Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ataḥ paraṃ pravakṣyāmi liṃgaṃ rāmeśvarābhidham |
utpannaṃ ca yathā pūrvamṛṣayaśśṛṇutādarāt || 1 ||
[Analyze grammar]

purā viṣṇuḥ pṛthivyāṃ cāvatatāra satāṃ priyaḥ || 2 ||
[Analyze grammar]

tatra sītā hṛtā viprā rāvaṇenorumāyinā |
prāpitā svagṛhaṃ sā hi laṃkāyāṃ janakātmajā || 3 ||
[Analyze grammar]

anveṣaṇaparastasyāḥ kiṣkindhākhyāṃ purīmagāt |
sugrīvahitakṛdbhūtvā vālinaṃ saṃjaghāna ha || 4 ||
[Analyze grammar]

tatra sthitvā kiyatkālaṃ tadanveṣaṇatatparaḥ |
sugrīvādyairlakṣmaṇena vicāraṃ kṛtavānsa vai || 5 ||
[Analyze grammar]

kapīnsaṃpreṣayāmāsa caturdikṣu nṛpātmajaḥ |
hanumatpramukhānrāmastadanveṣaṇahetave || 6 ||
[Analyze grammar]

atha jñātvā gatāṃ laṃkāṃ sītāṃ kapivarānanāt |
sītācūḍāmaṇiṃ prāpya mumude so'ti rāghavaḥ || 7 ||
[Analyze grammar]

sakapīśastadā rāmo lakṣmaṇena yuto dvijāḥ |
sugrīvapramukhaiḥ puṇyairvānarairbalavattaraiḥ || 8 ||
[Analyze grammar]

padmairaṣṭādaśākhyaiśca yayau tīraṃ payonidheḥ |
dakṣiṇe sāgare yo vai dṛśyate lavaṇākaraḥ || 9 ||
[Analyze grammar]

tatrāgatya svayaṃ rāmo velāyāṃ saṃsthito hi saḥ |
vānaraissevyamānastu lakṣmaṇena śivapriyaḥ || 10 ||
[Analyze grammar]

hā jānaki kuto yātā kadā ceyaṃ miliṣyati |
agādhassāgaraścaivātāryā senā ca vānarī || 11 ||
[Analyze grammar]

rākṣaso giridharttā ca mahābalaparākramaḥ |
laṃkākhyo durgamo durga iṃdrajittanayosya vai || 12 ||
[Analyze grammar]

ityevaṃ sa vicāryaiva taṭe sthitvā salakṣmaṇaḥ |
āśvāsito vanaukobhiraṃgadādipurassaraiḥ || 13 ||
[Analyze grammar]

etasminnaṃtare tatra rāghavaśśaivasattamaḥ |
uvāca bhrātaraṃ prītyā jalārthī lakṣmaṇābhidham || 14 ||
[Analyze grammar]

rāma uvāca |
bhrātarlakṣmaṇa vīreśāhaṃ jalārthī pipāsitaḥ |
tadānaya drutaṃ pātho vānaraiḥ kaiścideva hi || 15 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā vānarāstatra hyadhāvaṃta diśo daśa |
nītvā jalaṃ ca te procuḥ praṇipatya puraḥ sthitāḥ || 16 ||
[Analyze grammar]

vānarā ūcuḥ |
jalaṃ ca gṛhyatāṃ svāminnānītaṃ tattvadājñayā |
mahottamaṃ ca susvādu śītalaṃ prāṇatarpaṇam || 17 ||
[Analyze grammar]

sūta uvāca |
suprasannataro bhūtvā kṛpādṛṣṭyā vilokya tān |
tacchrutvā rāmacandro'sau svayaṃ jagrāha tajjalam || 18 ||
[Analyze grammar]

sa śaivastajjalaṃ nītvā pātumārabdhavānyadā |
tadā ca smaraṇaṃ jātamitthamasya śivecchayā || 19 ||
[Analyze grammar]

na kṛtaṃ darśanaṃ śaṃbhorgṛhyate ca jalaṃ katham |
svasvāminaḥ pareśasya sarvānaṃdapradasya vai || 20 ||
[Analyze grammar]

ityuktvā ca jalaṃ pītaṃ tadā raghuvareṇa ca |
paścācca pārthivīṃ pūjāṃ cakāra raghunaṃdanaḥ || 21 ||
[Analyze grammar]

āvāhanādikāṃścaiva hyupacārānprakalpya vai |
vidhivatṣoḍaśa prītyā devamānarca śaṅkaram || 22 ||
[Analyze grammar]

praṇipātaisstavairdivyaiśśivaṃ saṃtoṣya yatnataḥ |
prārthayāmāsa sadbhaktyā sa rāmaśśaṃkaraṃ mudā || 23 ||
[Analyze grammar]

rāma uvāca |
svāmiñchaṃbho mahādeva sarvadā bhaktavatsala |
pāhi māṃ śaraṇāpannaṃ tvadbhaktaṃ dīnamānasam || 24 ||
[Analyze grammar]

etajjalamagādhaṃ ca vāridherbhavatāraṇa |
rāvaṇākhyo mahāvīro rākṣaso balavattaraḥ || 25 ||
[Analyze grammar]

vānarāṇāṃ balaṃ hyetaccaṃcalaṃ yuddhasādhanam |
mamakāryaṃ kathaṃ siddhaṃ bhaviṣyati priyāptaye || 26 ||
[Analyze grammar]

tasmindeva tvayā kāryaṃ sāhāyyaṃ mama suvrata |
sāhāyyaṃ te vinā nātha mama kāryyaṃ hi durlabham || 27 ||
[Analyze grammar]

tvadīyo rāvaṇo'pīha durjjayassarvathākhilaiḥ |
tvaddattavaradṛptaśca mahāvīrastrilokajit || 28 ||
[Analyze grammar]

apyahaṃ tava dāso'smi tvadadhīnaśca sarvathā |
vicāryeti tvayā kāryaḥ pakṣapātassadāśiva || 29 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ sa ca saṃprārthya namaskṛtya punaḥpunaḥ |
tadā jayajayetyuccairuddhoṣaiśśaṃkareti ca || 30 ||
[Analyze grammar]

iti stutvā śivaṃ tatra maṃtradhyānaparāyaṇaḥ |
punaḥ pūjāṃ tataḥ kṛtvā svāmyagre sa nanarta ha || 31 ||
[Analyze grammar]

premī viklinnahṛdayo gallanādaṃ yadākarot |
tadā ca śaṃkaro devassuprasanno babhūva ha || 32 ||
[Analyze grammar]

sāṃgassaparivāraśca jyotīrūpo maheśvaraḥ |
yathoktarūpamamalaṃ kṛtvāvirabhavaddrutam || 33 ||
[Analyze grammar]

tatassaṃtuṣṭahṛdayo rāmabhaktyā maheśvaraḥ |
śivamastu varaṃ brūhi rāmeti sa tadābravīt || 34 ||
[Analyze grammar]

tadrūpaṃ ca tadā dṛṣṭvā sarve pūtāstatassvayam |
kṛtavānrāghavaḥ pūjāṃ śivadharmaparāyaṇaḥ || 35 ||
[Analyze grammar]

stutiṃ ca vividhāṃ kṛtvā praṇipatya śivaṃ mudā |
jayaṃ ca prārthayāmāsa rāvaṇājau tadātmanaḥ || 36 ||
[Analyze grammar]

tataḥ prasannahṛdayo rāmabhaktyā maheśvaraḥ |
jayostu te mahārāja prītyā sa punarabravīt || 37 ||
[Analyze grammar]

śivadattaṃ jayaṃ prāpya hyanujñāṃ samavāpya ca |
punaśca prārthayāmāsa sāṃjalirnatamastakaḥ || 38 ||
[Analyze grammar]

|| rāma uvāca |
tvayā stheyamiha svāmiṃllokānāṃ pāvanāya ca |
pareṣāmupakārārthaṃ yadi tuṣṭo'si śaṃkara || 39 ||
[Analyze grammar]

|| sūta uvāca |
ityuktastu śivastatra liṃgarūpo'bhavattadā |
rāmeśvaraśca nāmnā vai prasiddho jagatītale || 40 ||
[Analyze grammar]

rāmastu tatprabhāvādvai sindhumuttīrya cāṃjasā |
rāvaṇādīnnihatyāśu rākṣasānprāpa tāṃ priyām || 41 ||
[Analyze grammar]

rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ |
bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ || 42 ||
[Analyze grammar]

divyagaṃgājalenaiva snāpayiṣyati yaśśivam |
rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi || 43 ||
[Analyze grammar]

iha bhuktvākhilānbhogāndevānāṃ durlabhānapi |
aṃte prāpya paraṃ jñānaṃ kaivalyaṃ prāpnuyāddhruvam || 44 ||
[Analyze grammar]

iti vaśca samākhyātaṃ jyotirligaṃ śivasya tu |
rāmeśvarābhidhaṃ divyaṃ śṛṇvatāṃ pāpahārakam || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃtāyāṃ rāmeśvaramāhātmyavarṇanaṃ nāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: