Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu prājña pravakṣyāmi śivasya paramātmanaḥ |
avatāraṃ purānandaṃ yātināthāhvayaṃ mune || 1 ||
[Analyze grammar]

arbudācalasaṃjñe tu parvate bhillavaṃśajaḥ |
āhukaśca tadabhyāśe vasatisma munīśvara || 2 ||
[Analyze grammar]

tatpatnī hyāhukā nāma babhūva kila suvratā |
ubhāvapi mahāśaivāvāstāntau śivapūjakau || 3 ||
[Analyze grammar]

kasmiṃścitsamaye bhillaḥ śivabhaktirataḥ sadā |
āhārārthaṃ svapatnyāśca sudūraṃ sa gato mune || 4 ||
[Analyze grammar]

etasminnantare tatra gehe bhillasya śaṅkaraḥ |
bhūtvā yativapuḥ sāyaṃ parīkṣārthaṃ samāyayau || 5 ||
[Analyze grammar]

tasminnavasare tatrājagāma sa gṛhādhipaḥ |
pūjanaṃ ca yatīśasya cakāra premataḥ sudhīḥ || 6 ||
[Analyze grammar]

tadbhāvasya parīkṣārthaṃ yatirūpassa śaṃkaraḥ |
mahālīlātaraḥ prītyā bhītaṃ provāca dīnagīḥ || 7 ||
[Analyze grammar]

yatinātha uvāca |
adya sthalaṃ nivāsārthaṃ dehi me prātareva hi |
yāsyāmi sarvathā bhilla svasti syāttava sarvadā || 8 ||
[Analyze grammar]

bhilla uvāca |
tyamproktaṃ tvayā svāmiñśṛṇu madvacanaṃ ca te |
ati svalpaṃ sthalaṃ me hi syānnivāsaḥ kathantava || 9 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktassa yatistena gamanāya matindadhe |
tāvadbhillyā vacaḥ proktaṃ svāminaṃ saṃvicāryya vai || 10 ||
[Analyze grammar]

bhillyuvāca |
svāmindehi yateḥsthānaṃ vimukhaṃ kuru mātithim |
gṛhadharmaṃ vicāryya tvamanyathā dharmasaṃkṣayaḥ || 11 ||
[Analyze grammar]

sthīyatānte gṛhābhyaṃtaḥ sukhena yatinā saha |
ahaṃ bahiḥ sthitiṃ kuryyāmāyudhāni bṛhantyapi || 12 ||
[Analyze grammar]

nandīśvara uvāca |
tasyāstadvacanaṃ śrutvā bhillyā dharmānvitaṃ śivam |
svapatnyā manasā tena bhillena ca vicāritam || 13 ||
[Analyze grammar]

striyaṃ bahiśca niṣkāsya kathaṃ stheyaṃ mayā bahe |
yateranyatra gamanamadharmmakaramātmanaḥ || 14 ||
[Analyze grammar]

dvayamapyucitaṃ naiva sarvathā gṛhamedhinaḥ |
yadbhāvi tadbhavedeva mayā stheyaṃ gṛhādbahiḥ || 15 ||
[Analyze grammar]

ityāgrahantadā kṛtvā gṛhāntaḥ sthāya tau mudā |
svāyudhāni ca saṃsthāpya bhillo'tiṣṭhadgṛhādbahiḥ || 16 ||
[Analyze grammar]

rātrau tampaśavaḥ krūrā hiṃsakāḥ samapīḍayan |
tenāpi ca yathāśakti kṛto yatno mahāṃstadā || 17 ||
[Analyze grammar]

evaṃ yatnaṃ prakurvāṇa sa bhillo balavānapi |
prārabdhātpreritairhiṃsrairbalādāsīcca bhakṣitaḥ || 18 ||
[Analyze grammar]

prātarutthāya sa yatirdṛṣṭvā hiṃsraiśca bhakṣitam |
bhillaṃ vane caraṃtaṃ vai duḥkhito'bhūdatīva hi || 19 ||
[Analyze grammar]

dukhitaṃ taṃ yatindṛṣṭvā bhillī sā duḥkhitāpi hi |
dhairyātsvaduḥkhaṃ saṃhṛtya vacanaṃ cedamabravīt || 20 ||
[Analyze grammar]

bhillyuvāca |
kimarthaṃ kriyate duḥkhaṃ bhadraṃ jātaṃ yate'dhunā |
dhanyoyaṃ kṛtakṛtyaśca yajjāto mṛtyurīdṛśaḥ || 21 ||
[Analyze grammar]

ahaṃ cainaṃ gamiṣyāmi bhasma bhūtvānale yate |
citāṃ kāraya suprītyā strīṇāṃ dharmaḥ sanātanaḥ || 22 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā hitaṃ matvā svayaṃ yatiḥ |
citāṃ vyaracayatsā hi praviveśa svadharmataḥ || 23 ||
[Analyze grammar]

etasminnantare sākṣātpuraḥ prādurabhūcchivaḥ |
dhanye dhanye iti prītyā praśaṃsastāṃ haro'bravīt || 24 ||
[Analyze grammar]

hara uvāca |
varaṃ brūhi prasannosmi tvadācaraṇato'naghe |
tavādeyaṃ na vai kiṃcidvaśyo'haṃ te viśeṣataḥ || 25 ||
[Analyze grammar]

nandīśvara uvāca |
tacchutvā śambhuvacanaṃ paramānandadāyakam |
sukhaṃ prāptaṃ viśeṣeṇa na kiṃcitsmaraṇaṃ yayau || 26 ||
[Analyze grammar]

tasyāstadgatimālakṣya suprasanno haro'bhavat |
uvāca ca punaḥ śambhurvaraṃ brūhīti tāmprabhuḥ || 27 ||
[Analyze grammar]

śiva uvāca |
ayaṃ yatiśca madrūpo haṃsarūpo bhaviṣyati |
parajanmani vāṃ prītyā saṃyoga kārayiṣyati || 28 ||
[Analyze grammar]

bhillaśca vīrasenasya naiṣadhe nagare vare |
mahānputro nalo nāma bhaviṣyati na saṃśayaḥ || 29 ||
[Analyze grammar]

tvaṃ sutā bhīmarājasya vaidarbhe nagare'naghe |
damayantī ca vikhyātā bhaviṣyasi guṇānvitā || 30 ||
[Analyze grammar]

yuvāṃ cobhau militvā ca rājabhogaṃ suvistaram |
bhuktvā muktiṃ ca yogīndrerlapsyethe durlabhāṃ dhruvam || 31 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā ca svayaṃ śambhurliṅgarūpo'bhavattadā |
tasmānna calito dharmādacaleśa iti smṛtaḥ || 32 ||
[Analyze grammar]

sa bhilla āhukaścāpi vīrasenasuto'bhavat |
naiṣadhe nagare tāta nalanāmā mahānṛpaḥ || 33 ||
[Analyze grammar]

āhukā sā mahābhillī bhīmasya tanayā'bhavat |
vaidarbhe nagare rājño damayantīti viśrutā || 34 ||
[Analyze grammar]

yatināthāhvayassopi haṃsarūpo'bhavacchivaḥ |
vivāhaṃ kārayāmāsa damayantyā nalena vai || 35 ||
[Analyze grammar]

pūrvasatkārarūpeṇa mahāpuṇyena śaṃkaraḥ |
haṃsarūpaṃ vidhāyaiva tābhyāṃ sukhamadātprabhuḥ || 36 ||
[Analyze grammar]

śivo haṃsāvatāro hi nānāvārtāvicakṣaṇaḥ |
damayantyā nalasyāpi paramānandadāyakaḥ || 37 ||
[Analyze grammar]

idaṃ caritaṃ paramaṃ pavitraṃ śivāvatārasya pavitrakīrteḥ |
yatīśasaṃjñasya mahādbhutaṃ hi haṃsāhvayasyāpi vimuktidaṃ hi || 38 ||
[Analyze grammar]

yatīśabrahmahaṃsākhyāvatāracaritaṃ śubham |
śṛṇuyācchrāvayedyo hi sa labheta parāṃ gatim || 39 ||
[Analyze grammar]

idamākhyānamanaghaṃ sarvakāmaphalapradam |
svargyaṃ yaśasyamāyuṣyaṃ bhaktivardhanamuttamam || 40 ||
[Analyze grammar]

śrutvaitaccacaritaṃ śambhoryatihaṃsasvarūpayoḥ |
iha sarvasukhambhuktvā so'nte śivapuraṃ vrajet || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛ0 śatarudrasaṃhi0 yatināthabrahmahaṃsāhvayaśivāvatāracaritavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: