Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
śṛṇu tāta pravakṣyāmi śivasya paramātmanaḥ |
dvijeśvarāvatāraṃ ca saśivaṃ sukhadaṃ satām || 1 ||
[Analyze grammar]

yaḥ pūrvaṃ varṇitastāta bhadrāyurnṛpasattamaḥ |
yasminnṛṣabharūpeṇānugrahaṃ kṛtavāñchivaḥ || 2 ||
[Analyze grammar]

taddharmasya parīkṣārthaṃ punarāvirbabhūva saḥ |
dvijeśvarasvarūpeṇa tadeva kathayāmyaham || 3 ||
[Analyze grammar]

ṛṣabhasya prabhāveṇa śatrūñjitvā raṇe prabhuḥ |
prāptasiṃhāsanastāta bhadrāyuḥ saṃbabhūva ha || 4 ||
[Analyze grammar]

candrāṃgadasya tanayā sīmantinyāḥ śubhāṃgajā |
patnī tasyābhavadbrahmansusādhvī kīrtimālinī || 5 ||
[Analyze grammar]

sa bhadrāyuḥ kadācitsvapriyayā gahanaṃ vanam |
prāviśatsaṃvihārārthaṃ vasantasamaye mune || 6 ||
[Analyze grammar]

atha tasminvane ramye vijahāra sa bhūpatiḥ |
śaraṇāgatapālinyā tamāsyapriyayā saha || 7 ||
[Analyze grammar]

atha taddharmadṛḍhatāṃ pratīkṣanparameśvaraḥ |
līlāṃ cakāra tatraiva śivayā saha śaṅkaraḥ || 8 ||
[Analyze grammar]

śivā śivaśca bhūtvobhau tadvane dvijadampatī |
vyāghraṃ māyāmayaṃ kṛtvāvirbhūtau nijalīlayā || 9 ||
[Analyze grammar]

athāvidūre tasyaiva dravantau bhayavihvalau |
anvīyamānau vyāghreṇa rudantau tau babhūvatuḥ || 10 ||
[Analyze grammar]

atha viddhau ca tau tāta bhadrāyuḥ sa mahīpatiḥ |
dadarśa krandamānau hi śaraṇyaḥ kṣatriyarṣabhaḥ || 11 ||
[Analyze grammar]

atha tau muniśārdūlaḥ svamāyādvijadampatī |
bhadrāyuṣaṃ mahārājamūcaturbhayavihvalau || 12 ||
[Analyze grammar]

dvijadampatī ūcatuḥ |
pāhi pāhi mahārāja nāvubhau dharmavittama |
eṣa āyāti śārdūlo jagdhumāvāṃ mahāprabho || 13 ||
[Analyze grammar]

eṣa hiṃsraḥ kālasamaḥ sarvaprāṇibhayaṅkaraḥ |
yāvanna khādati prāpya tāvannau rakṣa dharmavit || 14 ||
[Analyze grammar]

nandīśvara uvāca |
itthamākranditaṃ śrutvā tayośca nṛpatīśvaraḥ |
ati śīghraṃ mahāvīraḥ sa yāvaddhanurādade || 15 ||
[Analyze grammar]

tāvadabhyetya śārdūlastvaramāṇotimāyikaḥ |
sa tasya dvijavaryyasya madhye jagrāha tāṃ vadhūm || 16 ||
[Analyze grammar]

he nāthanātha he kānta hā śambho hā jagadguro |
iti rorūyamāṇāṃ tāṃ vyāghro jagrāsa bhīṣaṇaḥ || 17 ||
[Analyze grammar]

tāvatsa rājā niśitairbhallairvyāghramatāḍayat |
na sa tairvivyathe kiṃcidgirīndra iva vṛṣṭibhiḥ || 18 ||
[Analyze grammar]

sa śārdūlo mahāsattvo rājñaḥ svairakṛtavyathaḥ |
balādākṛṣya tāṃ nārīmapākramata satvaraḥ || 19 ||
[Analyze grammar]

vyāghreṇāpahṛtāṃ nārīṃ vīkṣya viprotivismitaḥ |
laukikīṃ gatimāśritya rurodāti muhurmuhuḥ || 20 ||
[Analyze grammar]

ruditvā cirakālaṃ ca sa vipro māyayeśvaraḥ |
bhadrāyuṣaṃ mahīpālaṃ provāca madahārakaḥ || 21 ||
[Analyze grammar]

dvijeśvara uvāca |
rājanka te mahāstrāṇi kva te trāṇaṃ mahaddhanuḥ |
kva te dvādaśasāhasramahānāgāyutambalam || 22 ||
[Analyze grammar]

kinte khaḍgena śaṅkhena kiṃ te maṃtrāstravidyayā |
kiṃ sattvena mahāstrāṇāṃ kiṃ prabhāveṇa bhūyasā || 23 ||
[Analyze grammar]

tatsarvaṃ viphalaṃ jātaṃ yaccānyattvayi tiṣṭhati |
yastvaṃ vanaukasāṃ ghātaṃ na nivārayituṃ kṣamaḥ || 24 ||
[Analyze grammar]

kṣatrasyāyaṃ paro dharmo kṣatācca parirakṣaṇam |
tasminkulocite dharme naṣṭe tvajjīvitena kim || 25 ||
[Analyze grammar]

ārtānāṃ śaraṇāptānāṃ trāṇaṃ kurvanti pārthivāḥ |
prāṇairarthaiśca dharmajñāstadvinā ca mṛtopamā || 26 ||
[Analyze grammar]

ārtatrāṇavihīnānāṃ jīvitānmaraṇaṃ varam |
dhaninānpānahīnānāṃ gārhasthyādbhikṣutā varam || 27 ||
[Analyze grammar]

varaṃ viṣāśanaṃ prājñairvaramagnipraveśanam |
kṛpaṇānāmanāthānāṃ dīnānāmaparakṣaṇāt || 28 ||
[Analyze grammar]

nandīśvara uvāca |
itthaṃ vilapitaṃ tasya svavīryyasya ca garhaṇam |
niśamya nṛpatiḥ śokādātmanyevamacintayat || 29 ||
[Analyze grammar]

aho me pauruṣaṃ naṣṭamadya devaviparyayāt |
adya kīrtiśca me naṣṭā pātakamprāptamutkaṭam || 30 ||
[Analyze grammar]

dharmaḥ kulocito naṣṭo mandabhāgyasya durmateḥ |
nūnaṃ me sampado rājyamāyuṣyaṃ kṣayameṣyati || 31 ||
[Analyze grammar]

adya cainaṃ dvijanmānaṃ hatadāraṃ śucārditam |
hataśokaṃ kariṣyāmi dattvā prāṇānatipriyān || 32 ||
[Analyze grammar]

iti niścitya manasā sa bhadrāyurnṛpottamaḥ |
patitvā pādayostasya babhāṣe parisāntvayan || 33 ||
[Analyze grammar]

bhadrāyuruvāca |
kṛpāṃ kṛtvā mayi brahman kṣatrabandhau hataujasi |
śokantyaja mahāprājña dāsyāmyadya tu vāñchitam || 34 ||
[Analyze grammar]

idaṃ rājyamiyaṃ rājñī mamedañca kalevaram |
tvadadhīnamidaṃ sarvaṃ kinte'bhilaṣitaṃ varam || 35 ||
[Analyze grammar]

brāhmaṇa uvāca |
kimādarśena cāndhasya kiṃ gṛherbhaikṣyajīvinaḥ |
kimpustakena mūḍhasya nistrīkasya dhanena kim || 36 ||
[Analyze grammar]

ato'haṃ hatapatnīko bhuktabhogo na karhicit |
imāntavāgramahiṣīṃ kāmaye dīyatāmiti || 37 ||
[Analyze grammar]

dātā rasāntavittasya rājyasya gajavājinām |
ātmadehasya yasyāpi kalatrasya na karhicit || 38 ||
[Analyze grammar]

paradāropabhogena yatpāpaṃ samupārjitam |
na tatkṣālayituṃ śakyaṃ prāyaścittaśatairapi || 39 ||
[Analyze grammar]

brāhmaṇa uvāca |
āstāṃ brahmavadhaṃ ghoramapi madyaniṣevaṇam |
tapasā vidhamiṣyāmi kiṃ punaḥ pāradārikam || 40 ||
[Analyze grammar]

tasmātprayaccha bhāryāṃ svāmiyāṃ kāmo na me'paraḥ |
arakṣaṇādbhayārtānāṃ gantāsi nirayandhruvam || 41 ||
[Analyze grammar]

nandīśvara uvāca |
iti vipragirā bhītaścintayāmāsa pārthivaḥ |
arakṣaṇānmahāpāpaṃ patnīdānantato varam || 42 ||
[Analyze grammar]

ataḥ patnīṃ dvijāgryāya dattvā nirmuktakilviṣaḥ |
sadyo vahniṃ pravekṣyāmi kīrtiśca viditā bhavet || 43 ||
[Analyze grammar]

iti niścitya manasā samujjvālya hutāśanam |
tamāhūya dvijaṃ cakre patnīdānaṃ sahodakam || 44 ||
[Analyze grammar]

svayaṃ snātaḥ śucirbhūtvā praṇamya vibudheśvarān |
tamagniṃ triḥ parikramya śivaṃ dadhyau samāhitaḥ || 45 ||
[Analyze grammar]

tamathāgniṃ patiṣyantaṃ svapadāsaktacetasam |
pratyaṣedhata viśveśaḥ prādurbhūto dvijeśvaraḥ || 46 ||
[Analyze grammar]

tamīśvaraṃ pañcamukhaṃ trinetraṃ pinākinaṃ candrakalāvataṃsam |
pralambapiṃgāsujaṭākalāpaṃ madhyāhnasadbhāskarakoṭitejasam || 47 ||
[Analyze grammar]

mṛṇālagauraṃ gajacarmavāsasaṃ gaṃgātaraṅgokṣitamaulideśakam |
nāgendrahārāvalikaṇṭhabhūṣaṇaṃ kirīṭakācyaṃgadakaṃkaṇojjvalam || 48 ||
[Analyze grammar]

śūlāsikhaṭvāṃgakuṭhāracarmamṛgābhayāṣṭāṃgapinākahastam |
vṛṣoparisthaṃ śitikaṇṭhabhūṣaṇaṃ prodbhūtamagre sa nṛpo dadarśa || 49 ||
[Analyze grammar]

tatombarāddrutaṃ peturddivyāḥ kusumavṛṣṭayaḥ |
praṇedurdevatūryyāṇi devyaśca nanṛturjaguḥ || 50 ||
[Analyze grammar]

tatrājagmuḥ stūyamānā harirbrahmā tathāsurāḥ |
indrādayo nāradādyā munayaścāpare'pi ca || 51 ||
[Analyze grammar]

tadotsavo mahānāsīttatra bhaktipravardhanaḥ |
sati paśyati bhūpāle bhaktinamrīkṛtāñjalau || 52 ||
[Analyze grammar]

taddarśanānandavijṛmbhitāśayaḥ pravṛddhavāṣpāmbuviliptagātraḥ |
prahṛṣṭaromā sa hi gadgadākṣarastuṣṭāva gīrbhirmukulīkṛtāṃjaliḥ || 53 ||
[Analyze grammar]

tatassa bhagavānrājñā saṃstutaḥ parameśvaraḥ |
prasannaḥ saha pārvatyā tamuvāca dayānidhiḥ || 54 ||
[Analyze grammar]

rājaṃste parituṣṭohaṃ bhaktyā tvaddharmato'dhikam |
varaṃ brūhi sapatnīkamprayacchāmi na saṃśayaḥ || 55 ||
[Analyze grammar]

tava bhāvaparīkṣārthaṃ dvijo bhūtvāhamāgataḥ |
vyāghreṇa yā parigrastā sākṣāddevī śivā hi sā || 56 ||
[Analyze grammar]

vyāghro māyāmayo yaste śarairakṣata vigrahaḥ |
dhīratāndraṣṭukāmaste patnī yācitavānaham || 57 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya prabhorvākyaṃ sa bhadrāyurmahīpatiḥ |
puna praṇamya saṃstūya svāminaṃ natako'bravīt || 58 ||
[Analyze grammar]

bhadrāyuruvāca || eka eva varo nātha yadbhavānparameśvaraḥ |
bhavatāpaprataptasya mama pratyakṣatāṃ gataḥ || 59 ||
[Analyze grammar]

yaddadāsi punarnātha varaṃ svakṛpayā prabho |
vṛṇehaṃ paramaṃ tyakto varaṃ hi varadarṣabhāt || 60 ||
[Analyze grammar]

vajrabāhuḥ pitā me hi sapa tnīko maheśvara |
sapatnīkastvahaṃ nātha sadā tvatpādasevakaḥ || 61 ||
[Analyze grammar]

vaiśyaḥ padmākaro nāma tatputrassanayābhidhaḥ |
sarvānetānmaheśāna sadā tvaṃ pārśvagānkuru || 62 ||
[Analyze grammar]

nandīśvara uvāca |
atha rājñī ca tatpatnī pramattā kīrtimālinī |
bhaktyā prasādya giriśaṃ yayāce varamuttamam || 63 ||
[Analyze grammar]

satyuvāca |
candrāṃgado mama pitā mātā sīmantinī ca me |
tayoryāce mahādeva tvatpāśve sannidhiṃ mudā || 64 ||
[Analyze grammar]

nandīśvara uvāca |
evamastviti gaurīśaḥ prasanno bhaktavatsalaḥ |
tayoḥ kāmavarandattvā kṣaṇādantarhito'bhavat || 65 ||
[Analyze grammar]

bhadrāyurapi suprītyā prasādamprāpya śūlinaḥ |
sahitaḥ kīrtimālinyā bubhuje viṣayānbahūn || 66 ||
[Analyze grammar]

kṛtvā varṣāyutarājyamavyāhataparākramaḥ |
rājyaṃ vikṣipya tanaye jagāma śivasannidhim || 67 ||
[Analyze grammar]

candrāṃgadopi rājendro rājñī sīmantinī ca sā |
bhaktyā saṃpūjya giriśaṃ jagmatuḥ śāmbhavaṃ padam || 68 ||
[Analyze grammar]

dvijeśvarāvatāraste varṇitaḥ paramo mayā |
maheśvarasya bhadrāyuparamānandadaḥ prabho || 69 ||
[Analyze grammar]

idaṃ caritraṃ paramaṃ pavitraṃ śivāvatārasya pavitrakīrtteḥ |
dvijeśasaṃjñasya mahādbhutaṃ hi śṛṇvanpaṭhañśambhupadamprayāti || 70 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ |
na ścotati svadharmātsa paratra labhate gatim || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: