Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
pūrvatastu manorjajñe ikṣvākurghrāṇatassutaḥ |
tasya putraśataṃ tvāsīdikṣvākorbhūridakṣiṇam || 1 ||
[Analyze grammar]

teṣāṃ purastādabhavannāryyāvarte nṛpā dvijāḥ |
teṣāṃ vikukṣirjyeṣṭhastu so'yodhyāyāṃ nṛpo'bhavat || 2 ||
[Analyze grammar]

tatkarma śṛṇu tatprītyā yajjātaṃ vaṃśato vidheḥ |
śrāddhakarmmaṇi coddiṣṭo hyakṛte śrāddhakarmaṇi || 3 ||
[Analyze grammar]

bhakṣayitvā śaśaṃ śīghraṃ śaśādatvamato gataḥ |
ikṣvākuṇā parityaktaśśaśādo vanamāviśata || 4 ||
[Analyze grammar]

ikṣvākau saṃsthite rājā vasiṣṭhavacanādabhūt |
śakunipramukhāstasya putrāḥ pañcadaśa smṛtāḥ || 5 ||
[Analyze grammar]

uttarāpathadeśasya rakṣitāro mahīkṣitaḥ |
ayodhasya tu dāyādaḥ kakutstho nāma vīryyavān || 6 ||
[Analyze grammar]

arinābhaḥ kakutsthasya pṛthuretasya vai sutaḥ |
viṣṭarāśvaḥ pṛthoḥ putrastasmādiṃdraḥ prajāpatiḥ || 7 ||
[Analyze grammar]

iṃdrasya yuvanāśvastu śrāvastasya prajāpatiḥ |
jajñe śrāvastakaḥ prājñaḥ śrāvastī yena nirmitā |
śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ || 8 ||
[Analyze grammar]

yuvanāśvassutastasya kuvalāśvaśca tatsutaḥ |
sa hi dhuṃdhuvadhādbhūto dhuṃdhumāro nṛpottamaḥ || 9 ||
[Analyze grammar]

kuvalāśvasya putrāṇāṃ śatamuttamadhanvinām |
babhūvātra pitā rājye kuvalāśvaṃ nyayojayat || 10 ||
[Analyze grammar]

putrasaṃkrāmitaśrīko vanaṃ rājā samāviśat |
tamuttaṃko'tha rājarṣi prayāṃtaṃ pratyavārayat || 11 ||
[Analyze grammar]

uttaṃka uvāca |
bhavatā rakṣaṇaṃ kāryaṃ pṛthivyā dharmataḥ śṛṇu |
tvayā hi pṛthivī rājanrakṣyamāṇā mahātmanā || 12 ||
[Analyze grammar]

bhaviṣyati nirudvignā nāraṇyaṃ gaṃtumarhasi |
mamāśramasamīpe tu himeṣu marudhanvasu || 13 ||
[Analyze grammar]

samudravālukāpūrṇo dānavo baladarpitaḥ |
devatānāmavadhyo hi mahākāyo mahābalaḥ || 14 ||
[Analyze grammar]

aṃtarbhūbhigatastatra vālukāṃtarhitaḥ sthitaḥ |
rākṣasasya madhoḥ putro dhuṃdhunāmā sudāruṇaḥ || 15 ||
[Analyze grammar]

śete lokavināśāya tapa āsthāya dāruṇam |
saṃvatsarasya paryante sa niśvāsaṃ vimuṃcati || 16 ||
[Analyze grammar]

yadā tadā bhūścalati saśailavanakānanā |
savisphuliṃgaṃ sāṃgāraṃ sadhūmamapi vāruṇam || 17 ||
[Analyze grammar]

tena rāyanna śaknomi tasmiṃssthātuṃ sva āśrame |
taṃ vāraya mahābāho lokānāṃ hitakāmyayā || 18 ||
[Analyze grammar]

lokāssvasthā bhavaṃtvadya tasminvinihate tvayā |
tvaṃ hi tasya vadhāyaiva samarthaḥ pṛthavīpate || 19 ||
[Analyze grammar]

viṣṇunā ca varo datto mahānpūrva yuge'nagha |
tejasā svena te viṣṇusteja āpyāyayiṣyati || 20 ||
[Analyze grammar]

pālane hi mahādharmaḥ prajānāmiha dṛśyate |
na tathā dṛśyate'raṇye mā te'bhūdbuddhirīdṛśī || 21 ||
[Analyze grammar]

īdṛśo nahi rājendra kvaciddharmaḥ pravidyate |
prajānāṃ pālane yādṛk purā rājarṣibhiḥ kṛtaḥ || 22 ||
[Analyze grammar]

sa evamukto rājarṣiruttaṃkena mahātmanā |
kuvalāśvaḥ sutaṃ prādāttasmai dhundhunivāraṇe || 23 ||
[Analyze grammar]

bhagavannyastaśastrohamayaṃ tu tanayo mama |
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ || 24 ||
[Analyze grammar]

ityuktvā putramādiśya yayau sa tapase nṛpaḥ |
kuvalāśvaśca sottaṅko yayau dhundhuvinigrahe || 25 ||
[Analyze grammar]

tamāviśattadā viṣṇurbhagavāṃstejasā prabhuḥ |
uttaṃkasya niyogādvai lokānāṃ hitakāmyayā || 26 ||
[Analyze grammar]

tasminprayāte durddharṣe divi śabdo mahānabhūt |
eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati || 27 ||
[Analyze grammar]

divyairmālyaiśca taṃ devāssamaṃtātsamavārayan |
praśaṃsāṃ cakrire tasya jaya jīveti vādinaḥ || 28 ||
[Analyze grammar]

sa gatvā jayatāṃ śreṣṭhastanayaissaha pārthivaḥ |
samudraṃ khanayāmāsa vālukārṇavamadhyataḥ || 29 ||
[Analyze grammar]

nārāyaṇasya viprarṣestejasāpyāyitastu saḥ |
babhūva sumahātejā bhūyo balasamanvitaḥ || 30 ||
[Analyze grammar]

tasya putraiḥ khanadbhistu vālukāṃtargatastu saḥ |
dhundhurāsādito brahmandiśamāśritya paści mām || 31 ||
[Analyze grammar]

mukhajenāgninā krodhāllokānsaṃvartayanniva |
vāri susrāva vegena vidhoḥ kadhirivodaye || 32 ||
[Analyze grammar]

tato'nalairabhihataṃ dagdhaṃ putraśataṃ hi tat |
traya evāvaśiṣṭāśca teṣu madhye munīśvara || 33 ||
[Analyze grammar]

tatassa rājā viprendra rākṣasaṃ taṃ mahābalam |
āsasāda mahātejā dhundhuṃ vipravināśanam || 34 ||
[Analyze grammar]

tasya vārimayaṃ vegamāpīya sa narādhipaḥ |
vahnibāṇena vahniṃ tu śamayāmāsa vāriṇā || 35 ||
[Analyze grammar]

taṃ nihatya mahākāyaṃ balenodakarākṣasam |
uttaṃkasyekṣayāmāsa kṛtaṃ karma narādhipaḥ || 36 ||
[Analyze grammar]

uttaṃkastu varaṃ prādāttasmai rājñe mahāmune |
adadaccākṣayaṃ vittaṃ śatrubhiścāparājayam || 37 ||
[Analyze grammar]

dharme matiṃ ca satataṃ svarge vāsaṃ tathākṣayam |
putrāṇāṃ cākṣayaṃ lokaṃ rakṣasā ye tu saṃhatāḥ || 38 ||
[Analyze grammar]

tasya putrāstrayaśśiṣṭāḥ dṛḍhāśvaḥ śreṣṭha ucyate |
haṃsāśvakapilāśvau ca kumārau tatkanīyasau || 39 ||
[Analyze grammar]

dhauṃdhumārirdṛḍhāśvo yo haryyaśvastasya cātmajaḥ |
haryaśvasya nikuṃbhobhūtputro dharmaratassadā || 40 ||
[Analyze grammar]

saṃhatāśvo nikuṃbhasya putro raṇaviśāradaḥ |
akṣāśvaśca kṛtāśvaśca saṃhatāśvasuto'bhavata || 41 ||
[Analyze grammar]

tasya haimavatī kanyā satāṃ mānyā vṛṣadvatī |
vikhyātā triṣu lokeṣu putrastasyāḥ prasenajit || 42 ||
[Analyze grammar]

lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām |
abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā || 43 ||
[Analyze grammar]

tasya putro mahānāsīdyuvanāśvo mahīpatiḥ |
māṃdhātā yuvanāśvasya triṣu lokeṣu viśrutaḥ || 44 ||
[Analyze grammar]

tasya caitrarathī bhāryā śaśabiṃdusutā 'bhavat |
pativratā ca jyeṣṭhā ca bhrātṝṇāmayutaṃ ca saḥ || 45 ||
[Analyze grammar]

tasyāmutpādayāmāsa māndhātā dvau sutau tadā |
purukutsaṃ ca dharmajñaṃ mucukuṃdaṃ ca dhārmikam || 46 ||
[Analyze grammar]

purukutsasutastvāsīdvidvāṃstrayyāruṇiḥ kaviḥ |
tasya satyavrato nāma kumāro'bhūnmahābalī || 47 ||
[Analyze grammar]

pāṇigrahaṇamaṃtrāṇāṃ vighraṃ cakre mahātmabhiḥ |
yena bhāryyā hṛtā pūrvaṃ kṛtodvāhaḥ parasya vai || 48 ||
[Analyze grammar]

balātkāmācca mohācca saṃharṣācca yadotkaṭāt |
jahāra kanyāṃ kāmācca kasyacitpuravāsinaḥ || 49 ||
[Analyze grammar]

adharmasaṃginaṃ taṃ tu rājā trayyāruṇistyajan |
apadhvaṃseti bahuśo'vadatkrodhasamanvitaḥ || 50 ||
[Analyze grammar]

pitaraṃ so'bravīnmuktaḥ kva gacchāmīti vai tadā |
vasa śvapākanikaṭe rājā prāheti taṃ tadā || 51 ||
[Analyze grammar]

sa hi satyavratastena śvapākavasathāṃtike |
pitrā tyakto'vasadvīro dharmapālena bhūbhujā || 52 ||
[Analyze grammar]

tatastrayyāruṇī rājā viraktaḥ putrakarmaṇā |
sa śaṃkaratapaḥ karttuṃ sarvaṃ tyaktvā vanaṃ yayau || 53 ||
[Analyze grammar]

tatastasya sva viṣaye nāvarṣatpākaśāsanaḥ |
samā dvādaśa viprarṣe tenādharmeṇa vai tadā || 54 ||
[Analyze grammar]

dārāṃ tasya tu viṣaye viśvāmitro mahātapāḥ |
saṃtyajya sāgarānūpe cacāra vipulaṃ tapaḥ || 55 ||
[Analyze grammar]

tasya patnī gale baddhvā madhyamaṃ putramaurasam |
śeṣasya bharaṇārthāya vyakrīṇādgośatena ca || 56 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā gale baddhaṃ vikrīṇaṃtī svamātmajam |
maharṣiputraṃ dharmmātmā mocayāmāsa taṃ tadā || 57 ||
[Analyze grammar]

satyavrato mahābāhurbharaṇaṃ tasya cākarot |
viśvāmitrasya tuṣṭyarthamanukrośārthameva ca || 578 ||
[Analyze grammar]

tadārabhya sa putrastu viśvāmitrasya vai muneḥ |
abhavadgālavo nāma galabaṃdhānmahātapāḥ || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manuvaṃśavarṇanaṃnāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: