Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
ityākarṇya munervākyamupamanyormahātmanaḥ |
jātabhaktirmahādeve kṛṣṇaḥ provāca taṃ munim || 1 ||
[Analyze grammar]

|| śrīkṛṣṇa uvāca |
upamanyo mune tāta kṛpāṃ kuru mamopari |
ye ye śivaṃ samārādhya kāmānāpuśca tānvada || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇyopamanyussa muniśśaivavaro mahān |
kṛṣṇavākyaṃ supraśasya pratyuvāca kṛpānidhiḥ || 3 ||
[Analyze grammar]

upamanyuruvāca |
yairyairbhavārādhanataḥ prāpto hṛtkāma eva hi |
tāṃstānbhaktānpravakṣyāmi śṛṇu tvaṃ vai yadūdvaha || 4 ||
[Analyze grammar]

śarvātsarvāmaraiśvaryyaṃ hiraṇyakaśipuḥ purā |
varṣāṇāṃ daśalakṣāṇi so'labhaccandraśekharāt || 5 ||
[Analyze grammar]

tasyā'tha putrapravaro nandano nāma viśrutaḥ |
sa ca śarvavarādindraṃ varṣāyutamadhonayat || 6 ||
[Analyze grammar]

viṣṇucakraṃ ca taddhoraṃ vajramākhaṇḍalasya ca |
śīrṇaṃ purā'bhavatkṛṣṇa tadaṃgeṣu mahāhave || 7 ||
[Analyze grammar]

na śastrāṇi vahaṃtyaṃge dharmatastasya dhīmataḥ |
grahasyātibalasyājau cakravajramukhānyapi || 8 ||
[Analyze grammar]

ardyamānāśca vibudhā graheṇa subalīyasā |
devadattavarā jaghnurasurendrāssurānbhṛśam || 9 ||
[Analyze grammar]

tuṣṭo vidyutprabhasyāpi trailokyeśvaratā madāt |
śatavarṣasahasrāṇi sarvalokeśvaro bhavaḥ || 10 ||
[Analyze grammar]

tathā putrasahasrāṇāmayutaṃ ca dadau śivaḥ |
mama cānucaro nityaṃ bhaviṣyasyabravīditi || 11 ||
[Analyze grammar]

kuśadvīpe śubhaṃ rājyamadadādbhagavānbhavaḥ |
sa tasmai śaṅkaraḥ prītyā vāsudeva prahṛṣṭadhīḥ || 12 ||
[Analyze grammar]

dhātrā sṛṣṭaśśatamakho daityo varṣaśataṃ purā |
tapaḥ kṛtvā sahasraṃ tu putrāṇāmalabhadbhavāt || 13 ||
[Analyze grammar]

yājñavalkya iti khyāto gīto vedeṣu vai muniḥ |
ārādhya sa mahādevaṃ prāptavāñjñānamuttamam || 14 ||
[Analyze grammar]

vedavyāsastu yo nāmnā prāptavānatulaṃ yaśaḥ |
so'pi śaṃkaramārādhya trikālajñānamāptavān || 15 ||
[Analyze grammar]

indreṇa vālakhilyāste paribhūtāstu śaṅkarāt |
lebhire somahartāraṃ garuḍaṃ sarvadurjayam || 16 ||
[Analyze grammar]

āpaḥ pranaṣṭāḥ sarvāśca pūrvaroṣātkaparddinaḥ |
śarvaṃ samakapālena devairiṣṭvā pravartitam || 17 ||
[Analyze grammar]

atrerbhāryyā cānasūyā trīṇi varṣaśatāni ca |
muśaleṣu nirāhārā suptvā śarvāttatassutān || 18 ||
[Analyze grammar]

dattātreyaṃ muniṃ lebhe candraṃ durvāsasaṃ tathā |
gaṃgāṃ pravartayāmāsa citrakūṭe pativratā || 19 ||
[Analyze grammar]

vikarṇaśca mahādevaṃ tathā bhaktasukhāvaham |
prasādya mahatīṃ siddhimāptavānmadhusūdana || 20 ||
[Analyze grammar]

citraseno nṛpaśśaṃbhuṃ prasādya dṛḍhabhaktimān |
samastanṛpabhītibhyo'bhayaṃ prāpātulaṃ ca kam || 21 ||
[Analyze grammar]

śrīkaro gopikāsūnurnṛpapūjāvilokanāt |
jātabhaktirmahādeve paramāṃ siddhimāptavān || 22 ||
[Analyze grammar]

citrāṅgado nṛpasutassīmantinyāḥ patirhare |
śivānugrahato magno yamunāyāṃ mṛto na hi || 23 ||
[Analyze grammar]

sa ca takṣālayaṃ gatvā tanmaitrīṃ prāpya suvrataḥ |
āyātaḥ svagṛhaṃ prīto nānādhanasamanvitaḥ || 24 ||
[Analyze grammar]

sīmaṃtinī priyā tasya somavrataparāyaṇā |
śivānugrahataḥ kṛṣṇa lebhe saubhāgyamuttamam || 25 ||
[Analyze grammar]

tatprabhāvādvrate tasminneko dvijasutaḥ purā |
kaścitstrītvaṃ gato lobhātkṛtadārākṛtiśchalāt || 26 ||
[Analyze grammar]

caṃcukā puṃścalī duṣṭā gokarṇe dvijataḥ purā |
śrutvā dharmakathāṃ śaṃbhorbhaktyā prāpa parāṃ gatim || 27 ||
[Analyze grammar]

svastryanugrahataḥ pāpī biṃdugo caṃcukāpatiḥ |
śrutvā śivapurāṇaṃ sa sadgatiṃ prāpa śāṃkarīm || 28 ||
[Analyze grammar]

piṃgalā gaṇikā khyātā madarāhvo dvijādhamaḥ |
śaivamṛṣabhamabhyarcya lebhāte sadgatiṃ ca tau || 29 ||
[Analyze grammar]

mahānandābhidhā kaścidveśyā śivapadādṛtā |
dṛḍhātpaṇātsuprasādya śivaṃ lebhe ca sadgatim || 30 ||
[Analyze grammar]

kaikeyī dvijabālāḥ ca sādarāhvā śivavratā |
paramaṃ hi sukhaṃ prāpa śiveśavratadhāraṇāt || 31 ||
[Analyze grammar]

vimarṣaṇaśca nṛpatiśśivabhaktiṃ vidhāya vai |
gatiṃ lebhe parāṃ kṛṣṇa śivānugrahataḥ purā || 32 ||
[Analyze grammar]

durjanaśca nṛpaḥ pāpī bahustrīlaṃpaṭaḥ khalaḥ |
śivabhaktyā śivaṃ prāpa nirliptaḥ sarvakarmasu || 33 ||
[Analyze grammar]

sastrīkaśśabaro nāmnā śaṃkaraśca śivavratī |
citābhasmarato bhaktyā lebhe tadgatimuttamām || 34 ||
[Analyze grammar]

sauminī nāma cāṇḍālī saṃpūjyājñānato hi sā |
lebhe śaivīṃ gatiṃ kṛṣṇa śaṃkarānugrahātparāt || 35 ||
[Analyze grammar]

mahākālābhidho vyādho kirātaḥ parahiṃsakaḥ |
samabhyarcya śivaṃ bhaktyā lebhe sadgatimuttamām || 36 ||
[Analyze grammar]

durvāsā muniśārdūlaśśivānugrahataḥ purā |
tastāra svamataṃ loke śivabhaktiṃ vimuktidām || 37 ||
[Analyze grammar]

kauśikaśca samārādhya śaṃkaraṃ loka śaṃkaram |
brāhmaṇo'bhūtkṣatriyaśca dvitīya iva padmabhūḥ || 36 ||
[Analyze grammar]

śivamabhyarcya sadbhaktyā viraṃciśśaivasattamaḥ |
abhūtsargakaraḥ kṛṣṇa sarvalokapitāmahaḥ || 39 ||
[Analyze grammar]

mārkaṇḍeyo munivaraściraṃjīvī mahāprabhuḥ |
śivabhaktavaraḥ śrīmāñśivānugrahato hare || 40 ||
[Analyze grammar]

devendro hi mahāśaivastrailokyaṃ bubhuje purā |
śivānugrahataḥ kṛṣṇa sarvadevādhipaḥ prabhuḥ || 41 ||
[Analyze grammar]

baliputro mahāśaivaśśivānugrahato vaśī |
bāṇo babhūva brahmāṇḍanāyakassakaleśvaraḥ || 42 ||
[Analyze grammar]

hariśśaktiśca sadbhaktyā dadhīcaśca maheśvaraḥ |
śivānugrahato'bhūvaṃstathā rāmo hi śāṃkaraḥ || 43 ||
[Analyze grammar]

kaṇādo bhārgavaścaiva gururgautama eva ca |
śivabhaktyā babhūvuste mahāprabhava īśvarā || 44 ||
[Analyze grammar]

śākalyaśśaṃsitātmā ca navavarṣaśātānyapi |
bhavamārādhayāmāsa manoyajñena mādhava || 45 ||
[Analyze grammar]

tutoṣa bhagavānāha graṃthakartā bhaviṣyasi |
vatsākṣayyā ca te kīrtistrailokye prabhaviṣyati || 46 ||
[Analyze grammar]

akṣayaṃ ca kulaṃ te'stu maharṣibhiralaṃkṛtam |
bhaviṣyasi ṛṣiśreṣṭha sūtrakartā tatastataḥ || 47 ||
[Analyze grammar]

ityevaṃ śaṃkarātprāpa varaṃ munivarassa vai |
trailokye vitataścāsītpūjyaśca yadunandana || 48 ||
[Analyze grammar]

sāvarṇiriti vikhyāta ṛṣirāsītkṛte yuge |
iha tena tapastaptaṃ ṣaṣṭivarṣaśatāni ca || 49 ||
[Analyze grammar]

tamāha bhagavānrudrassākṣāttuṣṭosmi te'nagha |
graṃthakṛllokavikhyāto bhavitāsyajarāmaraḥ || 50 ||
[Analyze grammar]

evaṃvidho mahādevaḥ puṇyapūrvataraistataḥ |
samarccitaśśubhānkāmānpradadāti yathepsitān || 51 ||
[Analyze grammar]

ekenaiva mukhenāhaṃ vaktuṃ bhagavato guṇāḥ |
ye saṃti tānna śaknomi hyapi varṣaśatairapi || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ sanatkumāravyāsasaṃvāde upamanyūpadeśo nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: