Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
atha bāṇāsuraḥ kruddhastatra gatvā dadarśa tam |
divyalīlāttavapuṣaṃ prathame vayasi sthitam || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitaṃ vākyaṃ kiṃ kāraṇamathābravīt |
bāṇaḥ krodha parītātmā yudhi śauṃḍo hasanniva || 2 ||
[Analyze grammar]

aho manuṣyo rūpāḍhyassāhasī dhairyavāniti |
koyamāgatakālaśca duṣṭabhāgyo vimūḍhadhīḥ || 3 ||
[Analyze grammar]

yena me kulacāritraṃ dūṣitaṃ duhitā hitā |
taṃ mārayadhvaṃ kupitāśśīghraṃ śastraissudāruṇaiḥ || 4 ||
[Analyze grammar]

durācāraṃ ca taṃ baddhvā ghore kārā gṛhe tataḥ |
rakṣadhvaṃ vikaṭe vīrā bahukālaṃ viśeṣataḥ || 5 ||
[Analyze grammar]

na jāne koyamabhayaḥ ko vā ghoraparākramaḥ |
vicāryeti mahābuddhissaṃ digdho'bhūccharāsuraḥ || 6 ||
[Analyze grammar]

tato daityena sainyaṃ tu daśasāhasrakaṃ śanaiḥ |
vadhāya tasya vīrasya vyādiṣṭaṃ pāpabuddhinā || 7 ||
[Analyze grammar]

tadādiṣṭāstu te vīrāḥ sarvatontaḥpuraṃ drutam |
chādayāmāsuratyugrāśchiṃdi bhiṃdīti vādinaḥ || 8 ||
[Analyze grammar]

śatrusainyaṃ tato dṛṣṭvā garjamānaḥ sa yādavaḥ |
aṃtaḥpuraṃ dvāragataṃ parighaṃ gṛhya cātulam || 9 ||
[Analyze grammar]

niṣkrāṃto bhavanāttasmādvajrahasta ivāṃtakaḥ |
tena tānkiṃkarān hatvā punaścāṃtaḥpuraṃ yayau || 10 ||
[Analyze grammar]

evaṃ daśasahasrāṇi sainyāni munisattama |
jaghāna roṣaraktākṣo varddhitaśśivatejasā || 11 ||
[Analyze grammar]

lakṣe hate'tha yodhānāṃ tato bāṇāsuro ruṣā |
kubhāṃḍaṃ sa gṛhītvā tu yuddhe śauṃḍaṃ samāhvayat || 12 ||
[Analyze grammar]

aniruddhaṃ mahābuddhiṃ dvandvayuddhe mahā have |
prādyumniṃ rakṣitaṃ śaivatejasā prajvalattanum || 13 ||
[Analyze grammar]

tato daśasahasrāṇi turagāṇāṃ rathottamān |
yuddhaprāptena khaḍgena daityendrasya jaghāna saḥ || 14 ||
[Analyze grammar]

tadvadhāya tataśśaktiṃ kālavaiśvānaropamām |
aniruddho gṛhītvā tāṃ tayā taṃ nijaghāna hi || 15 ||
[Analyze grammar]

rathopasthe tato bāṇastena śaktyāhato dṛḍham |
sa sāśvastatkṣaṇaṃ vīrastatraivāṃtaradhīyata || 16 ||
[Analyze grammar]

tasmiṃstvadarśanaṃ prāpte prādyumniraparājitam |
ālokya kakubhassarvāstasthau giririvācalaḥ || 17 ||
[Analyze grammar]

adṛśyamānastu tadā kūṭayodhassa dānavaḥ |
nānāśastrasahasraistaṃ jaghāna hi punaḥ punaḥ || 18 ||
[Analyze grammar]

chadmanāṃ nāgapāśaistaṃ babaṃdha sa mahābalaḥ |
baliputro mahāvīraśśivabhaktaśśarāsuraḥ || 19 ||
[Analyze grammar]

taṃ baddhvā paṃjarāṃtaḥsthaṃ kṛtvā yuddhādupāramat |
uvāca bāṇaḥ saṃkuddhassūtaputraṃ mahābalam || 20 ||
[Analyze grammar]

bāṇāsura uvāca |
sūtaputra śiraśchiṃdhi puruṣasyāsya vai laghu |
yena me dūṣitaṃ pūtaṃ balādduṣṭena satkulam || 21 ||
[Analyze grammar]

chitvā tu sarvagātrāṇi rākṣasebhyaḥ prayaccha bhoḥ |
athāsya raktamāṃsāni kravyādā api bhuṃjatām || 22 ||
[Analyze grammar]

agādhe tṛṇasaṃkīrṇe kūpe pātakinaṃ jahi |
kiṃ bahūktyā sūtaputra māraṇīyo hi sarvathā || 23 ||
[Analyze grammar]

sanatku māra uvāca |
tasya tadvacanaṃ śrutvā dharmabuddhirniśācaraḥ |
kuṃbhāṃḍastvabravīdvākyaṃ bāṇaṃ sanmaṃtrisattamam || 24 ||
[Analyze grammar]

kuṃbhāṃḍa uvāca |
naitatkartuṃ samucitaṃ karma deva vicāryatām |
asminhate hato hyātmā bhavediti matirmama || 25 ||
[Analyze grammar]

ayaṃ tu dṛśyate deva tulyo viṣṇoḥ parākramaiḥ |
vardhitaścandra cūḍasya tvadduṣṭasya sutecasā || 26 ||
[Analyze grammar]

atha candralalāṭasya sāhasena samatsvayam |
imāmavasthāṃ prāptosi pauruṣe saṃvyavasthitaḥ || 27 ||
[Analyze grammar]

ayaṃ śivaprasādādvai kṛṣṇapautro mahābalaḥ |
asmāṃstṛṇopamān vetti daṣṭopi bhujagairbalāt || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
etadvākyaṃ tu bāṇāya kathayitvā sa dānavaḥ |
aniruddhamuvācedaṃ rājanītividuttamaḥ || 29 ||
[Analyze grammar]

kuṃbhāṃḍa uvāca |
kosi kasyāsi re vīra satyaṃ vada mamāgrataḥ |
kena vā tvamihānīto durācāra narādhama || 30 ||
[Analyze grammar]

daityendraṃ stuhi vīraṃ tvaṃ namaskuru kṛtājaliḥ |
jitosmīti vaco dīnaṃ kathayitvā punaḥpunaḥ || 31 ||
[Analyze grammar]

evaṃ kṛte tu mokṣassyādanyathā baṃdhanādi ca |
tacchrutvā vacanaṃ tasya prativākyamuvāca saḥ || 32 ||
[Analyze grammar]

aniruddha uvāca |
daityā'dhamasakhe kararpiḍopajīvaka |
niśācara durācāra śatrudharmaṃ na vetsi bhoḥ || 33 ||
[Analyze grammar]

dainyaṃ palāyanaṃ cātha śūrasya maraṇādhikam |
viruddhaṃ copaśalyaṃ ca bhavediti matirmama || 34 ||
[Analyze grammar]

kṣatriyasya raṇe śreyo maraṇaṃ sanmukhe sadā |
na vīramānino bhūmau dīnasyeva kṛtāṃjaliḥ || 35 ||
[Analyze grammar]

sanatkumāra uvāca |
ityādi vīravākyāni bahūni sa jagāda tam |
tadākarṇya sabāṇo'sau vismito'bhūccukopa ca || 36 ||
[Analyze grammar]

tadovāca nabhovāṇī bāṇasyāśvāsanāya hi |
śṛṇvatāṃ sarvavīrāṇāmaniruddhasya maṃtriṇaḥ || 37 ||
[Analyze grammar]

vyomavāṇyuvāca |
bho bho bāṇa mahāvīra na krodhaṃ kartumarhasi |
baliputrosi sumate śivabhakta vicāryatām || 38 ||
[Analyze grammar]

śivassarveśvarassākṣī karmaṇāṃ parameśvaraḥ |
tadadhīnamidaṃ sarvaṃ jagadvai sacarācaram || 39 ||
[Analyze grammar]

sa eva kartā bhartā ca saṃhartā jagatāṃ sadā |
rajassattvatamodhārī vidhiviṣṇuharātmakaḥ || 40 ||
[Analyze grammar]

sarvasyāṃtargataḥ svāmī prerakassarvataḥ paraḥ |
nirvikāryavyayo nityo māyādhīśopi nirguṇaḥ || 41 ||
[Analyze grammar]

tasyecchayā'balo jñeyo balī bali varātmaja |
iti vijñāya manasi svastho bhava mahāmate || 42 ||
[Analyze grammar]

garvāpahārī bhagavānnā nālīlāviśāradaḥ |
nāśayiṣyati te garvamidānīṃ bhaktavatsalaḥ || 43 ||
[Analyze grammar]

sanatkumāra uvāca |
ityābhāṣya nabhovāṇī virarāma mahāmune |
bāṇāsurastadvacanādaniruddhaṃ na jaghnivān || 44 ||
[Analyze grammar]

kiṃ tu svāntaḥpuraṃ gatvā papau pānamanuttamam |
madvākyaṃ ca visasmāra vijahāra viruddhadhīḥ || 45 ||
[Analyze grammar]

tatoniruddho baddhastu nāgabhogairviṣolbaṇaiḥ |
priyayā'tṛptacetāstu durgāṃ sasmāra tatkṣaṇāt || 46 ||
[Analyze grammar]

aniruddha uvāca |
śaraṇye devi baddhosmi dahyamānastu pannagaiḥ |
āgaccha me kuru trāṇaṃ yaśode caṃḍaroṣiṇi || 47 ||
[Analyze grammar]

śivabhakte mahādevi sṛṣṭisthityaṃtakāriṇī |
tvāṃ vinā rakṣako nānyastasmādrakṣa śive hi mām || 48 ||
[Analyze grammar]

sanatkumāra uvāca |
tenetthaṃ toṣitā tatra kālī bhinnāṃjanaprabhā |
jyeṣṭhakṛṣṇacaturdaśyāṃ saṃprāptāsīnmahāniśi || 49 ||
[Analyze grammar]

gurubhirmuṣṭinirghātairdārayāmāsa paṃjaram |
śarāṃstānbhasmasātkṛtvā sarparūpānbhayānakān || 50 ||
[Analyze grammar]

mocayitvā niruddhaṃ tu tataścāṃtaḥpuraṃ tataḥ |
praveśayitvā durgā tu tatraivādarśanaṃ gatā || 51 ||
[Analyze grammar]

itthaṃ devyāḥ prasādāttu śivaśaktermunīśvara |
kṛcchramuktoniruddhobhūtsukhī caiva gatavyathaḥ || 52 ||
[Analyze grammar]

atha labdhajayo bhūtvāniruddhaśśivaśaktitaḥ |
prādyumnirbāṇatanayāṃ priyāṃ prāpya mumoda ca || 53 ||
[Analyze grammar]

pūrvaṃvadvijahārāsau tayā svapriyayā sukhī |
pītapānassuraktākṣassa bāṇasutayā tataḥ || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe ūṣācaritre aniruddhoṣāvihāravarṇanaṃnāma tripaṃcāśattamo 'dhyāya || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 53

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: