Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
ataḥ paraṃ ca ghuśmeśaṃ jyotirliṃgamudāhṛtam |
tasyaiva ca sumāhātmyaṃ śrūyatāmṛṣisattamaḥ || 1 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi śreṣṭho girirdeveti saṃjñakaḥ |
mahāśobhānvito nityaṃ rājate'dbhuta darśanaḥ || 2 ||
[Analyze grammar]

tasyaiva nikaṭe kaścidbhāradvājakulodbhavaḥ |
sudharmā nāma vipraśca nyavasadbrahmavittamaḥ || 3 ||
[Analyze grammar]

tasya priyā sudehā ca śivadharmaparāyaṇaḥ |
patisevāparā nityaṃ gṛhakarmavicakṣaṇā || 4 ||
[Analyze grammar]

sudharmā ca dvijaśreṣṭho devatātithipūjakaḥ |
vedamārgaparo nityamagni sevāparāyaṇaḥ || 5 ||
[Analyze grammar]

trikālasaṃdhyayā yuktassūryyarūpasamadyutiḥ |
śiṣyāṇāṃ pāṭhakaścaiva vedaśāstravicakṣaṇaḥ || 6 ||
[Analyze grammar]

dhanavāṃśca paro dātā saujanyaguṇabhājanaḥ |
śivakarmarato nityaṃ śaivaśśaivajanapriyaḥ || 7 ||
[Analyze grammar]

āyurbahu vyatīyāya tasya dharmaṃ prakurvataḥ |
putraśca nābhavattasya ṛtuḥ syādaphalaḥ striyāḥ || 8 ||
[Analyze grammar]

tena duḥkhaṃ kṛtaṃ naiva vastujñānapareṇa hi |
ātmanastārakaścātmā hyātmanaḥ pāvanaśca saḥ || 9 ||
[Analyze grammar]

ityevaṃ mānasaṃ dhṛtvā duḥkhaṃ na kṛtavānstadā |
sudehā ca tadā duḥkhaṃ cakāra putrasambhavam || 10 ||
[Analyze grammar]

nityaṃ ca svāminaṃ sā vai prārthayadyatnasādhane |
putrotpādanahetośca sarvavidyāviśāradam || 11 ||
[Analyze grammar]

so'pi striyaṃ tadā bhartsya kiṃ putraśca kariṣyati |
kā mātā kaḥ pitā putraḥ ko baṃdhuśca priyaśca kaḥ || 12 ||
[Analyze grammar]

sarvaṃ svārthaparaṃ devi trilokyāṃ nātra saṃśayaḥ |
jānīhi tvaṃ viśeṣeṇa buddhyā śokaṃ na vai kuru || 13 ||
[Analyze grammar]

tasmāddevi tvayā duḥkhaṃ tyajanīyaṃ suniścitam |
nityaṃ mahyaṃ tvayā naiva kathanīyaṃ śubhavrate || 14 ||
[Analyze grammar]

evaṃ tāṃ sannivāryyaiva bhagavaddharmatatparaḥ |
āsītparamasaṃtuṣṭo dvandvaduḥkhaṃ samatyajat || 15 ||
[Analyze grammar]

kadācicca sudehā vai gehe ca sahavāsinaḥ |
jagāma priyagoṣṭhyarthaṃ vivādastatra saṃgataḥ || 16 ||
[Analyze grammar]

tatpatnī strīsvabhāvācca bhartsitā sā tayā tadā |
uktā ceti duruktyā vai sudehā viprakāminī || 17 ||
[Analyze grammar]

dvijapatnyuvāca || aputriṇi kathaṃ garvaṃ kuruṣe putriṇī hyaham |
maddhanaṃ bhokṣyate putro dhanaṃ te kaśca bhokṣyate || 18 ||
[Analyze grammar]

nūnaṃ hariṣyate rājā tvaddhanaṃ nātra saṃśayaḥ |
dhigdhiktvāṃ te dhanaṃ dhikca dhikte mānaṃ hi vandhyake || 19 ||
[Analyze grammar]

|| sūta uvāca |
bhartsitā tābhiriti sā gṛhamāgatya duḥkhitā |
svāmine kathayāmāsa taduktaṃ sarvamādarāt || 20 ||
[Analyze grammar]

brāhmaṇo'pi tadā duḥkhaṃ na cakāra subuddhimān |
kathitaṃ kathyatāmeva yadbhāvi tadbhavetpriye || 21 ||
[Analyze grammar]

ityevaṃ ca tadā tena hyāśvastāpi punaḥ punaḥ |
na tadā sātyajadduḥkhaṃ hyāgrahaṃ kṛtavatyasau || 22 ||
[Analyze grammar]

sudehovāca |
yathā tathā tvayā putrassamutpādyaḥ priyo'si me |
tyakṣāmi hyanyathāhaṃ ca dehaṃ dehabhṛtāṃ vara || 23 ||
[Analyze grammar]

sūta uvāca |
evamuktaṃ tayā śrutvā sudharmā brāhmaṇottamaḥ |
śivaṃ sasmāra manasā tadāgrahanipīḍitaḥ || 24 ||
[Analyze grammar]

agneragre'kṣipatpuṣpadvayaṃ vipro hyataṃdritaḥ |
manasā dakṣiṇaṃ puṣpaṃ tanmene putrakāmadam || 25 ||
[Analyze grammar]

evaṃ kṛtvā paṇaṃ patnīmuvāca brāhmaṇassa ca |
anayorgrāhyamekaṃ te puṣpaṃ putra phalāptaye || 26 ||
[Analyze grammar]

tayā ca manasā dhṛtvā putraścaiva bhavenmama |
tadā ca svāminā yacca dhṛtaṃ puṣpaṃ sametu mām || 27 ||
[Analyze grammar]

ityuktvā ca tayā tatra namaskṛtya śivaṃ tadā |
natvā cāgniṃ punaḥ prārthya gṛhītaṃ puṣpamekakam || 28 ||
[Analyze grammar]

svāminā ciṃtitaṃ yacca tadgṛhītaṃ tayā na hi |
sudehayā vimohena śivecchāsaṃbhavena vai || 29 ||
[Analyze grammar]

taddṛṣṭvā puruṣaścaiva niśvāsaṃ paryamocayat |
smṛtvā śivapadāṃbhojamuvāca nijakāminīm || 30 ||
[Analyze grammar]

sudharmovāca |
nirmitaṃ ceśvareṇaiva kathaṃ caivānyathā bhavet |
āśāṃ tyaja priye tvaṃ ca paricaryyāṃ kuru prabhoḥ || 31 ||
[Analyze grammar]

ityuktvā tu svayaṃ vipra āśāṃ parivihāya ca |
dharmakāryaratasso'bhūcchaṃkaradhyānatatparaḥ || 32 ||
[Analyze grammar]

sā sudehāgrahaṃ naiva mumocātmajakāmyayā |
pratyuvāca patiṃ premṇā sāṃjalirnatamastakā || 33 ||
[Analyze grammar]

sudehovāca |
mayi putro na cāstvanyā patnīṃ kuru madājñayā |
tasyāṃ nūnaṃ sutaścaiva bhaviṣyati na saṃśayaḥ || 34 ||
[Analyze grammar]

sūta uvāca |
tadaiva prathito vai sa brahmaṇaśśaivasattamaḥ |
uvāca svapriyāṃ tāṃ ca sudehāṃ dharma tatparaḥ || 35 ||
[Analyze grammar]

sudharmovāca |
tvadīyaṃ ca madīyaṃ ca sarvaṃ duḥkhaṃ gataṃ dhruvam |
tasmāttvaṃ dharmavighnaṃ ca priyo mā kuru sāṃpratam || 36 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vāritā sā ca svāmātuḥ putrikāṃ tadā |
gṛhamānīya bhartāraṃ vṛṇu tvenāmidaṃ jagau || 37 ||
[Analyze grammar]

sudharmovāca |
idānīṃ vadasi tvaṃ ca matpriyeyaṃ tataḥ punaḥ |
putrasūśca yadā syādvai tadā sparddhāṃ kariṣyasi || 38 ||
[Analyze grammar]

sūta uvāca |
ityuktvā tena patinā sā sudehā ca tatpriyā |
punaḥ prāha karau baddhvā sudharmāṇaṃ patiṃ dvijāḥ || 39 ||
[Analyze grammar]

nāhaṃ sparddhāṃ bhaginyā vai kariṣye dvijasattama |
upayacchasva putrārthamimāmājñāpayāmi ca || 39 ||
[Analyze grammar]

ityevaṃ prārthitasso'pi sudharmā priyayā tayā |
ghuśmāṃ tāṃ samupāyaṃsta vivāhavidhinā dvijaḥ || 40 ||
[Analyze grammar]

tatastāṃ pariṇīyātha prārthayāmāsa tāṃ dvijaḥ |
tvadīyeyaṃ kaniṣṭhā hi sadā poṣyānaghe priye || 41 ||
[Analyze grammar]

uktaiva sa ca dharmātmā sudharmā śaivasattamaḥ |
yathāyogyaṃ cakārāśu dharmasaṃgrahamātmanaḥ || 42 ||
[Analyze grammar]

sā cāpi mātṛputrīṃ tāṃ dāsīvatparyavarttata |
parityajya virodhaṃ hi pupoṣāharniśaṃ priyā || 43 ||
[Analyze grammar]

kaniṣṭhā caiva yā patnī svasranujñāmavāpya ca |
pārthivānsā cakārāśu śriyamekottaraṃ śatam || 44 ||
[Analyze grammar]

vidhānapūrvakaṃ ghuṣmā sopacārasamanvitam |
kṛtvā tānprākṣipattatra taḍāge nikaṭasthite || 45 ||
[Analyze grammar]

evaṃ nityaṃ sā cakāra śivapūjāṃ svakāmadām |
visṛjya punarāvāhya tatsaparyyāvidhānataḥ || 46 ||
[Analyze grammar]

kurvantyā nityamevaṃ hi tasyāśśaṃkarapūjanam |
lakṣasaṃkhyābhavatpūrṇā sarvakāmaphalapradā || 47 ||
[Analyze grammar]

kṛpayā śaṃkarasyaiva tasyāḥ putro vyajāyata |
sundarassubhagaścaiva kalyāṇaguṇabhājam || 48 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaprītaḥ sa vipro dharmavittamaḥ |
anāsaktassukhaṃ bheje jñānadharmaparāyaṇaḥ || 49 ||
[Analyze grammar]

sudehā tāvadasyāstu sparddhāmugrāṃ cakāra sā |
prathamaṃ śītalaṃ tasyā hṛdayaṃ hyasivatpunaḥ || 50 ||
[Analyze grammar]

tataḥ paraṃ ca yajjātaṃ kutsitaṃ karma duḥkhadam |
sāvadhānena manasā śrūyatāṃ tanmunīśvarā || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ ghuśmeśvaramāhātmye sudehāsudharmacaritavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: