Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
manorvaivasvatasyāsanputrā vai nava tatsamāḥ |
paścānmahonnatā dhīrāḥ kṣatradharmaparāyaṇāḥ || 1 ||
[Analyze grammar]

ikṣvākuḥ śibinābhāgau dhṛṣṭaḥ śaryātireva ca |
nariṣyanto'tha nābhāgaḥ karūṣaśca priyavrataḥ || 2 ||
[Analyze grammar]

akarotputtrakāmastu manuriṣṭiṃ prajāpati |
anutpanneṣu putreṣu tatreṣṭyāṃ munipuṃgavaḥ || 3 ||
[Analyze grammar]

sā hi divyāṃbaradharā divyābharaṇabhūṣitā |
divyasaṃhananā caivamilā jajñe hi viśrutā || 4 ||
[Analyze grammar]

tāmiḍetyeva hovāca manurdaṇḍadharastathā |
anugacchatva māmeti tamiḍā pratyuvāca ha || 5 ||
[Analyze grammar]

iḍovāca |
dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim |
mitrāvaruṇayoraṃśairjātāsmi vadatāṃ vara || 6 ||
[Analyze grammar]

tayossakāśaṃ yāsyāmi na me dharme rucirbhavet |
evamuktvā satī sā tu mitrāvaruṇayostataḥ || 7 ||
[Analyze grammar]

gatvāṃtikaṃ varārohā prāṃjalirvākyamabravīt |
aṃśaistu yuvayorjātā manuyajñe mahāmunī || 8 ||
[Analyze grammar]

āgatā bhavatoraṃti brūtaṃ kiṃ karavāṇi vām |
anyānputrānsṛja vibho tairvaṃśaste bhaviṣyati || 9 ||
[Analyze grammar]

sūta uvāca |
tāṃ tathāvādinīṃ sādhvīmiḍāṃ manvadhvarodbhavām |
mitrāvaruṇānāmānau munī ūcaturādarāt || 10 ||
[Analyze grammar]

mitrāvaruṇāvūcatuḥ |
anena tava dharmajñe praśrayeṇa damena ca |
satyena caiva suśroṇi prītau dvau varavarṇini || 11 ||
[Analyze grammar]

āvayostvaṃ mahābhāge khyātiṃ caiva gamiṣyasi |
manorvaśakaraḥ putrastvameva ca bhaviṣyasi || 12 ||
[Analyze grammar]

sudyumna iti vikhyātastriṣu lokeṣu viśrutaḥ |
jagatpriyo dharmaśīlau manuvaṃśavivarddhanaḥ || 13 ||
[Analyze grammar]

sūta uvāca |
nivṛttā sā tu tacchrutvā gacchaṃtī pituraṃtike |
budhenāṃtaramāsādya maidhunāyopamaṃtritā || 14 ||
[Analyze grammar]

somaputrāttato jajñe tasyāṃ rājā purūravāḥ |
putro'tisundaraḥ prājña urvaśī patirunnataḥ || 15 ||
[Analyze grammar]

janayitvā ca sā tatra purūravasamādarāt |
putraṃ śivaprasādāttu punassudyumnatāṃ gataḥ || 16 ||
[Analyze grammar]

sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ |
utkalaśca gayaścāpi vinatāśvaśca vīryavān || 17 ||
[Analyze grammar]

utkalasyotkalā viprā vinatāśvasya paścimāḥ |
dikpūrvā muni śārdūla gayasya tu gayā smṛtāḥ || 18 ||
[Analyze grammar]

praviṣṭe tu manau tāta divākaratanuṃ tadā |
daśadhā tatra tatkṣetramakarotpṛthivīṃ manuḥ || 19 ||
[Analyze grammar]

ikṣvākuḥ śreṣṭhadāyādo madhyadeśamavāptavān |
vasiṣṭhavacanādāsītpratiṣṭhānaṃ mahātmanaḥ || 20 ||
[Analyze grammar]

pratiṣṭhāṃ dharmarājyasya sudyumnotha tato dadau |
tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ || 21 ||
[Analyze grammar]

mānavo yo muniśreṣṭhāḥ strīpuṃsorlakṣaṇaḥ prabhuḥ |
nariṣyaṃtācchakāḥ putrā nabhagasya suto 'bhavat || 22 ||
[Analyze grammar]

aṃbarīṣastu bāhleyo bāhlakaṃ kṣetrāmāptavān |
śaryātirmithunaṃ tvāsīdānarto nāma viśrutaḥ || 23 ||
[Analyze grammar]

putrassukanyā kanyā ca yā patnī cyavanasya hi |
ānartasya hi dāyādo raibhyo nāma sa raivataḥ || 24 ||
[Analyze grammar]

ānartaviṣaye yasya purī nāma kuśasthalī |
mahādivyā saptapurīmadhye yā saptamī matā || 25 ||
[Analyze grammar]

tasya putraśataṃ tvāsītkakudmī jyeṣṭha uttamaḥ |
tejasvī subalaḥ pāro dharmiṣṭho brahmapālakaḥ || 26 ||
[Analyze grammar]

kakudminastu saṃjātā revatī nāma kanyakā |
mahālāvaṇyasaṃyuktā divyalakṣmīrivāparā || 27 ||
[Analyze grammar]

praṣṭuṃ kanyāvaraṃ rājā kakudmī kanyayā saha |
brahmaloke vidhessamyaksarvādhīśo jagāma ha || 28 ||
[Analyze grammar]

āvartamāne gāṃdharve sthito labdhakṣaṇaḥ kṣaṇam |
śuśrāva tatra gāṃdharvaṃ nartane brahmaṇoṃ'tike || 29 ||
[Analyze grammar]

muhūrtabhūtaṃ tatkāle gataṃ bahuyugaṃ tadā |
na kiṃcidbubudhe rājā kakudmī munayassa tu || 30 ||
[Analyze grammar]

tadāsau vidhimā namya svābhiprāyaṃ kṛtāṃjaliḥ |
nyavedayadvinītātmā brahmaṇe paramātmane || 31 ||
[Analyze grammar]

tadabhiprāyamākarṇya sa prahasya prajāpatiḥ |
kakudminaṃ mahārājaṃ samābhāṣya samabravīt || 32 ||
[Analyze grammar]

brahmovāca |
śṛṇu rājanraibhyasuta kakudminpṛthivapite |
madvacaḥ prītitassatyaṃ pravakṣyāmi viśeṣataḥ || 33 ||
[Analyze grammar]

kālena saṃhṛtāste vai varā ye te kṛtā hṛdi |
na tadgotraṃ hi tatrāsti kālassarvasya bhakṣakaḥ || 34 ||
[Analyze grammar]

tvatpuryyapi hatā puṇyajanaissā rākṣasairnṛpa |
aṣṭāviṃśaddvāpare'dya kṛṣṇena nirmitā punaḥ || 35 ||
[Analyze grammar]

kṛtā dvārāvatī nāmnā bahudvārā manoramā |
bhojavṛṣṇyaṃdhakairguptā vāsudevapurogamaiḥ || 36 ||
[Analyze grammar]

tadgaccha tatra prītātmā vāsudevāya kanyakām |
baladevāya dehi tvamimāṃ svatanayāṃ nṛpa || 37 ||
[Analyze grammar]

sūta uvāca |
ityādiṣṭo nṛpo'yaṃ taṃ natvā tāṃ ca purīṃ gataḥ |
gatānbahūnyugāñjñātvā vismitaḥ kanyayā yutaḥ || 38 ||
[Analyze grammar]

tatastu yuvatīṃ kanyāṃ tāṃ ca svāṃ suvidhānataḥ |
kṛṣṇabhrātre balāyāśu prādāttatra sa revatīm || 39 ||
[Analyze grammar]

tato jagāma śikharaṃ merordivyaṃ mahāprabhuḥ |
śivamārādhayāmāsa sa nṛpastapasi sthitaḥ || 40 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tatra sthito bahuyugaṃ brahmaloke sa revataḥ |
yuvaivāgānmartyalokametannaḥ saṃśayo mahān || 41 ||
[Analyze grammar]

sūta uvāca |
na jarā kṣutpipāsā vā vikārāstatra saṃti vai |
apamṛtyurna keṣāṃcinmunayo brahmaṇoṃ'tike || 42 ||
[Analyze grammar]

ato na rājā saṃprāpa jarāṃ mṛtyuṃ ca sā sutā |
sa yuvaivāgatastatra saṃmaṃtrya tanayāvaram || 43 ||
[Analyze grammar]

gatvā dvārāvatīṃ divyāṃ purīṃ kṛṣṇavinirmitām |
vivāhaṃ kārayāmāsa kanyāyāḥ sa balena hi || 44 ||
[Analyze grammar]

tasya putraśataṃ tvāsīddhārmikasya mahāprabho |
kṛṣṇasyāpi sutā jātā bahustrībhyo'mitāstataḥ || 45 ||
[Analyze grammar]

anvavāyo mahāṃstatra dvayorapi mahātmanoḥ |
kṣatriyā dikṣu sarvāsu gatā hṛṣṭāssudhārmikāḥ || 46 ||
[Analyze grammar]

iti prokto hi śaryātervaṃśo'nyeṣāṃ vadāmyaham |
mānavānāṃ hi saṃkṣepācchṛṇutādarato dvijāḥ || 47 ||
[Analyze grammar]

nābhāgo diṣṭaputro'bhūtsa tu brāhmaṇatāṃ gataḥ |
svakṣatravaṃśaṃ saṃsthāpya brahmakarmabhirāvṛtaḥ || 48 ||
[Analyze grammar]

dhṛṣṭāddhārṣṭamabhūtkṣatraṃ brahmabhūyaṃ gataṃ kṣitau |
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 49 ||
[Analyze grammar]

nṛgo yo manuputrastu mahādātā viśeṣataḥ |
nānāvasūnāṃ suprītyā viprebhyaśca gavāṃ tathā || 50 ||
[Analyze grammar]

godātavyatyayādyastu svakubuddhyā svapāpataḥ |
kṛkalāsatvamāpannaḥ śrīkṛṣṇena samuddhṛtaḥ || 51 ||
[Analyze grammar]

tasyekobhūtsutaḥ śreṣṭhaḥ prayātirdharmavittathā |
iti śrutaṃ mayā vyāsāttatproktaṃ hi samāsataḥ || 52 ||
[Analyze grammar]

vṛṣaghnastu manoḥ putro gopālo guruṇā kṛtaḥ |
pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ || 53 ||
[Analyze grammar]

sa ekadā''gataṃ goṣṭhe vyāghraṃ gā hiṃsituṃ balī |
śrutvā gokadanaṃ buddho haṃtuṃ taṃ khaḍgadhṛgyayau || 54 ||
[Analyze grammar]

ajānannahanadbabhrośśiraśśārdūlaśaṃkayā |
niścakrāma sabhīrvyāghro dṛṣṭvā taṃ khaḍginaṃ prabhum || 55 ||
[Analyze grammar]

manyamāno hataṃ vyāghraṃ svasthānaṃ sa jagāma ha |
rātryāṃ tasyāṃ bhramāpanno varṣavātavinaṣṭadhīḥ || 56 ||
[Analyze grammar]

vyuṣṭāyāṃ niśi cotthāya prage tatra gato hi saḥ |
adrākṣītsa hatāṃ babhruṃ na vyāghraṃ duḥkhito'bhavat || 57 ||
[Analyze grammar]

śrutvā tadvṛttamājñāya taṃ śaśāpa kṛtāgasam |
akāmatovicāryyeti śūdro bhava na kṣatriyaḥ || 58 ||
[Analyze grammar]

evaṃ śaptastu guruṇā kulācāryyeṇa kopataḥ |
nissṛtaśca pṛṣadhrastu jagāma vipinaṃ mahat || 59 ||
[Analyze grammar]

nirviṇṇaḥ sa tu kaṣṭena virakto'bhūtsa yogavān |
vanāgnau dagdhadehaśca jagāma paramāṃ gatim || 60 ||
[Analyze grammar]

kaviḥ putro manoḥ prājñaśśivānugrahato'bhavat |
bhuktvā sukhaṃ divyaṃ muktiṃ prāpa sudurlabhām || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manunavaputravaṃśavarṇanaṃnāma ṣaṭtriṃśo 'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 36

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: