Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
brahmaputra namaste'stu dhanyastvaṃ śaivasattama |
yacchrāvitā mahādivyā katheyaṃ śāṃkarī śubhā || 1 ||
[Analyze grammar]

idānīṃ brūhi suprītyā caritaṃ vaiṣṇavaṃ mune |
sa vṛndāṃ mohayitvā tu kimakārṣītkuto gataḥ || 2 ||
[Analyze grammar]

|| sanatkumāra uvāca |
śṛṇu vyāsa mahāprājña śaivapravara sattama |
vaiṣṇavaṃ caritaṃ śaṃbhucaritāḍhyaṃ sunirmalam || 3 ||
[Analyze grammar]

maunībhūteṣu deveṣu brahmādiṣu maheśvaraḥ |
suprasanno'vadacchaṃbhuśśaraṇāgata vatsalaḥ || 4 ||
[Analyze grammar]

śaṃbhuruvāca |
brahmandevavarāssarve bhavadarthe mayā hataḥ |
jalaṃdharo madaṃśopi satyaṃ satyaṃ vadāmyaham || 5 ||
[Analyze grammar]

sukhamāpurna vā tātāssatyaṃ brūtāmarāḥ khalu |
bhavatkṛte hi me līlā nirvikārasya sarvadā || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
atha brahmādayo devā harṣādutphullalocanāḥ |
praṇamya śirasā rudraṃ śaśaṃsurviṣṇuceṣṭitam || 7 ||
[Analyze grammar]

|| devā ūcuḥ |
mahādeva tvayā devā rakṣitā śśatrujādbhayāt |
kiṃcidanyatsamudbhūtaṃ tatra kiṃ karavāmahai || 8 ||
[Analyze grammar]

vṛndāṃ vimohitā nātha viṣṇunā hi prayatnataḥ |
bhasmībhūtā drutaṃ vahnau paramāṃ gatimāgatā || 9 ||
[Analyze grammar]

vṛndālāvaṇyasaṃbhrāṃto viṣṇustiṣṭhati mohitaḥ |
taccitābhasma saṃdhārī tava māyāvimohitaḥ || 10 ||
[Analyze grammar]

sa siddhamunisaṃghaiśca bodhito'smābhirādarāt |
na budhyate harissotha tava māyāvimohitaḥ || 11 ||
[Analyze grammar]

kṛpāṃ kuru maheśāna viṣṇuṃ bodhaya bodhaya |
tvadadhīnamidaṃ sarvaṃ prākṛtaṃ sacarācaram || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya maheśo hi vacanaṃ tridivaukasām |
pratyuvāca mahālīlassvacchandastānkṛtāṃjalīn || 13 ||
[Analyze grammar]

maheśa uvāca |
he brahmanhe surāssarve madvākyaṃ śṛṇutādarāt |
mohinī sarvalokānāṃ mama māyā duratyayā || 14 ||
[Analyze grammar]

tadadhīnaṃ jagatsarvaṃ yaddevāsuramānuṣam |
tayaiva mohito viṣṇuḥ kāmādhīno'bhavaddhariḥ || 15 ||
[Analyze grammar]

umākhyā sā mahādevī tridevajananī parā |
mūlaprakṛtirākhyātā surāmā girijātmikā || 16 ||
[Analyze grammar]

gacchadhvaṃ śaraṇā devā viṣṇumohāpanuttaye |
śaraṇyāṃ mohinīmāyāṃ śivākhyāṃ sarvakāmadām || 17 ||
[Analyze grammar]

stutiṃ kuruta tasyāśca macchaktestoṣakāriṇīm |
suprasannā yadi ca sā sarvakāryaṃ kariṣyati || 18 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā tānsurāñśaṃbhuḥ pañcāsyo bhagavānharaḥ |
aṃtardadhe drutaṃ vyāsa sarvaiśca svagaṇaissaha || 19 ||
[Analyze grammar]

devāśca śāsanācchaṃbhorbrahmādyā hi savāsavā |
manasā tuṣṭuvurmūlaprakṛtiṃ bhaktavatsalām || 20 ||
[Analyze grammar]

devā ūcuḥ |
yadudbhavāssattvarajastamoguṇāḥ sargasthitidhvaṃsavidhāna kārakā |
yadicchayā viśvamidaṃ bhavābhavau tanoti mūlaprakṛtiṃ natāḥ sma tām || 21 ||
[Analyze grammar]

pāhi trayoviṃśaguṇānsuśabditāñjagatyaśeṣe samadhiṣṭhitā parā |
yadrūpakarmāṇijagattrayo'pi te vidurna mūlaprakṛtiṃ natāḥ sma tām || 22 ||
[Analyze grammar]

yadbhaktiyuktāḥ puruṣāstu nityaṃ dāridryamohātyayasaṃbhavādīn |
na prāpnuvaṃtyeva hi bhaktavatsalāṃ sadaiva mūlaprakṛtiṃ natāḥ sma tām || 23 ||
[Analyze grammar]

kuru kāryaṃ mahādevi devānāṃ naḥ pareśvari |
viṣṇumohaṃ ha śive durge devi namo'stu te || 24 ||
[Analyze grammar]

jalaṃdharasya śaṃbhośca raṇe kailāsavāsinaḥ |
pravṛtte tadvadhārthāya gaurīśāsanataśśive || 25 ||
[Analyze grammar]

vṛndā vimohitā devi viṣṇunā hi prayatnataḥ |
svavṛṣāttyājitā vahnau bhasmībhūtā gatiṃ gatā || 26 ||
[Analyze grammar]

jalaṃdharo hato yuddhe tadbhayānmo citā vayam |
giriśena kṛpāṃ kṛtvā bhaktānugrahakāriṇā || 27 ||
[Analyze grammar]

tadājñayā vayaṃ sarve śaraṇaṃ te samāgatāḥ |
tvaṃ hi śaṃbhuryuvāṃ devi bhaktoddhāraparāyaṇau || 28 ||
[Analyze grammar]

vṛndālāvaṇyasaṃbhrāto viṣṇustiṣṭhati tatra vai |
taccitābhasmasaṃdhārī jñānabhraṣṭo vimohitaḥ || 29 ||
[Analyze grammar]

saṃsiddhasurasaṃghaiśca bodhito'pi maheśvari |
na budhyate harissotha tava māyāvimohitaḥ || 30 ||
[Analyze grammar]

kṛpāṃ kuru mahādevi hariṃ bodhaya bodhaya |
yathā svalokaṃ pāyātsa sucittassurakāryakṛt || 31 ||
[Analyze grammar]

iti stuvaṃtaste devāstejomaṃḍalamāsthitam |
dadṛśurgagane tatra jvālāvyāptā digaṃtaram || 32 ||
[Analyze grammar]

tanmadhyādbhāratīṃ sarve brahmādyāśca savāsavāḥ |
amarāśśuśruvurvyāsa kāmadāṃ vyomacāriṇīm || 33 ||
[Analyze grammar]

ākāśavāṇyuvāca |
ahameva tridhā bhinnā tiṣṭhāmi trividhairguṇaiḥ |
gaurī lakṣmīḥ surā jyotī rajassattvatamoguṇaiḥ || 34 ||
[Analyze grammar]

tatra gacchata yūyaṃ vai tāsāmaṃtika ādarāt |
madājñayā prasannāstā vidhāsyaṃte tadīpsitam || 35 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇvatāmiti tāṃ vācamaṃtarddhānamagānmahaḥ |
devānāṃ vismayotphullanetrāṇāṃ tattadā mune || 36 ||
[Analyze grammar]

tatassaveṃ'pi te devāḥ śrutvā tadvākyamādarāt |
gaurīṃ lakṣmīṃ surāṃ caiva nemustadvākyacoditāḥ || 37 ||
[Analyze grammar]

tuṣṭuvuśca mahābhaktyā devīstāssakalāssurāḥ |
nānāvidhābhirvāgbhiste brahmādyā natamastakāḥ || 38 ||
[Analyze grammar]

tato'raṃ vyāsa devyastā āvirbhūtāśca tatpuraḥ |
mahādbhutaissvatejobhirbhāsayaṃtyo digaṃtaram || 39 ||
[Analyze grammar]

atha tā amarā dṛṣṭvā suprasannena cetasā |
praṇamya tuṣṭuvurbhaktyā svakāryaṃ ca nyavedayan || 40 ||
[Analyze grammar]

tataścaitāssurāndṛṣṭvā praṇatānbhaktavatsalaḥ |
bījāni pradadustebhyo vākyamūcuśca sādaram || 41 ||
[Analyze grammar]

devya ūcuḥ |
imāni tatra bījāni viṣṇuryatrāvatiṣṭhati |
nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhimeṣyati || 42 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā tāstato devyoṃtarhitā abhavanmune |
rudraviṣṇuvidhīnāṃ hi śaktayastriguṇātmikāḥ || 43 ||
[Analyze grammar]

tatastuṣṭāḥ surāssarve brahmādyāśca savāsavāḥ |
tāni bījāni saṃgṛhya yayuryatra hariḥ sthitaḥ || 44 ||
[Analyze grammar]

vṛndācitābhūmitale cikṣipustāni te surāḥ |
smṛtvā tāssaṃsthitāstatra śivaśaktyaṃśakā mune || 45 ||
[Analyze grammar]

nikṣiptebhyaśca bījebhyo vanaspatyastrayo'bhavan |
dhātrī ca mālatī caiva tulasī ca munīśvara || 46 ||
[Analyze grammar]

dhātryudbhavā smṛtā dhātrī mābhavā mālatī smṛtā |
gaurībhavā ca tulasī tamassattvarajoguṇāḥ || 47 ||
[Analyze grammar]

viṣṇurvanaspatīrdṛṣṭvā tadā strīrūpiṇīrmune |
udatiṣṭhattadā tāsu rāgātiśayavibhramāt || 48 ||
[Analyze grammar]

dṛṣṭvā sa yācate mohātkāmāsaktena cetasā |
taṃ cāpi tulasī dhātrī rāgeṇaivāvalokatām || 49 ||
[Analyze grammar]

yacca bījaṃ purā lakṣmyā māyayaiva samarpitam |
tasmāttadudbhavā nārī tasminnīrṣyāparābhavat || 50 ||
[Analyze grammar]

atassā barbarītyākhyāmavāpātīva garhitām |
dhātrītulasyau tadrāgāttasya prītiprade sadā || 51 ||
[Analyze grammar]

tato vismṛtaduḥkho'sau viṣṇustābhyāṃ sahaiva tu |
vaikuṃṭhamagamattuṣṭassarvadevairnamaskṛtaḥ |
kārtike māsi viprendra dhātrī ca tulasī sadā |
sarvadevapriyājñeyā viṣṇoścaiva viśeṣataḥ || 53 ||
[Analyze grammar]

tatrāpi tulasī dhanyātīva śreṣṭhā mahāmune |
tyaktvā gaṇeśaṃ sarveṣāṃ prītidā sarvakāmadā || 54 ||
[Analyze grammar]

vaikuṇṭhasthaṃ hariṃ dṛṣṭvā brahmendrādyāśca te'marāḥ |
natvā stutvā mahāviṣṇuṃ svasvadhāmāni vai yayuḥ || 55 ||
[Analyze grammar]

vaikuṇṭho'pi svalokastho bhraṣṭamohassubodhavān |
sukhī cābhūnmuniśreṣṭha pūrvavatsaṃsmarañchivam || 56 ||
[Analyze grammar]

ityākhyānamaghoghaghnaṃ sarvakāmapradaṃ nṛṇām |
sarva kāmavikāraghnaṃ sarvavijñānavarddhanam || 57 ||
[Analyze grammar]

ya idaṃ hi paṭhennityaṃ pāṭhayedvāpi bhaktiman |
śṛṇuyācchrāvayedvāpi sa yāti paramāṃ gatim || 58 ||
[Analyze grammar]

paṭhitvā ya idaṃ dhīmānākhyānaṃ paramottamam |
saṃgrāmaṃ praviśedvīro vijayī syānna saṃśayaḥ || 59 ||
[Analyze grammar]

viprāṇāṃ brahmavidyādaṃ satriyāṇāṃ jayapradam |
vaiśyānāṃ sarvadhanadaṃ śūdrāṇāṃ sukhadaṃ tvidam || 60 ||
[Analyze grammar]

śaṃbhubhaktipradaṃ vyāsa sarveṣāṃ pāpanāśanam |
ihaloke paratrāpi sadā sadgatidāyakam || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe jalaṃdharavadhānaṃtaradevīstutiviṣṇumohavidhvaṃsavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: