Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
brahmaputra mahāprājña vada me vadatāṃ vara |
tataḥ kimabhavaddevāḥ kathaṃ ca sukhino'bhavan || 1 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasya vyāsasyāmitadhīmataḥ |
sanatkumāraḥ provāca smṛtvā śivapadāmbujam || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
atha tatprabhayā dagdhā devā hīndrādayastathā |
saṃmaṃtrya duḥkhitāssarve brahmāṇaṃ śaraṇaṃ yayuḥ || 3 ||
[Analyze grammar]

natvā pitāmahaṃ prītyā parikṣiptākhilāssurāḥ |
duḥkhaṃ vijñāpayāmāsurvilokyāvasaraṃ tataḥ || 4 ||
[Analyze grammar]

devā ūcuḥ |
dhātastripuranāthena satārakasutena hi |
sarve pratāpitā nūnaṃ mayena tridivaukasaḥ || 5 ||
[Analyze grammar]

ataste śaraṇaṃ yātā duḥkhitā hi vidhe vayam |
kuru tvaṃ tadvadhopāyaṃ sukhinassyāma tadyathā || 6 ||
[Analyze grammar]

|| sanatkumāra uvāca |
iti vijñāpito devairvihasya bhavakṛdvidhiḥ |
pratyuvācātha tānsarvānmayato bhītamānasān || 7 ||
[Analyze grammar]

brahmovāca |
na bhetavyaṃ surāstebhyo dānavebhyo viśeṣataḥ |
ācakṣe tadvadhopāyaṃ śivaṃ śarvaḥ kariṣyati || 8 ||
[Analyze grammar]

matto vivardhito daityo vadhaṃ matto na cārhati |
tathāpi puṇyaṃ varddhaita nagare tripure punaḥ || 9 ||
[Analyze grammar]

śivaṃ ca prārthayadhvaṃ vai sarve devāssavāsavāḥ |
sarvādhīśaḥ prasannaścetsa vaḥ kāryaṃ kariṣyati || 10 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya vidhervāṇīṃ sarve devāssavāsavāḥ |
dukhitāste yayustatra yatrāste vṛṣabhadhvajaḥ || 11 ||
[Analyze grammar]

praṇamya bhaktyā deveśaṃ sarve prāṃjalayastadā |
tuṣṭuvurvinataskaṃdhāśśaṃkaraṃ lokaśaṃkaram || 12 ||
[Analyze grammar]

|| devā ūcuḥ |
namo hiraṇyagarbhāya sarvasṛṣṭi vidhāyine |
namaḥ sthitikṛte tubhyaṃ viṣṇave prabhaviṣṇave || 13 ||
[Analyze grammar]

namo harasvarūpāya bhūtasaṃhārakāriṇe |
nirguṇāya namastubhyaṃ śivāyāmita tejase || 14 ||
[Analyze grammar]

avasthārahitāyātha nirvikārāya varcase |
mahābhūtātmabhūtāya nirliptāya mahātmane || 15 ||
[Analyze grammar]

namaste bhūtapataye mahābhārasahiṣṇave |
tṛṣṇāharāya nirvairākṛtaye bhūritejase || 16 ||
[Analyze grammar]

mahādaityamahāraṇyanāśine dāvavahnaye |
daityadrumakuṭhārāya namaste śūlapāṇaye || 17 ||
[Analyze grammar]

mahādanujanāśāya namaste parameśvara |
ambikāpataye tubhyaṃ namassarvāstradhāraka || 18 ||
[Analyze grammar]

namaste pārvatīnātha paramātmanmaheśvara |
nīlakaṃṭhāya rudrāya namaste rudrarūpiṇe || 19 ||
[Analyze grammar]

namo vedāntavedyāya mārgātītāya te namaḥ |
namoguṇasvarūpāya guṇine guṇavarjite || 20 ||
[Analyze grammar]

mahādeva namastubhyaṃ trilokīnandanāya ca |
pradyumnāyāniruddhāya vāsudevāya te namaḥ || 21 ||
[Analyze grammar]

saṃkarṣaṇāya devāya namaste kaṃsanāśine |
cāṇūramardine tubhyaṃ dāmodara viṣādine || 22 ||
[Analyze grammar]

hṛṣīkeśācyuta vibho mṛḍa śaṃkara te namaḥ |
adhokṣaja gajārāte kāmāre viṣabhakṣaṇaḥ || 23 ||
[Analyze grammar]

nārāyaṇāya devāya nārāyaṇaparāya ca |
nārāyaṇasvarūpāya nārāṇayatanūdbhava || 24 ||
[Analyze grammar]

namaste sarvarūpāya mahānarakahāriṇe |
pāpāpahāriṇe tubhyaṃ namo vṛṣabhavāhana || 25 ||
[Analyze grammar]

kṣaṇādikālarūpāya svabhaktabaladāyine |
nānārūpāya rūpāya daityacakravimardine || 26 ||
[Analyze grammar]

namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
sahasramūrttaye tubhyaṃ sahasrāvayavāya ca || 27 ||
[Analyze grammar]

dharmarūpāya sattvāya namassattvātmane hara |
vedavedyasvarūpāya namo vedapriyāya ca || 28 ||
[Analyze grammar]

namo vedasvarūpāya vedavaktre namo namaḥ |
sadācārādhvagamyāya sadācārādhvagāmine || 29 ||
[Analyze grammar]

viṣṭaraśravase tubhyaṃ namassatyamayāya ca |
satyapriyāya satyāya satyagamyāya te namaḥ || 30 ||
[Analyze grammar]

namaste māyine tubhyaṃ māyādhīśāya vai namaḥ |
brahmagāya namastubhyaṃ brahmaṇe brahmajāya ca || 31 ||
[Analyze grammar]

tapase te namastvīśa tapasā phaladāyine |
stutyāya stutaye nityaṃ stutisaṃprītacetase || 32 ||
[Analyze grammar]

śrutyācāraprasannāya stutyācārapriyāya ca |
caturvidhasvarūpāya jalasthalajarūpiṇe || 33 ||
[Analyze grammar]

sarve devādayo nātha śreṣṭhatvena vibhūtayaḥ |
devānāmindrarūpo'si grahāṇāṃ tvaṃ ravirmataḥ || 34 ||
[Analyze grammar]

satyaloko'si lokānāṃ saritāṃ dyusaridbhavān |
śvetavarṇo'si varṇānāṃ sarasāṃ mānasaṃ saraḥ || 35 ||
[Analyze grammar]

śailānāṃ girijātātaḥ kāmadhuktvaṃ ca goṣu ha |
kṣīrodadhistu sindhūnāṃ dhātūnāṃ hāṭako bhavān || 36 ||
[Analyze grammar]

varṇānāṃ brāhmaṇo'si tvaṃ nṛṇāṃ rājāsi śaṃkara |
muktikṣetreṣu kāśī tvaṃ tīrthānāṃ tīrtharāḍ bhavān || 37 ||
[Analyze grammar]

upaleṣu samasteṣu sphaṭikastvaṃ maheśvara |
kamalastvaṃ prasūneṣu śaileṣu himavāṃstathā || 38 ||
[Analyze grammar]

bhavānvāgvyavahāreṣu bhārgavastvaṃ kaviṣvapi |
pakṣiṣvevāsi śarabhaḥ siṃho hiṃsreṣu saṃmataḥ || 39 ||
[Analyze grammar]

śālagrāmaśilā ca tvaṃ śilāsu vṛṣabhadhvaja |
pūjya rūpeṣu sarveṣu narmadāliṃgameva hi || 40 ||
[Analyze grammar]

nandīśvaro'si paśuṣu vṛṣabhaḥ parameśvara |
vedeṣūpaniṣadrūpī yajvanāṃ śītabhānumān || 41 ||
[Analyze grammar]

pratāpināṃ pāvakastvaṃ śaivānāmacyuto bhavān |
bhārataṃ tvaṃ purāṇānāṃ makāro'syakṣareṣu ca || 42 ||
[Analyze grammar]

praṇavo bījamaṃtrāṇāṃ dāruṇānāṃ viṣaṃ bhavān |
vyomavyaptimatāṃ tvaṃ vai paramātmāsi cātmanām || 43 ||
[Analyze grammar]

indriyāṇāṃ manaśca tvaṃ dānānāmabhayaṃ bhavān |
pāvanānāṃ jalaṃ cāsi jīvanānāṃ tathāmṛtam || 44 ||
[Analyze grammar]

lābhānāṃ putralābho'si vāyurvegavatāmasi |
nityakarmasu sarveṣu saṃdhyopāstirbhavānmatā || 45 ||
[Analyze grammar]

kratūnāmaśvamedho'si yugānāṃ prathamo yugaḥ |
puṣyastvaṃ sarvadhiṇyānāmamāvāsyā tithiṣvasi || 46 ||
[Analyze grammar]

sarvartuṣu vasaṃtastvaṃ sarvaparvasu saṃkramaḥ |
kuśo'si tṛṇajātīnāṃ sthūlavṛkṣeṣu vai vaṭaḥ || 47 ||
[Analyze grammar]

yogeṣu ca vyatīpātassomavallī latāsu ca |
buddhīnāṃ dharmabuddhistvaṃ kalatraṃ suhṛdāṃ bhavān || 48 ||
[Analyze grammar]

sādhakānāṃ śucīnāṃ tvaṃ prāṇāyāmo maheśvara |
jyotirliṃgeṣu sarveṣu bhavān viśve śvaro mataḥ || 49 ||
[Analyze grammar]

dharmastvaṃ sarvabaṃdhūnāmāśramāṇāṃ paro bhavān |
mokṣastvaṃ sarvavarṇeṣu rudrāṇāṃ nīlalohitaḥ || 50 ||
[Analyze grammar]

ādityānāṃ vāsudevo hanūmānvānareṣu ca |
yajñānāṃ japayajño'si rāmaḥ śastrabhṛtāṃ bhavān || 51 ||
[Analyze grammar]

gaṃdharvāṇāṃ citraratho vasūnāṃ pāvako dhruvam |
māsānāmadhimāsastvaṃ vratānāṃ tvaṃ caturdaśī || 52 ||
[Analyze grammar]

airāvato gajendrāṇāṃ siddhānāṃ kapilo mataḥ |
anaṃtastvaṃ hi nāgānāṃ pitṝṇāmaryamā bhavān || 53 ||
[Analyze grammar]

kālaḥ kalayatāṃ ca tvaṃ daityānāṃ balireva ca |
kiṃ bahūktena deveśa sarvaṃ viṣṭabhya vai jagat || 54 ||
[Analyze grammar]

ekāṃśena sthitastvaṃ hi bahiḥstho'nvita eva ca || 55 ||
[Analyze grammar]

sanatkumāra uvāca |
iti stutvā surāssarve mahādevaṃ vṛṣadhvajam |
stotrairnānāvidhaidiṃvyaiḥ śūlinaṃ parameśvaram || 56 ||
[Analyze grammar]

pratyūcuḥ prastutaṃ dīnāssvārthaṃ svārthavicakṣaṇāḥ |
vāsavādyā nataskadhāḥ kṛtāñjali puṭā mune || 57 ||
[Analyze grammar]

devā ūcuḥ |
parājitā mahādeva bhrātṛbhyāṃ sahitena tu |
bhagavaṃstārakotpannaiḥ sarve devāssavāsavāḥ || 58 ||
[Analyze grammar]

trailokyaṃ svavaśaṃ nītaṃ tathā ca munisattamāḥ |
vidhvastāssarvasaṃsiddhāssarvamutsāditaṃ jagat || 59 ||
[Analyze grammar]

yajñabhāgānsamagrāṃstu svayaṃ gṛhṇāti dāruṇaḥ |
pravartito hyadharmastairṛṣīṇāṃ ca nivāritaḥ || 60 ||
[Analyze grammar]

avadhyāssarvabhūtānāṃ niyataṃ tārakātmajāḥ |
tadicchayā prakurvanti sarve karmāṇi śaṃkara || 61 ||
[Analyze grammar]

yāvanna kṣīyate daityairghoraistripuravāsibhiḥ |
tāvadvidhīyatāṃ nītiryayā saṃrakṣyate jagat || 62 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityākarṇya vacasteṣāmindrādīnāṃ divaukasām |
śivaḥ saṃbhāṣamāṇānāṃ prativākyamuvāca saḥ || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutirnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: