Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
śṛṇuṣvānyaccaritraṃ ca śivasya paramātmanaḥ |
bhaktavātsalyasaṃgarbhi paramānandadāyakam || 1 ||
[Analyze grammar]

purā bāṇāsuro nāma daivadoṣācca garvitaḥ |
kṛtvā tāṃḍavanṛtyaṃ ca toṣayāmāsa śaṃkaram || 2 ||
[Analyze grammar]

jñātvā saṃtuṣṭamanasaṃ pārvatīvallabhaṃ śivam |
uvāca cāsuro bāṇo nataskandhaḥ kṛtāṃjaliḥ || 3 ||
[Analyze grammar]

bāṇa uvāca |
devadeva mahādeva sarvadevaśiromaṇe |
tvatprasādādbalī cāhaṃ śṛṇu me paramaṃ vacaḥ || 4 ||
[Analyze grammar]

dossahasraṃ tvayā dattaṃ paraṃ bhārāya me'bhavet |
trilokyāṃ pratiyoddhāraṃ na labhe tvadṛte samam || 5 ||
[Analyze grammar]

he deva kimanenāpi sahasreṇa karomyaham |
bāhūnāṃ giritulyānāṃ vinā yuddhaṃ vṛṣadhvaja || 6 ||
[Analyze grammar]

kaḍūṃtyā nibhṛtaidoṃrbhiryuyutsurdiggajānaham |
purāṇyācūrṇayannadrīnbhītāstepi pradudruvuḥ || 7 ||
[Analyze grammar]

mayā yamaḥ kṛto yoddhā vahniśca kṛtako mahān |
varuṇaścāpi gopālo gavāṃ pālayitā tathā || 8 ||
[Analyze grammar]

gajādhyakṣaḥ kuberastu sairandhrī cāpi nirṛtiḥ |
jitaścākhaṃḍalo loke karadāyī sadā kṛtaḥ || 9 ||
[Analyze grammar]

yuddhasyāgamanaṃ brūhi yatraite bāhavo mama |
śatruhastaprayuktaśca śastrāstrairjarjarīkṛtāḥ || 10 ||
[Analyze grammar]

pataṃtu śatruhastādvā pātayantu sahasradhā |
etanmanorathaṃ me hi pūrṇaṃ kuru maheśvara || 11 ||
[Analyze grammar]

sanatkumāra uvāca |
tacchrutvā kupito rudrastvaṭṭahāsaṃ mahādbhutam |
kṛtvā'bravīnmahāmanyurbhaktabādhā'pahārakaḥ || 12 ||
[Analyze grammar]

rudra uvāca |
dhigdhiktvāṃ sarvato garvinsarvadaityakulādhama |
baliputrasya bhaktasya nocitaṃ vaca īdṛśam || 13 ||
[Analyze grammar]

darpasyāsya praśamanaṃ lapsyase cāśu dāruṇam |
mahāyuddhamakasmādvai balinā matsamena hi || 14 ||
[Analyze grammar]

tatra te girisaṃkāśā bāhavo'nalakāṣṭhavat |
chinnā bhūmau patiṣyaṃti śastrāstraiḥ kadalīkṛtāḥ || 15 ||
[Analyze grammar]

yadeṣa mānuṣaśiro mayūrasahito dhvajaḥ |
vidyate tava duṣṭātmaṃstasya syātpatanaṃ yadā || 16 ||
[Analyze grammar]

sthāpitasyāyudhāgāre vinā vātakṛtaṃ bhayam |
tadā yuddhaṃ mahāghoraṃ saṃprāptamiti cetasi || 17 ||
[Analyze grammar]

nidhāya ghoraṃ saṃgrāmaṃ gacchethāḥ sarvasainyavān |
sāṃprataṃ gaccha tadveśma yatastadvidyate śivaḥ || 18 ||
[Analyze grammar]

tathā tānsvamahotpātāṃstatra draṣṭāsi durmate |
ityuktvā virarāmātha garvahṛdbhaktavatsalaḥ || 19 ||
[Analyze grammar]

sanatkumāra uvāca |
tacchrutvā rudramabhyarcya divyairajaṃlikuḍmalaiḥ |
praṇamya ca mahādevaṃ bāṇaśca svagṛhaṃ gataḥ || 20 ||
[Analyze grammar]

kuṃbhāṇḍāya yathāvṛttaṃ pṛṣṭaḥ provāca harṣitaḥ |
paryaikṣiṣṭāsuro bāṇastaṃ yogaṃ hyutsukassadā || 21 ||
[Analyze grammar]

atha daivātkadācitsa svayaṃ bhagnaṃ dhvajaṃ ca tam |
dṛṣṭvā tatrāsuro bāṇo hṛṣṭo yuddhāya niryayau || 22 ||
[Analyze grammar]

sa svasainyaṃ samāhūya saṃyuktaḥ sāṣṭabhirgaṇaiḥ |
iṣṭiṃ sāṃgrāmikāṃ kṛtvā dṛṣṭvā sāṃgrāmikaṃ madhu || 23 ||
[Analyze grammar]

kakubhāṃ maṃgalaṃ sarvaṃ saṃprekṣya prasthito'bhavat |
mahotsāho mahāvīro baliputro mahārathaḥ || 24 ||
[Analyze grammar]

iti hṛtkamale kṛtvā kaḥ kasmādāgamiṣyati |
yoddhā raṇapriyo yastu nānāśastrāstrapāragaḥ || 25 ||
[Analyze grammar]

yastu bāhusahasraṃ me chinattvanalakāṣṭhavat |
tathā śastrairmahātīkṣṇaiścchinadmi śataśastviha || 26 ||
[Analyze grammar]

etasminnaṃtare kālaḥ saṃprāptaśśaṃkareṇa hi |
yatra sā bāṇaduhitā sujātā kṛtamaṃgalā || 27 ||
[Analyze grammar]

mādhavaṃ mādhave māsi pūjayitvā mahāniśi |
suptā cāṃtaḥ pure gupte strībhāvamupalaṃbhitā || 28 ||
[Analyze grammar]

gauryā saṃpreṣitenāpi vyākṛṣṭā divyamāyayā |
kṛṣṇātmajātmajenātha rudaṃtī sā hyanāthavat || 29 ||
[Analyze grammar]

sa cāpi tāṃ balādbhuktvā pārvatyāḥ sakhibhiḥ punaḥ |
nītastu divyayogena dvārakāṃ nimiṣāṃtarāt || 30 ||
[Analyze grammar]

mṛditā sā tadotthāya rudaṃtī vividhā giraḥ |
sakhībhyaḥ kathayitvā tu dehatyāge kṛtakṣaṇā || 31 ||
[Analyze grammar]

sakhyā kṛtātmano doṣaṃ sā vyāsa smāritā punaḥ |
sarvaṃ tatpūrvavṛttāṃtaṃ tato dṛṣṭvā ca sā bhavat || 32 ||
[Analyze grammar]

abravīccitralekhāṃ ca tato madhurayā girā |
ūṣā bāṇasya tanayā kuṃbhāṃḍatanayāṃ mune || 33 ||
[Analyze grammar]

ūṣovāca |
sakhi yadyeṣa me bhartā pārvatyā vihitaḥ purā |
kenopāyena te guptaḥ prāpyate vidhivanmayā || 34 ||
[Analyze grammar]

kasminkule sa vā jāto mama yena hṛtaṃ manaḥ |
ityuṣāvacanaṃ śrutvā sakhī provāca tāṃ tadā || 35 ||
[Analyze grammar]

citralekhovāca |
tvayā svapne ca yo dṛṣṭaḥ puruṣo devi taṃ katham |
ahaṃ saṃmānayiṣyāmi na vijñātastu yo mama || 36 ||
[Analyze grammar]

daityakanyā tadukte tu rāgāṃdhā maraṇotsukā |
rakṣitā ca tayā sakhyā prathame divase tataḥ || 37 ||
[Analyze grammar]

punaḥ provāca soṣā vai citralekhā mahāmatiḥ |
kuṃbhāṃḍasya sutā bāṇatanayāṃ munisattama || 38 ||
[Analyze grammar]

citralekhovāca |
vyasanaṃ te'pakarṣāmi trilokyāṃ yadi bhāṣyate |
samāneṣye naraṃ yaste manohartā tamādiśa || 39 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā vastrapuṭake devāndaityāṃśca dānavān |
gandharvasiddhanāgāṃśca yakṣādīṃśca tathālikhat || 40 ||
[Analyze grammar]

tathā narāṃsteṣu vṛṣṇīñśūramānakaduṃdubhim |
vyalikhadrāmakṛṣṇau ca pradyumnaṃ narasattamam || 41 ||
[Analyze grammar]

aniruddhaṃ vilikhitaṃ prādyumniṃ vīkṣya lajjitā |
āsīdavāṅmukhī coṣā hṛdaye harṣapūritā || 42 ||
[Analyze grammar]

ūṣā provāca cauro'sau mayā prāptastu yo niśi |
puruṣaḥ sakhi yenāśu cetoratnaṃ hṛtaṃ mama || 43 ||
[Analyze grammar]

yasya saṃsparśanādeva mohitāhaṃ tathābhavam |
tamahaṃ jñātumicchāmi vada sarvaṃ ca bhāmini || 44 ||
[Analyze grammar]

kasyāyamanvaye jāto nāma kiṃ cāsya vidyate |
ityuktā sābravīnnāma yoginī tasya cānvayam || 45 ||
[Analyze grammar]

sarvamākarṇya sā tasya kulādi munisattama |
utsukā bāṇatanayā babhāṣe sā tu kāminī || 46 ||
[Analyze grammar]

ūṣovāca |
upāyaṃ racaya prītyā tatprāptyai sakhi tatkṣaṇāt |
yenopāyena taṃ kāṃtaṃ labheyaṃ prāṇavallabham || 47 ||
[Analyze grammar]

yaṃ vināhaṃ kṣaṇaṃ naikaṃ sakhi jīvitumutsahe |
tamānayeha sadyatnātsukhinīṃ kuru māṃ sakhi || 48 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktā sā tathā bāṇātmajayā maṃtrikanyakā |
vismitābhūnmuniśreṣṭha suvicāraparā'bhavat || 49 ||
[Analyze grammar]

tatassakhīṃ samābhāṣya citralekhā manojavā |
buddhvā taṃ kṛṣṇapautraṃ sā dvārakāṃ gaṃtumudyatā || 50 ||
[Analyze grammar]

jyeṣṭhakṛṣṇacaturdaśyāṃ tṛtīye tu gate'hani |
āprabhātānmuhūrte tu saṃprāptā dvārakāṃ purīm || 51 ||
[Analyze grammar]

ekena kṣaṇamātreṇa nabhasā divyayoginī |
tataścāṃtaḥpurodyāne prādyumnirdadṛśe tayā || 52 ||
[Analyze grammar]

krīḍannārījanaissārddhaṃ prapibanmādhavī madhu |
sarvāṃgasundaraḥ śyāmaḥ susmito navayauvanaḥ || 53 ||
[Analyze grammar]

tataḥ khaṭvāṃ samārūḍhamaṃdhakārapaṭena sā |
ācchādayitvā yogena tāmasena ca mādhavam || 54 ||
[Analyze grammar]

tatassā mūrdhni tāṃ khaṭvāṃ gṛhītvā nimiṣāṃtarāt |
saṃprāptā śoṇitapuraṃ yatra sā bāṇanaṃdinī || 55 ||
[Analyze grammar]

kāmārtā vividhānbhāvāñcakāronmattamānasā |
ānītamatha taṃ dṛṣṭvā tadā bhītā ca sābhavat || 56 ||
[Analyze grammar]

aṃtaḥpure sugupte ca nave tasminsamāgame |
yāvatkrīḍitumārabdhaṃ tāvajjñātaṃ ca tatkṣaṇāt || 57 ||
[Analyze grammar]

aṃtaḥpuradvāragatairvetrajarjarapāṇibhiḥ |
iṃgitairanumānaiśca kanyādauḥśīlyamācaran || 58 ||
[Analyze grammar]

sa cāpi dṛṣṭastaistatra naro divyavapurdharaḥ |
taruṇo darśanīyastu sāhasī samarapriyaḥ || 59 ||
[Analyze grammar]

taṃ dṛṣṭvā sarvamācakhyurbāṇāya balisūnave |
puruṣāste mahāvīrāḥ kanyāntaḥpurarakṣakāḥ || 60 ||
[Analyze grammar]

dvārapālā ūcuḥ |
deva kaścinna jānīte guptaścāṃtaḥpure balāt |
sa kastu tava kanyāṃ vai svayaṃgrāhādadharṣayat || 61 ||
[Analyze grammar]

dānavendra mahābāho paśyapaśyainamatra ca |
yadyuktaṃ syāttatkuruṣva na duṣṭā vayamityuta || 62 ||
[Analyze grammar]

sanatkumāra uvāca |
teṣāṃ tadvacanaṃ śrutvā dānavendro mahābalaḥ |
vismitobhūnmuniśreṣṭha kanyāyāḥ śrutadūṣaṇaḥ || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhi tāyāṃ paṃcame yuddhakhaṇḍe ūṣācaritravarṇanaṃ nāma dvipañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 52

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: