Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu tvaṃ brahmaputrādyāvatāraṃ parameśituḥ |
avadhūteśvarāhvaṃ vai śakragarvāpahārakam || 1 ||
[Analyze grammar]

śakraḥ purā hi saguruḥ sarvadevasamanvitaḥ |
darśanaṃ kartumīśasya kailāsamagamanmune || 2 ||
[Analyze grammar]

atha gurvindrayorjñātvāgamanaṃ śaṃkarastayoḥ |
parīkṣituṃ ca tadbhāvaṃ svadarśanaratātmanoḥ || 3 ||
[Analyze grammar]

avadhūtasvarūpo'bhūnnānālīlākaraḥ prabhuḥ |
digaṃbaro mahābhīmo jvaladagnisamaprabhaḥ || 4 ||
[Analyze grammar]

so'vadhūtasvarūpo hi mārgamāruddhya sadgatiḥ |
laṃbamānapaṭaḥ śaṃbhuratiṣṭhacchobhitākṛtiḥ || 5 ||
[Analyze grammar]

atha tau guruśakrau ca gacchantau śiva sannidhim |
adrāṣṭāṃpuruṣaṃ bhīmaṃ mārgamadhye'dbhutākṛtim || 6 ||
[Analyze grammar]

atha śakro mune'pṛcchatsvādhikāreṇa durmadaḥ |
puruṣaṃ taṃ svamārgāntaḥ sthitamajñāya śaṃkaram || 7 ||
[Analyze grammar]

śakra uvāca |
kastvaṃ digaṃbarākārāvadhūtaḥ kuta āgataḥ |
kinnāma tava vikhyātaṃ tattvato vada me'ciram || 8 ||
[Analyze grammar]

svasthāne saṃsthitaḥ śaṃbhuḥ kimvānyatra gato'dhunā |
darśanārthaṃ hi tasyāhaṃ gacchāmi sagurussuraiḥ || 9 ||
[Analyze grammar]

nandīśvara uvāca |
śakreṇetthaṃ sa pṛṣṭaśca kiṃcinnovāca pūruṣaḥ |
līlāgṛhītadehassa śaṅkaro madahā prabhuḥ || 10 ||
[Analyze grammar]

śakraḥ punarapṛcchattaṃ novāca sa digaṃbaraḥ |
avijñātagatiśśambhurmahākautukakārakaḥ || 11 ||
[Analyze grammar]

punaḥ purandaro'pṛcchttrailokyādhipatissvarāṭ |
tūṣṇīmāsa mahāyogī mahālīlākarassa vai || 12 ||
[Analyze grammar]

itthaṃ punaḥ punaḥ pṛṣṭaḥ śakreṇa sa digambaraḥ |
novāca kiṃcidbhagavāñśakradarppajighāṃsayā || 13 ||
[Analyze grammar]

atha cukrodha deveśastrailokyaiśvaryyagarvitaḥ |
uvāca vacanaṃ krodhāttaṃ nirbhartsya jaṭādharam || 14 ||
[Analyze grammar]

indra uvāca |
pṛcchamāno'pi re mūḍha nottaraṃ dattavānasi |
atastvāṃ hanmi vajreṇa kaste trātāsti durmate || 15 ||
[Analyze grammar]

ityudīryya tato vajrī saṃnirīkṣya krudhā hi tam |
hantundigambaraṃ vajramudyataṃ sa cakāra ha || 16 ||
[Analyze grammar]

vajrahastaṃ ca taṃ dṛṣṭvā śakraṃ śīghraṃ sadāśivaḥ |
cakāra stambhanaṃ tasya vajrapātasya śaṃkaraḥ || 17 ||
[Analyze grammar]

tataḥ sa puruṣaḥ kuddhaḥ karālākṣo bhayaṃkaraḥ |
drutameva prajajvāla tejasā pradahanniva || 18 ||
[Analyze grammar]

bāhupratiṣṭambhabhuvā manyunāntaśśacīpatiḥ |
samadahyata bhogīva maṃtraruddhaparākramaḥ || 19 ||
[Analyze grammar]

dṛṣṭvā vṛhaspatistvenamprajvalantaṃ svatejasā |
puruṣaṃ taṃ dhiyāmāsa praṇanāma haraṃ drutam || 20 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā tato gururudāradhīḥ |
daṇḍavatkau punarnatvā prabhuṃ tuṣṭāva bhaktitaḥ || 21 ||
[Analyze grammar]

gururuvāca |
devadeva mahādeva śaraṇāgatavatsala |
prasanno bhava gaurīśa sarveśvara namo'stu te || 22 ||
[Analyze grammar]

māyayā mohitāssarve brahmaviṣṇvādayopi te |
tvāṃ na jānanti tattvena jānanti tvadanugrahāt || 23 ||
[Analyze grammar]

nandīśvara uvāca |
bṛhaspatiriti stutvā sa tadā śaṃkaramprabhum |
pādayoḥ pātayāmāsa tasyeśasya purandaram || 24 ||
[Analyze grammar]

tatastāta surācāryyaḥ kṛtāñjalirudāradhīḥ |
bṛhaspatiruvācedaṃ praśrayāvanataḥ sudhīḥ || 25 ||
[Analyze grammar]

bṛhaspatiruvāca |
dīnanātha mahādeva praṇatantava pādayoḥ |
samuddhara ca māṃ tattvaṃ krodhaṃ na praṇayaṃ kuru || 26 ||
[Analyze grammar]

tuṣṭo bhava mahādeva pāhīndraṃ śaraṇāgatam |
vahnireṣa samāyāti bhālanetrasamudbhavaḥ || 27 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityākarṇya gurorvākyamavadhūtākṛtiḥ prabhuḥ |
uvāca karuṇāsiṃdhurvihasansa sadūtikṛt || 28 ||
[Analyze grammar]

avadhūta uvāca |
krodhācca nissṛtantejo dhārayāmi svanetrataḥ |
kathaṃ hi kaṃcukīṃ sarpassaṃdhatte cojjñitāṃ punaḥ || 29 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā vacastasya śaṃkarasya bṛhaspatiḥ |
uvāca sāñjalirbhūyo bhayavyākulamānasaḥ || 30 ||
[Analyze grammar]

|| bṛhaspatiruvāca |
he deva bhagavanbhaktā anukampyāḥ sadaiva hi |
bhaktavatsalanāmeti svaṃ satyaṃ kuru śaṃkara || 31 ||
[Analyze grammar]

kṣeptumanyatra deveśa svatejo'tyugramarhasi |
uddhartā sarvabhaktānāṃ samuddhara purandaram || 32 ||
[Analyze grammar]

nandīśvara uvāca |
ityukto guruṇā rudro bhaktavatsalanāmabhāk |
pratyuvāca prasannātmā surejyampraṇatārtihā || 33 ||
[Analyze grammar]

rudra uvāca |
prītastehaṃ surācāryya dadāmi varamuttamam |
indrasya jīvadānena jīveti tvaṃ prathāmvraja || 34 ||
[Analyze grammar]

samudbhūto'nalo yoyaṃ bhālanetrātsurā sahaḥ |
enantyakṣyāmyahaṃ dūre yathendraṃ naiva pīḍayet || 35 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityuktvā sa kare dhṛtvā svatejo'nalamadbhutam |
bhālanetrasamudbhūtaṃ prākṣipallavaṇāmbhasi || 36 ||
[Analyze grammar]

atho śivasya tattejo bhālanetrasamudbhavam |
kṣiptaṃ ca lavaṇāmbhodhau sadyo bālo babhūva ha || 37 ||
[Analyze grammar]

sa jalandharanāmābhūtsindhuputro'sureśvaraḥ |
taṃ jaghāna maheśāno devaprārthanayā prabhuḥ || 38 ||
[Analyze grammar]

itthaṃ kṛtvā sucaritaṃ śaṃkaro lokaśaṃkaraḥ |
avadhūtasvarūpeṇa tataścāntarhito'bhavat || 39 ||
[Analyze grammar]

babhūvuḥ sakalā devāḥ sukhinaścātinirbhayāḥ |
guruśakrau bhayānmuktau jagmatuḥ sukhamuttamam || 40 ||
[Analyze grammar]

yadarthe gamanodyuktau darśanaṃ prāpya tasya tau |
kṛtārthau guruśakrau hi svasthānaṃ jagmaturmudā || 41 ||
[Analyze grammar]

avadhūteśvarāhvo'vatāraste kathito mayā |
parameśasya paramānandadaḥ khaladaṇḍadaḥ || 42 ||
[Analyze grammar]

idamākhyānamanaghaṃ yaśasyaṃ svargyameva ca |
bhuktimuktipradaṃ divyaṃ sarvakāmaphalapradam || 43 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ |
iha sarvasukhaṃ bhuktvā sonte śivagatiṃ labhet || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandī śvarasanatkumārasaṃvāde avadhūteśvaraśivāvatāracaritravarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: