Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña śrāvitā sukathādbhutā |
bhavatānugrahātprītyā śabhvanugrahanirbharā || 1 ||
[Analyze grammar]

idānīṃ śrotumicchāmi caritaṃ śaśimaulinaḥ |
gāṇapatyaṃ dadau prītyā yathā bāṇāsurāya vai || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsādarāttāṃ vai kathāṃ śaṃbhoḥ parātmanaḥ |
gāṇapatyaṃ yathā prītyā dadau bāṇā surāya hi || 3 ||
[Analyze grammar]

atraiva sucaritraṃ ca śaṃkarasya mahāprabhoḥ |
kṛṣṇena samaropyatra śaṃbhorbāṇānugṛhṇataḥ || 4 ||
[Analyze grammar]

atrānurūpaṃ śṛṇu me śivalīlānvitaṃ param |
itihāsaṃ mahāpuṇyaṃ manaḥśrotrasukhāvaham || 5 ||
[Analyze grammar]

brahmaputro marīciryo munirāsīnmahāmatiḥ |
mānasassarvaputreṣu jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ || 6 ||
[Analyze grammar]

tasya putro mahātmāsītkaśyapo munisattamaḥ |
sṛṣṭipravṛddhako'tyaṃtaṃ piturbhakto vidherapi || 7 ||
[Analyze grammar]

svasya trayodaśamitādakṣakanyā ssuśīlikāḥ |
kaśyapasya munervyāsa patnyaścāsanpativratāḥ || 8 ||
[Analyze grammar]

tatra jyeṣṭhā ditiścāsīddaityāstattanayāssmṛtāḥ |
anyāsāṃ ca sutā jātā devādyāssacarācarāḥ || 9 ||
[Analyze grammar]

jyeṣṭhāyāḥ prathamau putrau diteścāstāṃ mahābalau |
hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ || 10 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāścatvāro daityasattamāḥ |
hrādānuhrādasaṃhrādā prahrādaścetyanukramāt || 11 ||
[Analyze grammar]

prahrādastatra hi mahānviṣṇubhakto jitendriyaḥ |
yaṃ nāśituṃ na śaktāste'bhavandaityāśca kepi ha || 12 ||
[Analyze grammar]

virocanaḥ sutastasya mahā dātṛvaro'bhavat |
śakrāya svaśiro yo'dādyācamānāya viprataḥ || 13 ||
[Analyze grammar]

tasya putro baliścāsīnmahādānī śivapriyaḥ |
yena vāmanarūpāya haraye'dāyi medinī || 14 ||
[Analyze grammar]

tasyaurasaḥ suto bāṇaśśivabhakto babhūva ha |
mānyo vadānyo dhīmāṃśca satyasaṃdhassa hasradaḥ || 15 ||
[Analyze grammar]

śoṇitākhye pure sthitvā sa rājyamakarotpurā |
trailokyaṃ ca balāñjjitvā tannāthānasureśvaraḥ || 16 ||
[Analyze grammar]

tasya bāṇāsurasyaiva śivabhaktasya cāmarāḥ |
śaṃkarasya prasādena kiṃkarā iva te'bhavan || 17 ||
[Analyze grammar]

tasya rājye'marānhitvā nābhavanduḥkhitāḥ prajāḥ |
sāpatnyāduḥkhitāste hi paradharmapravartinaḥ || 18 ||
[Analyze grammar]

sahasrabāhuvādyena sa kadācinmahāsuraḥ |
tāṃḍavena hi nṛtyenātoṣayattaṃ maheśvaram || 19 ||
[Analyze grammar]

tena nṛtyena saṃtuṣṭassuprasanno babhūva ha |
dadarśa kṛpayā dṛṣṭyā śaṃkaro bhaktavatsalaḥ || 20 ||
[Analyze grammar]

bhagavānsarvalokeśśaśaraṇyo bhaktakāmadaḥ |
vareṇa cchaṃdayāmāsa bāleyaṃ taṃ mahāsuram || 21 ||
[Analyze grammar]

śaṃkara uvāca |
bāleyaḥ sa mahādaityo bāṇo bhaktavarassudhīḥ |
praṇamya śaṃkaraṃ bhaktyā nunāva parameśvaram || 22 ||
[Analyze grammar]

bāṇāsura uvāca |
devadeva mahādeva śaraṇāgatavatsala |
saṃtuṣṭo'si maheśāna mamopari vibho yadi || 23 ||
[Analyze grammar]

madrakṣako bhava sadā madupasthaḥ purādhipaḥ |
sarvathā prītikṛnme hi sasutassagaṇaḥ prabho || 24 ||
[Analyze grammar]

sanatkumāra uvāca |
baliputrassa vai bāṇo mohitaśśivamāyayā |
muktipradaṃ maheśānaṃ durārādhyamapi dhruvam || 25 ||
[Analyze grammar]

sa bhaktavatsalaḥ śaṃbhurdattvā tasmai varāṃśca tān |
tatrovāsa tathā prītyā sagaṇassasutaḥ prabhuḥ || 26 ||
[Analyze grammar]

sa kadācidbāṇapure cakre devāsuraissaha |
nadītīre haraḥ krīḍāṃ ramye śoṇitakāhvaye || 27 ||
[Analyze grammar]

nanṛturjahasuścāpi gaṃdharvāsarasastathā |
jeyuḥ praṇemurmunaya ānarcustuṣṭuvuśca tam || 28 ||
[Analyze grammar]

vavalguḥ prathamāssarve ṛṣayo juhuvustathā |
āyayuḥ siddhasaṃghāśca dṛdṛśuśśāṃkarī ratim || 29 ||
[Analyze grammar]

kutarkikā vineśuśca mlecchāśca paripaṃthinaḥ |
mātarobhimukhāstasthurvineśuśca vibhīṣikā || 30 ||
[Analyze grammar]

rudrasadbhāvabhaktānāṃ bhavadoṣāśca vistṛtāḥ |
tasmindṛṣṭe prajāssarvāḥ suprītiṃ paramāṃ yayuḥ || 31 ||
[Analyze grammar]

vavalgurmunayassiddhāḥ strīṇāṃ dṛṣṭvā viceṣṭitam |
pupuṣuścāpi ṛtavassvaprabhāvaṃ tu tatra ca || 32 ||
[Analyze grammar]

vavurvātāśca mṛdavaḥ puṣpakesaradhūsarāḥ |
cukūjuḥ pakṣisaṃghāśca śākhināṃ madhulampaṭāḥ || 33 ||
[Analyze grammar]

puṣpabhārāvanaddhānāṃ rāraṭyeraṃśca kokilāḥ |
madhuraṃ kāmajananaṃ vaneṣūpavaneṣu ca || 34 ||
[Analyze grammar]

tataḥ krīḍāvihāre tu matto bālenduśekharaḥ |
anirjitena kāmena dṛṣṭāḥ provāca nandinam || 35 ||
[Analyze grammar]

candraśekhara uvāca |
vāmāmānaya gaurīṃ tvaṃ kailāsātkṛtamaṃḍanām |
śīghramasmādvanādgatvā hyuktvā'kṛṣṇāmihānaya || 36 ||
[Analyze grammar]

sanatkumāra uvāca |
sa tatheti pratijñāya gatvā tatrāha pārvatīm |
supraṇamya raho dūtaśśaṃkarasya kṛtāṃjaliḥ || 37 ||
[Analyze grammar]

|| nandīśvara uvāca |
draṣṭumicchati devi tvāṃ devadevo maheśvaraḥ |
svavallabhāṃ rūpakṛtāṃ mayoktaṃ tannideśataḥ || 38 ||
[Analyze grammar]

sanatkumāra uvāca |
tatastadvacanādgaurī maṃḍanaṃ kartumādarāt |
udyatābhūnmuniśreṣṭha pativrataparāyaṇā || 39 ||
[Analyze grammar]

āgacchāmi prabhuṃ gaccha vada taṃ tvaṃ mamājñayā |
ājagāma tato naṃdī rudrāsannaṃ manogatiḥ || 40 ||
[Analyze grammar]

punarāha tato rudro nandinaṃ paravibhramaḥ |
punargaccha tatastāta kṣipramā naya pārvatīm || 41 ||
[Analyze grammar]

bāḍhamuktvā sa tāṃ gatvā gaurīmāha sulocanām |
draṣṭumicchati te bhartā kṛtaveṣāṃ manoramām || 42 ||
[Analyze grammar]

śaṃkaro bahudhā devi vihartuṃ saṃpratīkṣate |
evaṃ patau sukāmārte gamyatāṃ girinaṃdini || 43 ||
[Analyze grammar]

ksarobhissamagrābhiranyonyamabhimaṃtritam |
labdhabhāvo yathā sadyaḥ pārvatyā darśanotsukaḥ || 44 ||
[Analyze grammar]

ayaṃ pinākī kāmāriḥ vṛṇuyādyāṃ nitaṃbinīm |
sarvāsāṃ divyanārīṇāṃ rājñī bhavati vai dhuvam || 45 ||
[Analyze grammar]

vīkṣaṇaṃ gaurirūpeṇa krīḍayenmanmathairgaṇaiḥ |
kāmo'yaṃ haṃti kāmārimūcuranyonyamādatāḥ || 46 ||
[Analyze grammar]

spraṣṭuṃ śaknoti yā kācidṛte dākṣāyaṇī striyam |
sā gacchettatra niśśaṃkaṃ mohayetpārvatīpatim || 47 ||
[Analyze grammar]

kūṣmāṃḍatanayā tatra śaṃkaraṃ spraṣṭumutsahe |
ahaṃ gaurīsurūpeṇa citralekhā vaco'bravīt || 48 ||
[Analyze grammar]

citralekhovāca |
yadadhānmohinīrūpaṃ keśavo moha necchayā |
purā tadvaiṣṇavaṃ yogamāśritya paramārthataḥ || 49 ||
[Analyze grammar]

urvaśyāśca tato dṛṣṭvā rūpasya parivartanam |
kālīrūpaṃ ghṛtācī tu viśvācī cāṃḍikaṃ vapuḥ || 50 ||
[Analyze grammar]

sāvitrirūpaṃ raṃbhā ca gāyatraṃ menakā tathā |
sahajanyā jayārūpaṃ vaijayaṃ puṃjikasthalī || 51 ||
[Analyze grammar]

mātṝṇāmapyanuktānāmanuktāścāpsarovarāḥ |
ratnādrūpāṇi tāścakrussvavidyāsaṃyutā anu || 52 ||
[Analyze grammar]

tatastāsāṃ tu rūpāṇi dṛṣṭvā kuṃbhāṃ ḍanaṃdinī |
vaiṣṇavādātmayogācca vijñātārthā vyaḍaṃbayat || 53 ||
[Analyze grammar]

ūṣā bāṇāsurasutā divyayogaviśāradā |
cakāra rūpaṃ pārvatyā divyamatyadbhutaṃ śubham || 54 ||
[Analyze grammar]

mahāraktābjasaṃkāśaṃ caraṇaṃ coktamaprabham |
divyalakṣaṇasaṃyuktaṃ mano'bhīṣṭārthadāyakam || 55 ||
[Analyze grammar]

tasyā ramaṇasaṃkalpaṃ vijñāya girijā tataḥ |
uvāca sarvavijñānā sarvāntaryāminī śivā || 56 ||
[Analyze grammar]

girijovāca |
yato mama svarūpaṃ vai dhṛtabhūṣe sakhi tvayā |
sakāmatvena samaye saṃprāpte sati mānini || 57 ||
[Analyze grammar]

asmiṃstu kārtike māsi ṛtudharmāstu mādhave |
dvādaśyāṃ śuklapakṣe tu yastu ghore niśāgame || 58 ||
[Analyze grammar]

kṛtopavāsāṃ tvāṃ bhoktā suptāmaṃtaḥpure naraḥ |
sa te bharttā kṛto devaistena sārddhaṃ ramiṣyasi || 59 ||
[Analyze grammar]

ābālyādviṣṇubhaktāsi yato'niśamataṃdritā |
evamastviti sā prāha manasā lajjitānanā || 60 ||
[Analyze grammar]

atha sā pārvatī devī kṛtakautukamaṇḍanā |
rudrasaṃnidhimāgatya cikrīḍe tena śaṃbhunā || 61 ||
[Analyze grammar]

tato ratāṃte bhagavānrudraścādarśanaṃ yayau |
sadāraḥ sagaṇaścāpi sahito daivatairmune || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe ūṣā caritravarṇanaṃ śivaśivāvivāhavarṇanaṃ nāmaikapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 51

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: