Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
śrotukāmā vayaṃ sarve durgācaritamanvaham |
aparaṃ ca mahāprājña tattvaṃ varṇaya no'dbhutam || 1 ||
[Analyze grammar]

śṛṇvatāntvanmukhāmbhojātkathā nānā sudhopamāḥ |
na tṛpyati mano'smākaṃ sūta sarvārthavittama || 2 ||
[Analyze grammar]

|| sūta uvāca |
durgamaḥ prathito nāmnā ruruputro mahābalaḥ |
brahmaṇo varadānena catasro'labhata śrutīḥ || 3 ||
[Analyze grammar]

devājeyabalaṃ cāpi saṃprāpya jagatītale |
karoti sma bahūtpātāndivi devāścakampire || 4 ||
[Analyze grammar]

sarvā naṣṭeṣu vedeṣu kriyā naṣṭā babhūva ha |
brāhmaṇāśca durācārā babhūbussasurāstadā || 5 ||
[Analyze grammar]

na dānaṃ na tapo'tyugraṃ na yāgo havanaṃ na hi |
anāvṛṣṭistato jātā pṛthivyāṃ śatavārṣikī || 6 ||
[Analyze grammar]

hāhākāro mahānāsīttriṣu lokeṣu duḥkhitāḥ |
abhavaṃśca janāssarve kṣuttṛḍbhyāṃ pīḍitā bhṛśam || 7 ||
[Analyze grammar]

saritaḥ sāgarāścaiva vāpīkūpasarāṃsi ca |
nirjalā abhavansarve saṃśuṣkā vṛkṣavīrudhaḥ || 8 ||
[Analyze grammar]

tato dṛṣṭvā madādduḥkhaṃ prajānāṃ dīnacetasām |
tridaśāśśaraṇaṃ yātā yogamāyāṃ maheśvarīm || 9 ||
[Analyze grammar]

devā ūcuḥ |
rakṣarakṣa mahāmāye svakīyāssakalāḥ prajāḥ |
kopaṃ saṃhara nūnantvaṃ lokā naṃkṣyaṃti vānyathā || 10 ||
[Analyze grammar]

kathā śuṃbhohato daityo niśuṃbhaśca mahābalaḥ |
dhūmrākṣaścaṇḍamuṇḍau ca raktabījo mahābalaḥ || 11 ||
[Analyze grammar]

sa madhuḥ kaiṭabho daityo mahiṣāsura eva ca |
tathaivāmuṃ kṛpāsindho dīnabandho jahi drutam || 12 ||
[Analyze grammar]

aparādho bhavatyeva bālakānāṃ pade pade |
sahate ko jano loke kevalaṃ mātaraṃ vinā || 13 ||
[Analyze grammar]

yadāyadābhavadduḥkha devānāṃ brahmaṇāntathā |
tadātadāvatīryāśu kuruṣe sukhino janān || 14 ||
[Analyze grammar]

iti viklavitanteṣāṃ samākarṇya kṛpāmayī |
anantākṣamayaṃ rūpandarśayāmāsa sāmpratam || 15 ||
[Analyze grammar]

dhanurbāṇau tathā padma nānāmūlaphalāni ca |
caturbhirdadhatī hastaiḥ prasannamukhapaṅkajā || 16 ||
[Analyze grammar]

tato dṛṣṭvā prajāstaptāḥ karuṇāpūritekṣaṇā |
ruroda nava ghasrāṇi nava rātrīssamākulā || 17 ||
[Analyze grammar]

mocayāmāsa dṛṣṭibhyo vāridhārāḥ sahasraśaḥ |
tābhiḥ pratarppitā lokā auṣadhyaḥ sakalā api || 18 ||
[Analyze grammar]

agādhatoyāssarito babhūvuḥ sāgarā api |
ruruhurdharaṇīpṛṣṭhe śākamūlaphalāni ca || 19 ||
[Analyze grammar]

vitatāra karasthāni sumanobhyaḥ phalāni ca |
gobhyastṛṇāni ramyāṇi tathānyebhyo yathārhataḥ || 20 ||
[Analyze grammar]

santuṣṭā abhavansarve sadaiva dvijamānuṣāḥ |
tato jagāda sā devī kimanyatkaravāṇi vaḥ || 21 ||
[Analyze grammar]

sametyocustadā devā bhavatyā toṣitā janāḥ |
vedāndehi kṛpāṃ kṛtvā durgameṇa samāhṛtām || 22 ||
[Analyze grammar]

tathāstviti prabhāṣyāha yātayāta nijālayam |
vitariṣyāmi vo vedānacireṇaiva kālataḥ || 23 ||
[Analyze grammar]

tataḥ pramuditā devāssvaṃ svaṃ dhāma samāyayuḥ |
supraṇamya jagadyoniṃ phullendīvaralocanām || 24 ||
[Analyze grammar]

tataḥ kolāhalo jāto divi bhūmyantarikṣake |
tacchrutvā rauravaḥ sadyo nyaruṇatsarvataḥ purīm || 25 ||
[Analyze grammar]

tatastejomayaṃ cakraṃ vidhāya paritaḥ śivā |
rakṣaṇārthaṃ devatānāṃ svayaṃ tasmādbahirgatā || 26 ||
[Analyze grammar]

tataḥ samabhavayuddhaṃ devyā daityasya cobhayoḥ |
vavṛṣuḥ samare bāṇānniśitānkaṃkaṭacchidaḥ || 27 ||
[Analyze grammar]

etasminnaṃtare tasyāḥ śarīrādramyamūrttayaḥ |
kālī tārā cchinnamastā śrīvidyā bhuvaneśvarī || 28 ||
[Analyze grammar]

bhairavī bagalā dhūmra śrīmattripurasudarī |
mātaṃgī ca mahāvidyā nirgatā daśa sāyudhāḥ || 29 ||
[Analyze grammar]

asaṃkhyātāstato jātā mātaro divyamūrttayaḥ |
candralekhādharāssarvāssarvā vidyutatsamaprabhāḥ || 30 ||
[Analyze grammar]

tato mātṛgaṇairyuddhaṃ prāvartata bhayaṃkaram |
rauravīyaṃ hatantābhirdalamakṣauhiṇīśatam || 31 ||
[Analyze grammar]

jaghāna sā tadā daityaṃ durgamaṃ śūladhārayā |
papāta dharaṇīpṛṣṭhe khātamūladrumo yathā || 32 ||
[Analyze grammar]

itthaṃ hatvā tadā daityaṃ durgamāsuranāma kam |
ādāya caturo vedāndadau devebhya īśvarī || 33 ||
[Analyze grammar]

devā ūcuḥ |
asmadarthaṃ tvayā rūpamanantākṣimayaṃ dhṛtam |
munayaḥ kīrtayiṣyanti śatākṣīntvāmato'mbike || 34 ||
[Analyze grammar]

ātmadehasamudbhūtaiḥ śākairlokā mṛtā yataḥ |
śākaṃbharīti vikhyātantatte nāma bhaviṣyati || 35 ||
[Analyze grammar]

durgamākhyo mahādaityo hato yasmāttataḥ śive |
durgāṃ bhagavatīṃ bhadrāṃ vyāhariṣyaṃti mānavāḥ || 36 ||
[Analyze grammar]

yoganidre namastubhyaṃ namaste'stu mahābale |
namo jñānaprade tubhyaṃ viśvamātre namo namaḥ || 37 ||
[Analyze grammar]

tattvamasyādivākyairyā bodhyate parameśvarī |
anantakoṭibrahmāṇḍanāyikāyai namo namaḥ || 38 ||
[Analyze grammar]

vāṅmanaḥkāyaduṣprāpāṃ sūryacandrāgnilocanām |
stotuṃ na śaknumo mātastva tprabhāvābudhā vayam || 39 ||
[Analyze grammar]

mādṛśānamarāndṛṣṭvā kaḥ kuryādīdṛśīndayām |
varjayitvā sureśānīṃ śatākṣī mātaraṃ vinā || 40 ||
[Analyze grammar]

trilokī nābhibhūyeta bādhābhiśca nirantaram |
evaṃ kāryastvayā yatno'smākaṃ vairivināśanam || 41 ||
[Analyze grammar]

devyuvāca |
vatsāndṛṣṭvā yathā gāvo vyagrā dhāvanti satvaram |
tathaiva bhavato dṛṣṭvā dhāvāmi vyākulā satī || 42 ||
[Analyze grammar]

mama yuṣmānapaśyantyā paśyantyā bālakāniva |
api prāṇānprayacchantyāḥ kṣaṇa eko yugāyate || 43 ||
[Analyze grammar]

kāpi cintā na karttavyā yuṣmābhirbha ktiśālibhiḥ |
bhavatyāṃ mayi tiṣṭhantyāṃ saṃharantyāṃ nijāpadaḥ || 44 ||
[Analyze grammar]

yathā pūrvaṃ hatā daityā haniṣyāmi tathā'surān |
saṃśayo nātra karttavyassatyaṃsatyaṃ bravīmyaham || 45 ||
[Analyze grammar]

yadā śuṃbho niśuṃbhaścāparau daityau bhaviṣyataḥ |
tadāhaṃ nandabhāryāyāṃ yaśodāyāṃ yaśomayī || 46 ||
[Analyze grammar]

yonijaṃ rūpamāsthāya janiṣye gopagokule |
haniṣyāmyasurau tanmāṃ vyāhariṣyanti nandajām || 47 ||
[Analyze grammar]

bhrāmaraṃ rūpamāsthāya vadhiṣyāmyaruṇaṃ yataḥ |
bhrāmarīti ca māṃ loke kīrtayiṣyanti mānavāḥ || 48 ||
[Analyze grammar]

kṛtvā bhīmaṃ punā rūpaṃ rakṣāṃsyatsyāmyahaṃ yadā |
bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati || 49 ||
[Analyze grammar]

yadāyadā'surotthaiva bādhā bhuvi bhaviṣyati |
tadātadāvatīryāhaṃ śaṃ kariṣyāmyasaṃśayam || 50 ||
[Analyze grammar]

yā śatākṣī smṛtā devī saiva śākaṃbharī matā |
saiva prakīrtitā durgā vyaktirekaiva triṣvapi || 51 ||
[Analyze grammar]

na śatākṣīsamā kāciddayālurbhuvi devatā |
dṛṣṭvā'rudatprajāstaptā yā navāhaṃ maheśvarī || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śatākṣyādyavatāravarṇanaṃ nāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 50

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: