiḥ parā śivā na laukikīyaṃ vanitā kadāpi vā || 27 ||
[Analyze grammar]

vadho'pi nārīvihito'yaśaskaraḥ pragīyate yuddharasaṃ lilikṣubhiḥ |
tathāpyakṛtvā samaraṃ kathaṃ mukhaṃ pradarśayāmo'surarājasannidhau || 28 ||
[Analyze grammar]

vicārayitveti mahāratho rathaṃ mahāntamadhyāsya niyantṛcoditam |
yayau drutaṃ yatra maheśvarāṃganā surāṃganāprārthitayauvanodgamā || 29 ||
[Analyze grammar]

avocadenāṃ sa maheśi kiṃ bhavedebhirhatairvetanajīvibhirbhaṭaiḥ |
tavāsti kāṃkṣā yadi yoddhumāvayostadā raṇaḥ syāddhṛtayuddhasatpaṭaiḥ || 30 ||
[Analyze grammar]

uvāca kālīṃ prati kauśikī tadā samīkṣyatāmeṣa durāgraho'nayoḥ |
karoti kālo vipadāgame matiṃ vibhinnavṛttiṃ sadasatpravartakaḥ || 31 ||
[Analyze grammar]

tato niśuṃbho'bhijaghāna caṇḍikāṃ śaraissahasraiśca tathaiva kālikām |
bibheda bāṇānasurapracoditānsahasrakhaṇḍaṃ svaśarotkaraiḥ śivā || 32 ||
[Analyze grammar]

tataḥ samutthāya kṛpāṇamujjvalaṃ sa carmma kaṇṭhīravamūrdhnyatāḍayat |
bibheda taṃ cāpi mahāsināmbikā yathā kuṭhāreṇa taruṃ taruśchidaḥ || 33 ||
[Analyze grammar]

sa bhinnakhaḍgo nicakhāna mārgaṇaṃ parāmbikā vakṣasi so'pi cicchide |
punastriśūlaṃ hṛdaye'kṣipattadapyacūrṇa yanmuṣṭinipātanena sā || 34 ||
[Analyze grammar]

gadāṃ samādāya punarmahāratho'bhyadhāvadambāṃ maraṇonmukho'suraḥ |
acūrṇayattāmapi śūladhārayā punastri śūlaṃ vidadāra so'nyayā || 35 ||
[Analyze grammar]

tatombikā bhīmabhujaṃgamopamaissuradviṣāṃ śoṇitacūṣaṇocitaiḥ |
niśumbhamātmīyaśilīmukhai śśitairnihatya bhūmīmanayadviṣokṣitaiḥ || 36 ||
[Analyze grammar]

nipātite'mānabale'suraprabhuḥ kanīyasi bhrātari roṣapūritaḥ |
rathasthito bāhubhiraṣṭa bhirvṛto jagāma yatra pramadā maheśituḥ || 37 ||
[Analyze grammar]

avādayacchaṃkhamarindamaṃ tadā dhanussvanaṃ cāpi cakāra duḥsaham |
nanāda siṃho'pi saṭāṃ vidhūnayanbabhūva nādatrayanāditannabhaḥ || 38 ||
[Analyze grammar]

tato'ṭṭahāsaṃ jagadambikā karodvitatrasustena surārayo'khilāḥ |
jayeti śabdaṃ jagadustadā surā yadāmbikovāca raṇe sthiro bhava || 35 ||
[Analyze grammar]

daityarājo mahatīṃ jvalacchikhāṃ mumoca śaktiṃ nihatā ca solkayā |
bibheda śuṃbhaprahitāñcharācchivā śiveritānsopi sahasradhā śarān || 40 ||
[Analyze grammar]

triśūlamutkṣipya jaghāna caṇḍikā mahāsuraṃ taṃ sa papāta mūrcchitaḥ |
vibhinnapakṣo hariṇā yathā nagaḥ prakaṃpayan dyāṃ vasudhāṃ sa vāridhim || 41 ||
[Analyze grammar]

tato mṛṣitvā triśikhodbhavāṃ vyathāṃ vidhāya bāhūnayutaṃ mahābalaḥ |
sa kālikāṃ siṃhayutāṃ maheśvarīṃ jaghāna cakrairamarakṣayaṃkaraiḥ || 42 ||
[Analyze grammar]

tadastacakrāṇi vibhidya līlayā triśūlamudgūryya jaghāna sāsuram |
śivā jagatpāvanapāṇipaṅkajādupāttamṛtyū paramaṃ padaṃ gatau || 43 ||
[Analyze grammar]

hate tasminmahāvīryye niśuṃbhe bhīmavikrame |
śuṃbhe ca sakalā daityā viviśurbalisadmani || 44 ||
[Analyze grammar]

bhakṣitā apare kālīsiṃhādyairamaradviṣaḥ |
palāyitāstathānye ca daśadikṣu bhayākulāḥ || 45 ||
[Analyze grammar]

babhūvurmārgavāhinyassaritaḥ svacchapāthasaḥ |
vavurvātāḥ sukhasparśā nirmalatvaṃ yayau nabhaḥ || 46 ||
[Analyze grammar]

punaryāgaḥ samārebhe devairbrahmarṣibhistathā |
sukhinaścābhavansarve mahendrādyā divaukasaḥ || 47 ||
[Analyze grammar]

pavitraṃ paramaṃ puṇyamumāyāścaritaṃ prabho |
daityarājavadhopetaṃ śraddhayā yaḥ samabhya set || 48 ||
[Analyze grammar]

sa bhuktvehākhilānbhogāṃstridaśairapi durlabhān |
paratromālayaṃ gacchenmahāmāyāprasādataḥ || 49 ||
[Analyze grammar]

|| ṛṣiruvāca |
evandevī samutpannā śuṃbhāsuranibarhiṇī |
proktā sarasvatī sākṣādumāṃśāvirbhavā nṛpa || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhi tāyāṃ niśuṃbhaśuṃbhavadhopākhyāne sarasvatīprādurbhāvavarṇanaṃnāmāṣṭaścatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 48

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: