Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| śrīgaṇeśāya namaḥ |
|| śrīgaurīśaṃkarābhyāṃ namaḥ |
|| nārada uvāca |
śrutamasmābhirānaṃdapradaṃ caritamuttamam |
gṛhasthasyaiva śaṃbhośca gaṇaskaṃdādisatkatham || 1 ||
[Analyze grammar]

idānīṃ brūhi suprītyā caritaṃ varamuttamam |
śaṃkaro hi yathā rudro jaghāna viharankhalān || 2 ||
[Analyze grammar]

kathaṃ dadāha bhagavānnagarāṇi suradviṣām |
trīṇyekena ca bāṇena yugapatkena vīryavān || 3 ||
[Analyze grammar]

etatsarvaṃ samācakṣva caritaṃ śaśimaulinaḥ |
devarṣisukhadaṃ śaśvanmāyāviharataḥ prabhoḥ || 4 ||
[Analyze grammar]

|| brahmovāca |
evametatpurā pṛṣṭo vyāsena ṛṣisattamaḥ |
sanatkumāraṃ provāca tadeva kathayāmyaham || 5 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa mahāprājña caritaṃ śaśimaulinaḥ |
yathā dadāha tripuraṃ bāṇenaikena viśva hṛt || 6 ||
[Analyze grammar]

śivātmajena skandena nihate tārakāsure |
tatputrāstu trayo daityāḥ paryatapyanmunīśvara || 7 ||
[Analyze grammar]

tārakākhyastu tajjeṣṭho vidyunmālī ca madhyamaḥ |
kamalākṣaḥ kanīyāṃśca sarve tulyabalāssadā || 8 ||
[Analyze grammar]

jitendriyāssasannaddhāssaṃyatāssatyavādinaḥ |
dṛḍhacittā mahāvīrā devadrohiṇa eva ca || 9 ||
[Analyze grammar]

te tu meruguhāṃ gatvā tapaścakrurmahādbhutam |
trayassarvānsubhogāṃśca vihāya sumanoharān || 10 ||
[Analyze grammar]

vasaṃte sarvakāmāṃśca gītavāditranissvanam |
vihāya sotsavaṃ tepustrayaste tārakātmajāḥ || 11 ||
[Analyze grammar]

grīṣme sūryaprabhāṃ jitvā dikṣu prajvālya pāvakam |
tanmadhyasaṃsthāḥ siddhyarthaṃ juhuvurhavyamādarāt || 12 ||
[Analyze grammar]

mahāpratāpapatitāssarvepyāsan sumūrchitāḥ |
varṣāsu gatasaṃtrāsā vṛṣṭiṃ mūrddhanyadhārayan || 13 ||
[Analyze grammar]

śaratkāle prasūtaṃ tu bhojanaṃ tu bubhukṣitāḥ |
ramyaṃ snigdhaṃ sthiraṃ hṛdyaṃ phalaṃ mūlamanuttamam || 14 ||
[Analyze grammar]

saṃyamātkṣuttṛṣo jitvā pānānyuccāvacānyapi |
bubhukṣitebhyo dattvā tu bubhūvurupalā iva || 15 ||
[Analyze grammar]

saṃsthitāste mahātmāno nirādhārāścaturdiśam |
hemaṃte girimāśritya dhairyeṇa parameṇa tu || 16 ||
[Analyze grammar]

tuṣāradehasaṃchannā jalaklinnena vāsasā |
āsādya dehaṃ kṣaumeṇa śiśire toyamadhyagāḥ || 17 ||
[Analyze grammar]

anirviṇṇāstatassarve kramaśo'varddhayaṃstapaḥ |
tepustrayaste tatputrā vidhimuddiśya sattamāḥ || 18 ||
[Analyze grammar]

tapa ugraṃ samāsthāya niyame parame sthitā |
tapasā karṣayāmāsurdehān svān dānavottamāḥ || 19 ||
[Analyze grammar]

varṣāṇāṃ śatakaṃ caiva padamekaṃ nidhāya ca |
bhūmau sthitvā paraṃ tatra tepuste balavattarāḥ || 20 ||
[Analyze grammar]

te sahasraṃ tu varṣāṇāṃ vātabhakṣāssudāruṇāḥ |
tapastepurdurātmānaḥ paraṃ tāpamupāgatāḥ || 21 ||
[Analyze grammar]

varṣāṇāṃ tu sahasraṃ vai mastakenāsthitāstathā |
varṣāṇāṃ tu śatenaiva ūrddhvabāhava āsitāḥ || 22 ||
[Analyze grammar]

evaṃ duḥkhaṃ paraṃ prāptā durāgrahaparā ime |
īdṛkte saṃsthitā daityā divārātramataṃdritā || 23 ||
[Analyze grammar]

evaṃ teṣāṃ gataḥ kālo mahān sutapatāṃ mune |
brahmātmanāṃ tārakāṇāṃ dharmeṇeti matirmama || 24 ||
[Analyze grammar]

prādurāsīttato brahmā surāsuragururmahān |
saṃtuṣṭastapasā teṣāṃ varaṃ dātuṃ mahāyaśāḥ || 25 ||
[Analyze grammar]

munidevāsuraissārddhaṃ sāṃtvapūrvamidaṃ vacaḥ |
tatastānabravītsarvān sarvabhūtapitāmahaḥ || 25 ||
[Analyze grammar]

brahmovāca |
prasanno'smi mahādaityā yuṣmākaṃ tapasā mune |
sarvaṃ dāsyāmi yuṣmabhyaṃ varaṃ brūta yadīpsitam || 27 ||
[Analyze grammar]

kimarthaṃ sutapastaptaṃ kathayadhvaṃ suradviṣāṃ |
sarveṣāṃ tapaso dātā sarvakartāsmi sarvadā || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
tasya tadvacanaṃ śrutvā śanaiste svātmano gatam |
ūcuḥ prāṃjalayassarve praṇipatya pitāmaham || 29 ||
[Analyze grammar]

daityā ūcuḥ |
yadi prasanno deveśa yadi deyo varastvayā |
avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu dehinaḥ || 30 ||
[Analyze grammar]

sthirān kuru jagannātha pāṃtu naḥ paripaṃthinaḥ |
jarārogādayassarve nāsmānmṛtyuragāt kvacit || 31 ||
[Analyze grammar]

ajarāścāmarāssarve bhavāma iti no matam |
samṛtyavaḥ kariṣyāmassarvānanyāṃstrilokake || 32 ||
[Analyze grammar]

lakṣmyā kiṃ tadvipulayā kiṃ kāryaṃ hi purottamaiḥ |
anyaiśca vipulairbhogaissthānaiśvaryeṇa vā punaḥ || 33 ||
[Analyze grammar]

yatraiva mṛtyunā grasto niyataṃ paṃcabhirdinaiḥ |
vyarthaṃ tasyākhilaṃ brahman niścitaṃ na itīva hi || 34 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā vacasteṣāṃ daityānāṃ ca tapasvinām |
pratyuvāca śivaṃ smṛtvā svaprabhuṃ giriśaṃ vidhiḥ || 35 ||
[Analyze grammar]

brahmovāca |
nāsti sarvāmaratvaṃ ca nivartadhvamato'surāḥ |
anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśo vo hi rocate || 36 ||
[Analyze grammar]

jāto janiṣyate nūnaṃ jaṃtuḥ kopyasurāḥ kvacit |
ajaraścāmaro loke na bhaviṣyati bhūtale || 37 ||
[Analyze grammar]

ṛte tu khaṃḍaparaśoḥ kālakālāddharestathā |
tau dharmādharmaparamāvavyaktau vyaktarūpiṇau || 38 ||
[Analyze grammar]

saṃpīḍanāya jagato yadi sa kriyate tapaḥ |
saphalaṃ tadgataṃ vedyaṃ tasmātsuvihitaṃ tapaḥ || 39 ||
[Analyze grammar]

tadvicārya svayaṃ buddhyā na śakyaṃ yatsurāsuraiḥ |
durlabhaṃ vā sudussādhyaṃ mṛtyuṃ vaṃcayatānaghāḥ || 40 ||
[Analyze grammar]

tatkiṃcinmaraṇe hetuṃ vṛṇīdhvaṃ sattvamāśritāḥ |
yena mṛtyurnaiva vṛto rakṣatastatpṛthak pṛthak || 41 ||
[Analyze grammar]

sanatkumāra uvāca |
etadvidhivacaḥ śrutvā muhūrttaṃ dhyānamāsthitāḥ |
procuste ciṃtayitvātha sarvalokapitāmaham || 42 ||
[Analyze grammar]

daityā ūcuḥ |
bhagavannāsti no veśma parākramavatāmapi |
adhṛṣyāḥ śātravānāṃ tu yanna vatsyāmahe sukham || 43 ||
[Analyze grammar]

purāṇi trīṇi no dehi nirmāyātyadbhutāni hi |
sarvasaṃpatsamṛddhānya pradhṛṣyāṇi divaukasām || 44 ||
[Analyze grammar]

vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām |
cariṣyāmo hi lokeśa tvatprasādājjagadguro || 45 ||
[Analyze grammar]

tārakākṣastataḥ prāha yadabhedyaṃ surairapi |
karoti viśvakarmā tanmama hemamayaṃ puram || 46 ||
[Analyze grammar]

yayāce kamalākṣastu rājataṃ sumahatpuram |
vidyunmālī ca saṃhṛṣṭo vajrāyasamayaṃ mahat || 47 ||
[Analyze grammar]

pureṣveteṣu bho brahmannekasthānasthiteṣu ca |
madhyāhnābhijite kāle śītāṃśau puṣpa saṃsthite || 48 ||
[Analyze grammar]

uparyuparyadṛṣṭeṣu vyomni līlābhrasaṃsthite |
varṣatsu kālamegheṣu puṣkarāvartanāmasu || 49 ||
[Analyze grammar]

tathā varṣasahasrāte sameṣyāmaḥ parasparam |
ekībhāvaṃ gamiṣyaṃti purāṇyetāni nānyathā || 50 ||
[Analyze grammar]

sarvadevamayo devassarveṣāṃ me kuhelayā |
asaṃbhave rathe tiṣṭhan sarvopaskaraṇānvite || 51 ||
[Analyze grammar]

asaṃbhāvyaikakāṃḍena bhinattu nagarāṇi naḥ |
nirvairaḥ kṛttivāsāstu yosmākamiti nityaśaḥ || 52 ||
[Analyze grammar]

vaṃdyaḥ pūjyobhivādyaśca sosmākaṃ nirdahetkatham |
iti cetasi saṃdhāya tādṛśo bhuvi durlabhaḥ || 53 ||
[Analyze grammar]

sanatkumāra uvāca |
etacchrutvā vacasteṣāṃ brahmā lokapitāmahaḥ |
evamastīti tān prāha sṛṣṭikartā smarañśivam || 54 ||
[Analyze grammar]

ājñāṃ dadau mayasyāpi kutra tvaṃ nagaratrayam |
kāṃcanaṃ rājataṃ caiva āyasaṃ ceti bho maya || 55 ||
[Analyze grammar]

ityādiśya mayaṃ brahmā pratyakṣaṃ prāviśaddivam |
teṣāṃ tārakaputrāṇāṃ paśyatāṃ nijadhāma hi || 56 ||
[Analyze grammar]

tato mayaśca tapasā cakre dhīraḥ purāṇyatha |
kāṃcanaṃ tārakākṣasya kamalākṣasya rājatam || 57 ||
[Analyze grammar]

vidyunmālyāyasaṃ caiva trividhaṃ durgamuttamam |
svarge vyomni ca bhūmau ca kramājjñeyāni tāni vai || 58 ||
[Analyze grammar]

datvā tebhyo surebhyaśca purāṇi trīṇi vai mayaḥ |
praviveśa svayaṃ tatra hitakāmaparāyaṇaḥ || 59 ||
[Analyze grammar]

evaṃ putratrayaṃ prāpya praviṣṭāstārakātmajāḥ |
bubhujussakalānbhogānmahābalaparākramāḥ || 60 ||
[Analyze grammar]

kalpadrumaiśca saṃkīrṇaṃ gajavājisamākulam |
nānāprāsādasaṃkīrṇaṃ maṇijālasamā vṛtam || 61 ||
[Analyze grammar]

sūryamaṇḍalasaṃkāśairvimānaissarvatomukhaiḥ |
padmarāgamayaiścaiva śobhitaṃ candrasannibhaiḥ || 62 ||
[Analyze grammar]

prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ |
divyastrījanasaṃkīrṇairgaṃdharvaissiddhacāraṇaiḥ || 63 ||
[Analyze grammar]

rudrālayaiḥ pratigṛhamagnihotraiḥ pratiṣṭhitaiḥ |
dvijottamaiśśāstra jñaiśśivabhaktirataissadā || 64 ||
[Analyze grammar]

vāpīkūpataḍāgaiśca dīrghikābhissuśobhitam |
udyānavanavṛkṣaiśca svargacyuta guṇottamaiḥ || 65 ||
[Analyze grammar]

nadīnadasarinmukhyapuṣkaraiḥ śobhitaṃ sadā |
sarvakāmaphalādyaiścānekairvṛkṣairmanoharam || 66 ||
[Analyze grammar]

mattamātaṃgayūthaiśca turaṃgaiśca suśobhanaiḥ |
rathaiśca vividhākāraiśśibikābhiralaṃkṛtam || 67 ||
[Analyze grammar]

samayādiśikaiścaiva krīḍāsthānaiḥ pṛthakpṛthak |
vedādhyayanaśālābhirvividhābhiḥ pṛthakpṛthak || 68 ||
[Analyze grammar]

adṛṣṭaṃ manasā vācā pāpānvitanaraissadā |
mahātmabhiśśubhācāraiḥ puṇyavadbhiḥ pravīkṣyate || 69 ||
[Analyze grammar]

pativratābhiḥ sarvatra pāvitaṃ sthalamuttamam |
patisevanaśīlābhirvimukhābhiḥ kudharmataḥ || 70 ||
[Analyze grammar]

daityaśūrairmahābhāgaissadāraissasutairdvijaiḥ |
śrautasmārtārthatattvajñaissvadharmaniratairyutam || 71 ||
[Analyze grammar]

vyūḍhoraskairvṛṣaskaṃdhaissāmayuddhadharaissadā |
praśāṃtaiḥ kupitaiścaiva kubjairvāmanakaistathā || 72 ||
[Analyze grammar]

nīlotpaladalaprakhyairnīlakuṃcitamūrddhajaiḥ |
mayena rakṣitaissarvaiśśikṣitairyuddhalālasaiḥ || 73 ||
[Analyze grammar]

varasamararatairyutaṃ samaṃtādajaśivapūjanayā viśuddhavīryaiḥ |
ravimarutamahendrasaṃnikāśaissuramathanaissudṛḍhaissusevitaṃ yat || 74 ||
[Analyze grammar]

śāstravedapurāṇeṣu yeye dharmāḥ prakīrtitāḥ |
śivapriyāssadā devāste dharmāstatra sarvataḥ || 75 ||
[Analyze grammar]

evaṃ labdhavarāste tu daiteyāstārakātmajāḥ |
śaivaṃ mayamupāśritya nivasaṃti sma tatra ha || 76 ||
[Analyze grammar]

sarvaṃ trailokyamutsārya praviśya nagarāṇi te |
kurvaṃti sma mahadrājyaṃ śivamārgaratāssadā || 77 ||
[Analyze grammar]

tato mahān gataḥ kālo vasatāṃ puṇyakarmaṇām |
yathāsukhaṃ yathājoṣaṃ sadrājyaṃ kurvatāṃ mune || 78 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe tripuravadhopākhyāne tripuravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: