Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
sanatkumāra sarvajña tatprāptiṃ vada sattama |
yadgatvā na nivartaṃte śivabhaktiyutā narāḥ || 1 ||
[Analyze grammar]

|| sanatkumāra uvāca |
parāśarasuta vyāsa śṛṇu prītyā śubhāṃ gatim |
vrataṃ hi śuddhabhaktānāṃ tathā śuddhaṃ tapasvinām || 2 ||
[Analyze grammar]

ye śivaṃ śuddhakarmāṇassuśuddhatapasānvitāḥ |
samarcayanti taṃ nityaṃ vandyāste sarvathānvaham || 3 ||
[Analyze grammar]

nātaptatapaso yāṃti śivalokamanāmayam |
śivānugrahasaddhetustapa eva mahāmune || 4 ||
[Analyze grammar]

tapasā divi modante pratyakṣaṃ devatāgaṇāḥ |
ṛṣayo munayaścaiva satyaṃ jānīha madvacaḥ || 5 ||
[Analyze grammar]

sudurddharaṃ durāsādhyaṃ sudhuraṃ duratikramam |
tatsarvaṃ tapasā sādhyaṃ tapo hi duratikramam || 6 ||
[Analyze grammar]

susthitastapasi brahmā nityaṃ viṣṇurharastathā |
devā devyo'khilāḥ prāptāstapasā durlabhaṃ phalam || 7 ||
[Analyze grammar]

yena yena hi bhāvena sthitvā yatkriyate tapaḥ |
tatassaṃprāpyate'sau tairiha loke na saṃśayaḥ || 8 ||
[Analyze grammar]

sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ smṛtam |
vijñeyaṃ hi tapo vyāsa sarvasādhanasādhanam || 9 ||
[Analyze grammar]

sāttvikaṃ daivatānāṃ hi yatīnāmūrddhvaretasām |
rājasaṃ dānavānāṃ hi manuṣyāṇāṃ tathaiva ca |
tāmasaṃ rākṣasānāṃ hi narāṇāṃ krūrakarmaṇām || 10 ||
[Analyze grammar]

trividhaṃ tatphalaṃ proktaṃ munibhistattvadarśibhiḥ |
japo dhyānaṃ tu devānāmarcanaṃ bhaktitaśśubham || 11 ||
[Analyze grammar]

sāttvikaṃ taddhi nirdiṣṭamaśeṣaphalasādhakam |
iha loke pare caiva manobhipretasādhanam || 12 ||
[Analyze grammar]

kāmanāphalamuddiśya rājasaṃ tapa ucyate |
nijadehaṃ susaṃpīḍya dehaśoṣakadussahaiḥ || 13 ||
[Analyze grammar]

tapastāmasamuddiṣṭaṃ manobhipretasādhanam || 14 ||
[Analyze grammar]

uttamaṃ sāttvikaṃ vidyāddharmabuddhiśca niścalā |
snānaṃ pūjā japo homaḥ śuddhaśaucamahiṃsanam || 15 ||
[Analyze grammar]

vratopavāsacaryā ca maunamindriyanigrahaḥ |
dhīrvidyā satyamakrodho dānaṃ kṣāṃtirdamo dayā || 16 ||
[Analyze grammar]

vāpīkūpataḍāgādeḥ prasādasya ca kalpanā |
kṛcchraṃ cāṃdrāyaṇaṃ yajñassutīrthānyāśramāḥ punaḥ || 17 ||
[Analyze grammar]

dharmasthānāni caitāni sukhadāni manīṣiṇām |
sudharmaḥ paramo vyāsaḥ śivabhakteśca kāraṇam || 18 ||
[Analyze grammar]

saṃkrātiviṣuvadyogo nādamukte niyujyatām |
dhyānaṃ trikālikaṃ jyotirunmanībhāvadhāraṇā || 19 ||
[Analyze grammar]

recakaḥ pūrakaḥ kumbhaḥ prāṇāyāmastridhā smṛtaḥ |
nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanam || 20 ||
[Analyze grammar]

turīyaṃ tadadho buddhiraṇimādyaṣṭasaṃyutam |
pūrvottamaṃ samuddiṣṭaṃ parajñānaprasādhanam || 21 ||
[Analyze grammar]

kāṣṭhāvasthā mṛtāvasthā haritāveti kīrtitāḥ |
nānopalabdhayo hyetāssarvapāpapraṇāśanāḥ || 22 ||
[Analyze grammar]

nārī śayyā tathā pānaṃ vastradhūpavilepanam |
tāmbūlabhakṣaṇaṃ paṃca rājaiśvaryyavibhūtayaḥ || 23 ||
[Analyze grammar]

hemabhārastathā tāmraṃ gṛhāśca ratnadhenavaḥ |
pāṃḍityaṃ vedaśāstrāṇāṃ gītanṛtyavibhūṣaṇam || 24 ||
[Analyze grammar]

śaṃkhavīṇāmṛdaṃgāśca gajendraśchatracāmare |
bhogarūpāṇi caitāni ebhiśśakto'nurajyate || 25 ||
[Analyze grammar]

ādarśavanmunesnehaistilavatsa nipīḍyate |
araṃ gaccheti cāpyenaṃ kurute jñānamohitaḥ || 26 ||
[Analyze grammar]

jānannapīha saṃsāre bhramate ghaṭiyaṃtravat |
sarvayoniṣu duḥkhārtassthāvareṣu careṣu ca || 27 ||
[Analyze grammar]

evaṃ yoniṣu sarvāsu pratikramya bhrameṇa ta |
kālāṃtaravaśādyāti mānuṣyamatidurlabham || 28 ||
[Analyze grammar]

vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt |
vicitrā gatayaḥ proktāḥ karmaṇāṃ gurulāghavāt || 29 ||
[Analyze grammar]

mānuṣyaṃ ca samāsādya svargamokṣaprasādhanam |
nācaratyātmanaḥ śreyassa mṛtaśśocate ciram || 30 ||
[Analyze grammar]

devāsurāṇāṃ sarveṣāṃ mānuṣyaṃ cāti durlabhaṃ |
tatsaṃprāpya tathā kuryānna gacchennarakaṃ yathā || 31 ||
[Analyze grammar]

svargāpavargalābhāya yadi nāsti samudyamaḥ |
durlabhaṃ prāpya mānuṣyaṃ vṛthā tajjanma kīrtitam || 32 ||
[Analyze grammar]

sarvasya mūlaṃ mānuṣyaṃ caturvargasya kīrtitam |
saṃprāpya dharmato vyāsa tadyattādanupālayet || 33 ||
[Analyze grammar]

dharmamūlaṃ hi mānuṣyaṃ labdhvā sarvārthasādhakam |
yadi lābhāya yatnaḥ syānmūlaṃ rakṣetsvayaṃ tataḥ || 34 ||
[Analyze grammar]

mānuṣye'pi ca vipratvaṃ yaḥ prāpya khalu durlabham |
nācaratyātmanaḥ śreyaḥ ko'nyastasmādacetanaḥ || 35 ||
[Analyze grammar]

dvīpānāmeva sarveṣāṃ karmabhūmiriyamucyate |
itassvargaśca mokṣaśca prāpyate samupārjitaḥ || 36 ||
[Analyze grammar]

deśe'sminbhārate varṣe prāpya mānuṣyamadhruvam |
na kuryādātmanaḥ śreyastenātmā khalu vaṃcitaḥ || 37 ||
[Analyze grammar]

karmabhūmiriyaṃ vipra phalabhūmirasau smṛtā |
iha yatkriyate karma svarge tadanubhujyate || 38 ||
[Analyze grammar]

yāvatsvāsthyaṃ śarīrasya tāvaddharmaṃ samācaret |
asvasthaścodito'pyanyairna kiṃcitkartumutsahet || 39 ||
[Analyze grammar]

adhruveṇa śarīreṇa dhruvaṃ yo na prasādhayet |
dhruvaṃ tasya paribhraṣṭamadhruvaṃ naṣṭameva ca || 40 ||
[Analyze grammar]

āyuṣaḥ khaṃḍakhaṃḍāni nipataṃti tadagrataḥ |
ahorātropadeśena kimarthaṃ nāvabudhyate || 41 ||
[Analyze grammar]

yadā na jñāyate mṛtyuḥ kadā kasya bhaviṣyati |
ākasmike hi maraṇe dhṛtiṃ viṃdati kastathā || 42 ||
[Analyze grammar]

parityajya yadā sarvamekākī yāsyati dhruvam |
na dadāti kadā kasmātpātheyārthamidaṃ dhanam || 43 ||
[Analyze grammar]

gṛhītadānapātheyaḥ sukhaṃ yāti yamālayam |
anyathā kliśyate jaṃtuḥ pātheyarahite pathi || 44 ||
[Analyze grammar]

yeṣāṃ kāleya puṇyāni paripūrṇāni sarvataḥ |
gacchatāṃ svargadeśaṃ hi teṣāṃ lābhaḥ padepade || 45 ||
[Analyze grammar]

iti jñātvā naraḥ puṇyaṃ kuryātpāpaṃ vivarjayet |
puṇyena yāti devatvamapuṇyo narakaṃ vrajet || 46 ||
[Analyze grammar]

ye manāgapi deveśaṃ prapannāśśaraṇaṃ śivam |
te'pi ghoraṃ na paśyaṃti yamaṃ na narakaṃ tathā || 47 ||
[Analyze grammar]

kiṃtu pāpairmahāmohaiḥ kiṃcitkāle śivājñayā |
vasaṃti tatra mānuṣyāstato yāṃti śivāspadam || 48 ||
[Analyze grammar]

ye punassarvabhāvena pratipannā maheśvaram |
na te limpaṃti pāpena padmapatramivāmbhasā || 49 ||
[Analyze grammar]

uktaṃ śiveti yairnāma tathā harahareti ca |
na teṣāṃ narakādbhītiryamāddhi munisattama || 50 ||
[Analyze grammar]

paralokasya pātheyaṃ mokṣopāyamanāmayam |
puṇyasaṃghaikanilayaṃ śiva ityakṣaradvayam || 51 ||
[Analyze grammar]

śivanāmaiva saṃsāramahārogekaśāmakam |
nānyatsaṃsārarogasya śāmakaṃ dṛśyate mayā || 52 ||
[Analyze grammar]

brahmahatyāsahasrāṇi purā kṛtvā tu pulkasaḥ |
śiveti nāma vimalaṃ śrutvā mokṣaṃ gataḥ purā || 53 ||
[Analyze grammar]

tasmādvivarddhayedbhaktimīśvare satataṃ budhaḥ |
śivabhaktyā mahāprājña bhuktiṃ muktiṃ ca viṃdati || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manuviśeṣakathanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: