Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra śambhostvavatāraṃ paramaṃ śṛṇu |
nabhagajñānadaṃ kṛṣṇadarśanāhvayamuttamam || 1 ||
[Analyze grammar]

ikṣvākupramukhā āsanśrāddhadevasutāśca ye |
nabhagastatra navamo nābhagastatsutaḥ smṛtaḥ || 2 ||
[Analyze grammar]

ambarīṣassutastasya viṣṇubhakto babhūva saḥ |
yasyopari prasannobhūddurvāsā brahmabhaktitaḥ || 3 ||
[Analyze grammar]

pitāmaho'mbarīṣasya nabhago yaḥ prakīrtitaḥ |
taccaritaṃ śṛṇu mune yasmai jñānamadācchivaḥ || 4 ||
[Analyze grammar]

nabhago manuputrastu paṭhanārthaṃ subuddhi mān |
cakre gurukule vāsaṃ bahukālaṃ jitendriyaḥ || 5 ||
[Analyze grammar]

etasminsamaye te vā ikṣvākupramukhāssutāḥ |
tasmai bhāgamakalpyaiva bhejurbhāgānnijānkramāt || 6 ||
[Analyze grammar]

svaṃsvaṃ bhāgaṃ gṛhītvā te bubhujū rājyamuttamam |
aviṣādaṃ mahābhāgā pitrādeśātsubuddhayaḥ || 7 ||
[Analyze grammar]

sa paścādāgatastatra brahmacārī gurusthalāt |
nabhago'dhītya sarvāśca sāṃgopāṃgāḥ śrutīḥ kramāt || 8 ||
[Analyze grammar]

bhrātṛnvilokya nabhago vibhaktānsakalānnijān |
dāyārthī prāha tānsnehādikṣvākupramukhānmune || 9 ||
[Analyze grammar]

nabhaga uvāca |
bhrātarobhaktakaṃ mahyaṃ dāyaṃ kṛtvā yathātatham |
sarve vibhaktāssuprītyā svadāyārthāgatāya ca || 10 ||
[Analyze grammar]

tadā vismṛtamasmābhiridānīṃ pitaraṃ tava |
vibhajāmo vayaṃ bhāgaṃ taṃ gṛhāṇa na saṃśayaḥ || 11 ||
[Analyze grammar]

tacchutvā bhrātṛvacanaṃ nabhagaḥ paravismṛtaḥ |
tadopakaṇṭhamāgatya pitaraṃ samabhāṣata || 12 ||
[Analyze grammar]

nabhaga uvāca |
he tāta bhrātaraḥ sarve tyaktvā māṃ nyabhajaṃśca te |
paṭhanārthaṃ gataścāhaṃ brahmacārī guroḥ kule || 13 ||
[Analyze grammar]

tata āgatya me pṛṣṭā dāyadānārthamādarāt |
te tvāmūcurvibhāgaṃ me tadarthamahamāgataḥ || 14 ||
[Analyze grammar]

nandīśvara uvāca |
tadākarṇya vacastasya pitā taṃ prāha vismitaḥ |
āśvāsya śrāddhadevassa satyadharmarataṃ mune || 15 ||
[Analyze grammar]

manuruvāca |
taduktaṃ mādṛthāstāta pratāraṇakaraṃ hi tat |
na hyahaṃ paramaṃ dāyaṃ sarvathā bhogasādhanam || 16 ||
[Analyze grammar]

tathāpi dāyabhāvena datto'haṃ taiḥ pratāribhiḥ |
tava vai jīvanopāya vadāmi śṛṇu tattvataḥ || 17 ||
[Analyze grammar]

satramāṃgirasā viprāḥ kurvaṃtyadya sumedhasaḥ |
tatra karmaṇi muhyanti ṣaṣṭhaṃ ṣaṣṭhamahaḥ prati || 18 ||
[Analyze grammar]

tatra tvaṃ gaccha nabhaga tān suśaṃsa mahākave |
sūkte dve vaiśvadeve hi satraṃ śuddhaṃ hi tadbhavet || 19 ||
[Analyze grammar]

tatkarmaṇi samāpte hi svayānto brāhmaṇāśca te |
dhanaṃ dāsyanti te tuṣṭāssvasatrapariśeṣitam || 20 ||
[Analyze grammar]

nandīśvara uvāca |
tadākarṇya piturvākyaṃ nabhagaḥ satyasāravān |
jagāma tatra suprītyā yatra tatsatramuttamam || 21 ||
[Analyze grammar]

tadāhaḥ karmaṇi mune satre tasminsa mānavaḥ |
sūkte dve vaiśvadeve hi provāca spaṣṭatassudhīḥ || 22 ||
[Analyze grammar]

samāpte karmaṇi tato viprā āṃgirasāśca te |
tasmai dattvā yayuḥ svargaṃ svaṃsvaṃ satrāvaśeṣitam || 23 ||
[Analyze grammar]

tattadā svīkariṣyaṃtaṃ susatrapariśeṣitam |
vijñāya giriśaḥ sadya āvirbhūta sadūtikṛt || 24 ||
[Analyze grammar]

sarvāṃgasundaraḥ śrīmānpuruṣaḥ kṛṣṇadarśanaḥ |
bhāvaṃ samīkṣituṃ bhāgaṃ dātuṃ jñānaṃ paraṃ ca tat || 25 ||
[Analyze grammar]

atho sa śaṃkaraḥ śambhuḥ parīkṣākara īśvaraḥ |
uvācottarato'bhyetya nabhagaṃ taṃ hi mānavam || 26 ||
[Analyze grammar]

īśvara uvāca |
kastvaṃ gṛhṇāsi puruṣa mamedaṃ vāstukaṃ vasu |
preṣitaḥ kena tatsarvaṃ satyaṃ vada mamāgrataḥ || 27 ||
[Analyze grammar]

nandīśvara uvāca |
tacchutvā tadvacastāta mānavo nabhagaḥ kavi |
pratyuvāca vinītātmā puruṣaṃ kṛṣṇadarśanam || 28 ||
[Analyze grammar]

nabhagaḥ uvāca |
mamedamṛṣibhirdattaṃ vasu yajñagataṃ khalu |
kathaṃ vārayase māṃ tvaṃ gṛhṇataṃ kṛṣṇadarśanam || 29 ||
[Analyze grammar]

nandīśvara uvāca |
ākarṇya nābhagaṃ vākyamidaṃ satyamudīritam |
pratyuvāca prasannātmā puruṣaḥ kṛṣṇadarśanaḥ || 30 ||
[Analyze grammar]

kṛṣṇadarśana uvāca |
vivāde'sminhi nau tāta pramāṇaṃ janakastava |
yāhi tampṛccha sa brūyāttatpramāṇantu satyataḥ || 31 ||
[Analyze grammar]

nandīśvara uvāca |
tadākarṇya vacastasya nabhago mānavaḥ kaviḥ |
āgacchatpitaraṃ prītyā taduktaṃ pṛṣṭavānmune || 32 ||
[Analyze grammar]

putroditaṃ samākarṇya śrāddhadevassa vai manuḥ |
smṛtvā śivapadāmbhojaṃ prāptasmṛtiruvāca tam || 33 ||
[Analyze grammar]

manuruvāca |
he tāta śṛṇu madvākyaṃ sa devaḥ puruṣaḥ śivaḥ |
tasyaiva sakalaṃ vastu yajñaprāptaṃ viśeṣataḥ || 34 ||
[Analyze grammar]

adhvarorvaritaṃ vastu rudrabhāgaḥ prakīrtitaḥ |
ityapi prājñavādo hi kvacijjātastadicchayā || 35 ||
[Analyze grammar]

sa deva īśvaraḥ sarvaṃ vastvarhati na saṃśayaḥ |
yajñāvaśiṣṭaṃ kimuta pare tasyecchayā vibhoḥ || 36 ||
[Analyze grammar]

anugrahārthamāyātastava tadrūpataḥ prabhuḥ |
tatra tvaṃ gaccha nabhaga prasannaṃ kuru satyataḥ || 37 ||
[Analyze grammar]

kṣamāpaya svāparādhaṃ supraṇamya stutiṃ kuru |
sarvaprabhussa eveśo yajñādhīśo'khileśvaraḥ || 38 ||
[Analyze grammar]

viṣṇubrahmādayo devāḥ siddhāssarvarṣayo'pi hi |
tadanugrahatastāta samarthaḥ sarvakarmaṇi || 39 ||
[Analyze grammar]

kimbahūktyātmajaśreṣṭha gaccha tatrāśu māciram |
prasādaya mahādevaṃ sarvathā sakaleśvaram || 40 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā sa manuḥ śrāddhadevaśca tanayaṃ drutam |
preṣayāmāsa nikaṭaṃ śambhosso'pi sametya tam || 41 ||
[Analyze grammar]

nabhagaśca praṇamyāśu sāñjalirnatamastakaḥ |
provāca suprasannātmā vinayena mahāmatiḥ || 42 ||
[Analyze grammar]

nabhaga uvāca |
idaṃ taveśa sarvaṃ hi vastu tribhuvane hi yat |
ityāha me pitā nūnaṃ kimutādhvaraśeṣitam || 43 ||
[Analyze grammar]

ajānatā mayā nātha yaduktantadvaco bhramāt |
aparādhantvaṃ kṣamasva śirasā tvāṃ prasādaye || 44 ||
[Analyze grammar]

ityuktvā nabhagassotidīnadhīstu kṛtāñjaliḥ |
tuṣṭāva taṃ maheśānaṃ kṛṣṇadarśanamānataḥ || 45 ||
[Analyze grammar]

śrāddhadevo'pi śuddhātmā natakassāñjalissudhīḥ |
tuṣṭāva taṃ prabhuṃ natvā svāparādhaṃ kṣamāpayat || 46 ||
[Analyze grammar]

etasminnantare tatra viṣṇurbrahmākhilaḥ sudhīḥ |
vāsavādyāḥ samājagmuḥ siddhāśca munayo'pi hi || 47 ||
[Analyze grammar]

mahotsavaṃ prakurvantaḥ sukṛtālayo'khilāḥ |
tuṣṭuvurnatakā bhaktyā supraṇamya pṛthakpṛthak || 48 ||
[Analyze grammar]

atha rudraḥ prasannātmā kṛpādṛṣṭyā vilokya tān |
uvāca nabhagaṃ prītyā sasmitaṃ kṛṣṇadarśanaḥ || 49 ||
[Analyze grammar]

kṛṣṇadarśana uvāca |
yatte pitāvadaddharmyaṃ vākyantattu tathaiva hi |
tvayāpi satyamuktaṃ tatsādhustvannātra saṃśayaḥ || 50 ||
[Analyze grammar]

ato'haṃ suprasanno'smi sarvathā suvratena te |
dadāmi kṛpayā te hi jñānambrahma sanātanam || 51 ||
[Analyze grammar]

mahājñānī bhava tvaṃ hi savipro nabhagaṃ drutam |
gṛhāṇa vastvidaṃ sarvaṃ maddattaṃ kṛpayādhunā || 52 ||
[Analyze grammar]

iha sarvasukhaṃ bhuṅkṣva nirvikāraṃ mahāmate |
sugatiṃ prāpsyasi tvaṃ hi savipraḥ kṛpayā mama || 53 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā tāta bhagavānsa rudraḥ satyavatsalaḥ |
sarveṣāmpaśyatānteṣāntatraivāntardadhe haraḥ || 54 ||
[Analyze grammar]

viṣṇurbrahmāpi devādyāssarve te munisattama |
svaṃsvaṃ dhāma yayuḥ prītyā tasyai natvā diśe mudā || 55 ||
[Analyze grammar]

saputraḥ śrāddhadevo'pi svasthānamagamanmudā |
bhuktvā bhogānsuvipulānso'nte śivapura yayau || 56 ||
[Analyze grammar]

itthante kīrtito brahmannavatāraḥ śivasya hi |
kṛṣṇadarśananāmā vai nabhagānandadāyakaḥ || 57 ||
[Analyze grammar]

idamākhyānamanaghaṃ bhuktimuktipradaṃ satām |
paṭhatāṃ śṛṇvatāṃ vāpi sarva kāmaphalapradam || 58 ||
[Analyze grammar]

ya etaccaritamprātassāyaṃ ca smarate sudhīḥ |
kavirbhavati mantrajño gatimante labhetparām || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandīśvarasanatkumārasaṃvāde kṛṣṇadarśanaśivāvatāravarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: