Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sanatkumāra uvāca |
etacchrutvā vacastasya sobravīttaṃ mahāmunim |
vismayaṃ paramaṃ gatvopamanyuṃ śāṃtamānasam || 1 ||
[Analyze grammar]

vāsudeva uvāca |
dhanyastvamasi viprendra kastvāṃ stotumalaṃ kṛtī |
yasya devādidevaste sānnidhyaṃ kurute śrame || 2 ||
[Analyze grammar]

darśanaṃ muniśārdūla dadyātsa bhagavāñchivaḥ |
api tāvanmamāpyevaṃ prasādaṃ vā karotvasau || 3 ||
[Analyze grammar]

upamanyuruvāca |
acireṇaiva kālena mahādevaṃ na saṃśayaḥ |
tasyaiva kṛpayā tvaṃ vai drakṣyase puruṣottama || 4 ||
[Analyze grammar]

ṣoḍaśe māsi suvarān prāpsyasi tvaṃ maheśvarāt |
sapatnīkātkathaṃ no dāsyate devo varānhare || 5 ||
[Analyze grammar]

pūjyosi daivataissarvaiḥ ślāghanīyassadā guṇaiḥ |
jāpyaṃ te'haṃ pravakṣyāmi śraddadhānāya cācyuta || 6 ||
[Analyze grammar]

tena japaprabhāveṇa satyaṃ drakṣyasi śaṃkaram |
ātmatulyabalaṃ putraṃ labhiṣyasi maheśvarāt || 7 ||
[Analyze grammar]

japo namaśśivāyeti maṃtrarājamimaṃ hare |
sarvakāmapradaṃ divyaṃ bhuktimuktipradāyakam || 8 ||
[Analyze grammar]

|| sanatkumāra uvāca |
evaṃ kathayatastasya mahādevāśritāḥ kathāḥ |
dinānyaṣṭau prayātāni muhūrtamiva tāpasa || 9 ||
[Analyze grammar]

navame tu dine prāpte muninā sa ca dīkṣitaḥ |
maṃtramadhyāpitaṃ śārvamātharvaśirasaṃ mahat || 10 ||
[Analyze grammar]

jaṭī muṇḍī ca sadyo'sau babhūva susamāhitaḥ |
pādāṃguṣṭhoddhṛtatanustepe corddhvabhujastathā || 11 ||
[Analyze grammar]

saṃprāpte ṣoḍaśe māsi saṃtuṣṭaḥ parameśvaraḥ |
pārvatyā sahitaśśaṃbhurdadau kṛṣṇāya darśanam || 12 ||
[Analyze grammar]

pārvatyā sahitaṃ devaṃ trinetraṃ candraśekharam |
brahmādyaisstūyamānaṃ tu pūjitaṃ siddhakoṭibhiḥ || 13 ||
[Analyze grammar]

divyamālyāmbaradharaṃ bhaktinamraissurāsuraiḥ |
praṇataṃ ca viśeṣeṇa nānābhūṣaṇabhūṣitam || 14 ||
[Analyze grammar]

sarvāścaryamayaṃ kāṃtaṃ maheśamajamavyayam |
nānāgaṇānvitaṃ tuṣṭaṃ putrābhyāṃ saṃyutaṃ prabhum || 15 ||
[Analyze grammar]

śrīkṛṣṇaḥ prāṃjalirdṛṣṭvā vismayotphullalocanaḥ |
īdṛśaṃ śaṃkaraṃ prītaḥ praṇanāma mahotsavaḥ || 16 ||
[Analyze grammar]

nānāvidhaiḥ stutipadairvāṅmayenārcayattadā |
sahasranāmnā deveśaṃ tuṣṭāva natakaṃdharaḥ || 17 ||
[Analyze grammar]

tato devāssagaṃdharvā vidyādharamahoragāḥ |
mumucuḥ puṣpavṛṣṭiṃ ca sādhuvādānmanonugān || 18 ||
[Analyze grammar]

pārvatyāśca mukhaṃ dṛṣṭvā bhagavānbhaktavatsalaḥ |
uvāca keśavaṃ tuṣṭo rudraścātha biḍaujasā || 19 ||
[Analyze grammar]

śrīmahādeva uvāca |
kṛṣṇaṃ jānāmi bhaktaṃ tvāṃ mayi nityaṃ dṛḍhavratam |
vṛṇīṣva tvaṃ varānmattaḥ puṇyāṃstrailokyadurlabhān || 20 ||
[Analyze grammar]

|| sanatkumāra uvāca |
tasya tadvacanaṃ śrutvā kṛṣṇaḥ prāṃjalirādarāt |
prāha sarveśvaraṃ śambhuṃ supraṇamya punaḥ punaḥ || 21 ||
[Analyze grammar]

|| kṛṣṇa uvāca |
devadeva mahādeva yāce'haṃ hyuttamānvarān |
tvatto'ṣṭapramitānnātha tvayoddiṣṭānmaheśvara || 22 ||
[Analyze grammar]

tava dharmme matirnityaṃ yaśaścāpracalaṃ mahat |
tvatsāmīpyaṃ sthirā bhaktistvayi nityaṃ mamāstviti || 23 ||
[Analyze grammar]

putrāṇi ca daśādyānāṃ putrāṇāṃ mama saṃtu vai |
vadhyāśca ripavassarve saṃgrāme baladarpitāḥ || 24 ||
[Analyze grammar]

apamāno bhavennaiva kvacinme śatrutaḥ prabho |
yogināmapi sarveṣāṃ bhaveyamativallabhaḥ || 25 ||
[Analyze grammar]

ityaṣṭau suvarāndehi devadeva namo'stu te |
sarveśvarastvamevāsi matprabhuśca viśeṣataḥ || 26 ||
[Analyze grammar]

sanatkumāra uvāca |
tasya tadvacanaṃ śrutvā tamāha bhagavānbhavaḥ |
sarvaṃ bhaviṣyatītyevaṃ punassa prāha śūladhṛk || 27 ||
[Analyze grammar]

sāmbo nāma mahāvīryaḥ putraste bhavitā balī |
ghorasaṃvartakādityaśśapto munibhireva ca || 28 ||
[Analyze grammar]

mānuṣo bhavitāsīti sa te putro bhavi ṣyati |
yadyacca prārthitaṃ kiṃcittatsarvaṃ ca labhasva vai || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ labdhvā varānsarvāñchrīkṛṣṇaḥ parameśvarāt |
nānāvidhābhirbahvībhisstutibhissamatoṣayat || 30 ||
[Analyze grammar]

tamāhātha śivā tuṣṭā pārvatī bhaktavatsalā |
vāsudevaṃ mahātmānaṃ śaṃbhubhaktaṃ tapasvinam || 31 ||
[Analyze grammar]

|| pārvatyuvāca |
vāsudeva mahābuddhe kṛṣṇa tuṣṭāsmi te'nagha |
gṛhāṇa mattaśca varānmanojñānbhuvi durlabhān || 32 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vacastasyāḥ pārvatyāssa yadūdvahaḥ |
uvāca suprasannātmā bhaktiyuktena cetasā || 33 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
devi tvaṃ parituṣṭāsi ceddadāsi varānhi me |
tapasā'nena satyena brāhmaṇānprati māsmabhūt || 34 ||
[Analyze grammar]

dveṣaḥ kadācidbhadraṃ pūjayeyaṃ dvijānsadā |
tuṣṭau ca mātāpitarau bhavetāṃ mama sarvadā || 35 ||
[Analyze grammar]

sarvabhūteṣvānukūlyaṃ bhajeyaṃ yatra tatragaḥ |
kule prabhṛti rucitā mamāstu tava darśanāt || 36 ||
[Analyze grammar]

tarpayeyaṃ surendrādīndevān yajñaśatena tu |
yatīnāmatithīnāṃ ca sahasrāṇyatha sarvadā || 37 ||
[Analyze grammar]

bhojayeyaṃ sadā gehe śraddhāpūtaṃ tu bhojanam |
bāṃdhavaissaha prītistu nityamastu sunirvṛtiḥ || 38 ||
[Analyze grammar]

devi bhāryyāsahasrāṇāṃ bhaveyaṃ prāṇavallabhaḥ |
akṣīṇā kāmyatā tāsu prasādāttava śāṃkari || 39 ||
[Analyze grammar]

āsāṃ ca pitaro loke bhaveyuḥ satyāvādinaḥ |
ityādyāḥ suvarāssaṃtu prasādāttava pārvati || 40 ||
[Analyze grammar]

|| sanatkumāra uvāca |
tasya tadvacanaṃ śrutvā devī taṃ cāha vismitā |
evamastviti bhadraṃ te śāśvatī sarvakāmadā || 41 ||
[Analyze grammar]

tasmiṃstāṃśca varāndattvā pārvatīparameśvarau |
tatraivāṃtaśca dadhatuḥ kṛtvā kṛṣṇasya satkṛpām || 42 ||
[Analyze grammar]

kṛṣṇaḥ kṛtārthamātmānamamanyata munīśvaraḥ |
upamanyormunarāśu prāpāśramamanuttamam || 43 ||
[Analyze grammar]

praṇamya śirasā tatra taṃ muniṃ keśihā tataḥ |
tayā vṛttaṃ ca tasmai tatsamācaṣṭopamanyave || 44 ||
[Analyze grammar]

sa ca taṃ prāha ko'nyassyāccharvāddevājjanārddana |
mahādānapatirloke krodhe vā'tīva dussahaḥ || 45 ||
[Analyze grammar]

jñāne tapasi vā śauryye sthairyye vā pada eva ca |
śṛṇu śaṃbhostu govinda devaiśvaryyaṃ mahāyaśāḥ || 46 ||
[Analyze grammar]

tacchrutvā śraddhayā yukto'bhavacchaṃbhostu bhaktimān |
papraccha śivamāhātmyaṃ sa taṃ prāha munīśvaraḥ || 47 ||
[Analyze grammar]

upamanyuruvāca |
bhagavāñśaṃkaraḥ pūrvaṃ brahmaloke mahātmanā |
stuto nāmasahasreṇa daṇḍinā brahmayoginā || 48 ||
[Analyze grammar]

sāṃkhyāḥ paṭhaṃti tadgītaṃ vistīrṇaṃ ca nighaṃṭavat |
durjñānaṃ mānuṣāṇāṃ tu stotraṃ tatsarvakāmadam || 49 ||
[Analyze grammar]

smarannityaṃ śaṃkaraṃ tvaṃ gaccha kṛṣṇa gṛhaṃ sukhī |
bhaviṣyasi sadā tāta śivabhaktagaṇāgraṇīḥ || 50 ||
[Analyze grammar]

ityuktastaṃ namaskṛtya vāsudevo munīśvaram |
manasā saṃsmarañśaṃbhuṃ keśavo dvārakāṃ yayau || 51 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ kṛṣṇassamārādhya śaṃkaraṃ lokaśaṃkaram |
kṛtārtho'bhūnmuniśreṣṭha sarvājeyo'bhavattathā || 52 ||
[Analyze grammar]

tathā dāśarathī rāmaśśivamārādhya bhaktitaḥ |
kṛtārtho'bhūnmuniśreṣṭha vijayī sarvato'bhavat || 53 ||
[Analyze grammar]

tapastaptvā'tivipulaṃ purā rāmo girau mune |
śivāddhanuśśaraṃ cāpaṃ jñānaṃ vai paramuttamam || 54 ||
[Analyze grammar]

rāvaṇaṃ sagaṇaṃ hatvā setuṃ baddhvāṃbhasāṃnidhau |
sītāṃ prāpya gṛhaṃ yāto bubhuje nikhilāṃ mahīm || 55 ||
[Analyze grammar]

tathā ca bhārgavo rāmo hyārādhya tapasā vibhum |
nirīkṣya duḥkhitaśśarvātpitaraṃ kṣatriyairhatam || 56 ||
[Analyze grammar]

tīkṣṇaṃ sa paraśuṃ lebhe nirdadāha ca tena tān |
trissaptakṛtvaḥ kṣatrāṃśca prasannātparameśvarāt || 57 ||
[Analyze grammar]

ajeyaścāmaraścaiva so'dyāpi tapasāṃnidhiḥ |
liṃgārcanarato nityaṃ dṛśyate siddhacāraṇaiḥ || 58 ||
[Analyze grammar]

mahendraparvate rāmaḥ sthitastapasi tiṣṭhati |
kalpāṃte punarevāsāvṛṣisthānamavāpsyati || 59 ||
[Analyze grammar]

asitasyānujaḥ pūrvaṃ pīḍayā kṛtavāṃstapaḥ |
mūlagrāheṇa viśvasya devalo nāma tāpasaḥ || 60 ||
[Analyze grammar]

purandareṇa śaptastu tapasvī yaśca susthiram |
adharmyaṃ dharmamala malliṃgamāradhya kāmadam || 61 ||
[Analyze grammar]

cākṣuṣasya manoḥ putro mṛgo'bhūttu marusthale |
vasiṣṭhaśāpādgṛtsamado daṇḍakāraṇya ekalaḥ || 62 ||
[Analyze grammar]

hṛdaye saṃsmanbhaktyā pravaṇena yutaṃ śivam |
tasmānmṛtyumukhākāro gaṇo mṛgamukho'bhavat || 63 ||
[Analyze grammar]

ajarāmaratāṃ nītastīrtvā śāpaṃ punaśca saḥ |
śaṃkareṇa kṛtaḥ prītyā nityaṃ lambodarānugaḥ || 64 ||
[Analyze grammar]

gārgyāya pradadau śarvo mokṣaṃ ca bhuvi durlabham |
kāmacārī mahākṣetraṃ kālajñānaṃ maharddhimat || 65 ||
[Analyze grammar]

catuṣpādaṃ sarasvatyāḥ pāraṃgatvaṃ ca śāśvatam |
na tulyaṃ ca sahasraṃ tu putrāṇāṃ pradadau śivaḥ || 66 ||
[Analyze grammar]

vedavyāsaṃ tu yogīndraṃ putraṃ tuṣṭaḥ pināka dhṛk |
parāśarāya ca dadau jarāmṛtyuvivarjitam || 67 ||
[Analyze grammar]

māṃḍavyaśśaṃkaraṇaiva jīvaṃ dattvā visarjitaḥ |
varṣāṇāṃ daśa lakṣāṇi śūlāgrā davaropitaḥ || 68 ||
[Analyze grammar]

daridro brāhmaṇaḥ kaścinnikṣipya guruveśmani |
putraṃ tu gālavaṃ yaśca pūrvamāsīdgṛhāśramī || 69 ||
[Analyze grammar]

gupto vā muniśālāyāṃ bhikṣurāyāti tadgṛham |
bhāryyāmuvāca yaḥ kaścidavaśyaṃ nirdhano yataḥ || 70 ||
[Analyze grammar]

sa tu vācyo bhavatyā ca na dṛśyaṃta iti priyaḥ |
atitherāgatasyāpi kiṃ dāsyāmi gṛhe vasan || 71 ||
[Analyze grammar]

kadācidatithiḥ kaścitkṣuttṛṣākṣāmatarṣitaḥ |
tāmuvāca sa bhartā te kva gataśceti taṃ ca sā || 72 ||
[Analyze grammar]

prāha bhartā madīyastu sāṃprataṃ na ca dṛśyate |
sa ṛṣistāmuvācedaṃ jñātvā divyena cakṣuṣā || 73 ||
[Analyze grammar]

gṛhasthitaḥ praticchannastatraiva sa mṛto dvijaḥ |
viśvāmitrasyanujñātastatputro gālavastathā || 74 ||
[Analyze grammar]

gṛhamāgatya mātussa śrutvā śāpaṃ sudāruṇam |
ārādhya śaṃkaraṃ devaṃ pūjāṃ kṛtvā tu śāṃbhavīm || 75 ||
[Analyze grammar]

gṛhādasau viniṣkrāṃtassaṃsmarañśaṃkaraṃ hṛdā |
atha taṃ tanayaṃ dṛṣṭvā pitā taṃ prāha sāñjalim || 76 ||
[Analyze grammar]

mahādevaprasādācca kṛtakṛtyo'smi kṛtyataḥ |
dhanavānputravāṃścaiva mṛto'haṃ jīvitaḥ punaḥ || 77 ||
[Analyze grammar]

iti vaḥ kathitamaśeṣaṃ nāhaṃ śaktaḥ samāsato vyāsāt |
vaktuṃ śaṃbhośca guṇāñśeṣasyāpi na mukhāni syuḥ || 78 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kṛṣṇādiśivabhaktoddhāraṇa śivamāhātmyavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: