Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
ravicandramasoryāvanmayūkhā bhāsayaṃti hi |
tāvatpramāṇā pṛthivī bhūlokassa tu gīyate || 1 ||
[Analyze grammar]

bhūmeryojanalakṣe tu saṃsthitaṃ ravimaṇḍalam |
yojanānāṃ sahasrāṇi sadaiva parisaṃkhyayā || 2 ||
[Analyze grammar]

śaśinastu pramāṇāya jagataḥ paricakṣate |
raverūrdhvaṃ śaśī tasthau lakṣayojanasaṃkhyayā || 3 ||
[Analyze grammar]

grahāṇāṃ maṇḍalaṃ kṛtsnaṃ śaśerupari saṃsthitam |
sanakṣatraṃ sahasrāṇi daśaiva paritopari || 4 ||
[Analyze grammar]

budhastasmādatho kāvyastasmādbhaumasya maṇḍalam |
bṛhaspatistadūrdhvaṃ tu tasyopari śanaiścaraḥ || 5 ||
[Analyze grammar]

saptarṣimaṇḍalaṃ tasmāllakṣeṇaikena saṃsthitam |
ṛṣibhya tu sahasrāṇāṃ śatādūrdhvaṃ dhruvaḥ sthitaḥ || 6 ||
[Analyze grammar]

meḍhībhūtassa yastasya jyotiścakrasya vai dhruvaḥ |
bhūrbhuvaḥsvariti jñeyaṃ bhuva ūrdhvaṃ dhruvādavāk || 7 ||
[Analyze grammar]

ekayojanakoṭistu yatra te kalpavāsinaḥ |
dhruvādūrdhvaṃ maharlokassaptaite brahmaṇassutāḥ || 8 ||
[Analyze grammar]

sanakaśca sanandaśca tṛtīyaśca sanātanaḥ |
kapilaścāsuriścaiva voḍhuḥ paṃcaśikhastathā || 9 ||
[Analyze grammar]

upariṣṭāttataśśukro dvilakṣābhyaṃtare sthitaḥ |
dvilakṣayojanaṃ tasmādadhaḥ somasutaḥ smṛtaḥ || 10 ||
[Analyze grammar]

dvilakṣayojanaṃ tasmādūrdhvaṃ bhaumassthito mune |
dvilakṣayojanaṃ tasmādūrdhvaṃ jīvaḥ sthito guru || 11 ||
[Analyze grammar]

dvilakṣayojanaṃ jīvādūrdhvaṃ saurirvyavasthitaḥ |
ete saptagrahāḥ proktāssvasvarāśivyavasthitā || 12 ||
[Analyze grammar]

rudralakṣairyojanatassaptordhvamṛṣayaḥ sthitāḥ |
viśvalakṣairyojanato dhruvasthitirudāhṛtā || 13 ||
[Analyze grammar]

caturguṇottare cārddhe janalokāttapaḥ smṛtam |
vairājā yatra devā vai sthitā dāhavivarjitāḥ || 14 ||
[Analyze grammar]

ṣaḍguṇena tapolokātsatyaloko vyavasthitaḥ |
brahmalokaḥ sa vijñeyo vasaṃtyamalacetasaḥ || 15 ||
[Analyze grammar]

satyadharmaratāścaiva jñānino brahmacāriṇaḥ |
yadgāmino'tha bhūlokānnivasaṃti hi mānavāḥ || 16 ||
[Analyze grammar]

bhuvarloke tu saṃsiddhā munayo devarūpiṇaḥ |
svargaloke surādityā maruto vasavo'śvinau || 17 ||
[Analyze grammar]

viśvedevāstathā rudrāssādhyā nāgāḥ khagādayaḥ |
navagrahāstatastatra ṛṣayo vītakalmaṣāḥ || 18 ||
[Analyze grammar]

ete sapta mahālokāḥ kāleya kathitāstava |
pātālāni ca saptaiva brahmāṇḍasya ca vistaraḥ || 19 ||
[Analyze grammar]

dadhivṛkṣaphalaṃ yadvadvṛttiścordhvamadhastathā |
etadaṃḍakaṭāhena sarvato vai samāvṛtam || 20 ||
[Analyze grammar]

daśaguṇena payasā sarvatastatsamāvṛtam |
vahninā vāyunā cāpi nabhasā tamasā tathā || 21 ||
[Analyze grammar]

bhūtādināpi mahatā digguṇottaraveṣṭitaḥ |
mahāṃtaṃ ca samāvṛtya pradhānaṃ puruṣaḥ sthitaḥ || 22 ||
[Analyze grammar]

anaṃtasya na tasyāsti saṃkhyāpi paramātmanaḥ |
tenānaṃta iti khyātaḥ pramāṇaṃ nāsti vai yataḥ || 23 ||
[Analyze grammar]

hetubhūtassamastasya prakṛtissā parā mune |
aṃḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca || 24 ||
[Analyze grammar]

īdṛśānāṃ prabhūtāni tasmādavyaktajanmanaḥ |
dāruṇyagnistile tailaṃ payassu ca yathā ghṛtam || 25 ||
[Analyze grammar]

tathāsau paramātmā vai sarvaṃ vyāpyātmavedanaḥ |
ādibījātprasuvate tatastebhyaḥ pareṇḍajāḥ || 26 ||
[Analyze grammar]

tebhyaḥ putrāstathānyeṣāṃ bījānyanyāni vai tataḥ |
mahadādayo viśeṣāṃtāstadbhavaṃti surādayaḥ || 27 ||
[Analyze grammar]

bījādvṛkṣapraroheṇa yathā nāpacayastaroḥ |
sūryyakāṃtamaṇeḥ sūryyādyadvadvahniḥ prajāyate || 28 ||
[Analyze grammar]

tadvatsaṃjāyate sṛṣṭiḥ śivastatraḥ na kāmayet |
śivaśaktisamāyoge devādyāḥ prabhavaṃti hi || 29 ||
[Analyze grammar]

tathā svakarmaṇaikena prarohamupayāṃti vai |
brahmā viṣṇuśca rudrāśca sa śivaḥ parigīyate || 30 ||
[Analyze grammar]

tasmāduddharate sarvaṃ yasmiṃśca layameṣyati |
kartā kriyāṇāṃ sarvāsāṃ sa śivaḥ parigīyate || 31 ||
[Analyze grammar]

vyāsa uvāca |
sanatkumāra sarvajña chiṃdhi me saṃśayaṃ mahat |
santi lokā hi brahmāṃḍādupariṣṭānna vā mune || 32 ||
[Analyze grammar]

sanatkumāra uvāca |
brahmāṃḍādupariṣṭācca saṃti lokā munīśvara |
tāñchṛṇu tvaṃ viśeṣeṇa vacmi te'haṃ samāgataḥ || 33 ||
[Analyze grammar]

vidhilokātparo loko vaikuṃṭha iti viśrutaḥ |
virājate mahādīptyā yatra viṣṇuḥ pratiṣṭhitaḥ || 34 ||
[Analyze grammar]

tasyopariṣṭātkaumāro loko hi paramādbhutaḥ |
senānīḥ śaṃbhutanayo rājate yatra suprabhaḥ || 35 ||
[Analyze grammar]

tataḥ paramumāloko mahādivyo virā jate |
yatra śaktirvibhātyekā tridevajananī śivā || 36 ||
[Analyze grammar]

parātparā hi prakṛtī rajassattvatamomayī |
nirguṇā ca svayaṃ devī nirvikārā śivātmikā || 37 ||
[Analyze grammar]

tasyopariṣṭādvijñeyaśśivalokassanātanaḥ |
avināśī mahādivyo mahāśobhānvitassadā || 38 ||
[Analyze grammar]

virājate paraṃ brahma yatra śaṃbhurmaheśvaraḥ |
tridevajanakasvāmī sarveṣāṃ triguṇātparaḥ || 39 ||
[Analyze grammar]

tata ūrdhvaṃ na lokāśca golokastatsamīpataḥ |
gomātarassuśīlākhyāstatra saṃti śivapriyā || 40 ||
[Analyze grammar]

tatpālaḥ kṛṣṇanāmā hi rājate śaṃkarājñayā |
pratiṣṭhitaśśivenaiva śaktyā svacchandacāriṇā || 41 ||
[Analyze grammar]

śivaloko'dbhuto vyāsa nirādhāro manoharaḥ |
atinirvacanīyaśca nānāvastuvirājitaḥ || 42 ||
[Analyze grammar]

śivastu tadadhiṣṭhātā sarvadevaśiromaṇiḥ |
viṣṇubrahmaharaissevyaḥ paramātmā nirañjanaḥ || 43 ||
[Analyze grammar]

iti te kathitā tāta sarvabrahmāṃḍasaṃsthitiḥ |
tadūrdhvaṃ lokasaṃsthānaṃ kimanyacchrotumicchasi || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ lokavarṇanaṃnāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: