Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śiva uvāca |
ayaṃ vai tripurādhyakṣa puṇyavānvartate'dhunā |
yatra puṇyaṃ pravarteta na haṃtavyo budhaiḥ kvacit || 1 ||
[Analyze grammar]

jānāmi devakaṣṭaṃ ca vibudhāssakalaṃ mahat |
daityāste prabalā haṃtumaśakyāstu surāsuraiḥ || 2 ||
[Analyze grammar]

puṇyavaṃtastu te sarve samayāstārakātmajāḥ |
dussādhyastu vadhasteṣāṃ sarveṣāṃ puravāsinām || 3 ||
[Analyze grammar]

mitradrohaṃ kathaṃ jānankaromi raṇakarkaśaḥ |
suhṛddrohe mahatpāpaṃ pūrvamuktaṃ svayaṃbhuvā || 4 ||
[Analyze grammar]

brahmaghnaṃ ca surāpe ca steye bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 5 ||
[Analyze grammar]

mama bhaktāstu te daityā mayā vadhyā kathaṃ surāḥ |
vicāryatāṃ bhavadbhiśca dharmajñaireva dharmataḥ || 6 ||
[Analyze grammar]

tāvatte naiva haṃtavyā yāvadbhaktikṛtaśca me |
tathāpi viṣṇave devā nivedyaṃ kāraṇaṃ tvidam || 7 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevaṃ tadvacaḥ śrutvā devāśśakrapurogamāḥ |
nyavedayan drutaṃ sarve brahmaṇe prathamaṃ mune || 8 ||
[Analyze grammar]

tato vidhiṃ puraskṛtya sarve devāssavāsavāḥ |
vaikuṃṭhaṃ prayayuśśīghraṃ sarve śobhāsamanvitam || 9 ||
[Analyze grammar]

tatra gatvā hariṃ dṛṣṭvā praṇemurjātasaṃbhramāḥ |
tuṣṭuvuśca mahābhaktyā kṛtāṃjalipuṭāssurāḥ || 10 ||
[Analyze grammar]

svaduḥkhakāraṇaṃ sarvaṃ pūrvavattadanaṃtaram |
nyavedayandrutaṃ tasmai viṣṇave prabhaviṣṇave || 11 ||
[Analyze grammar]

devaduḥkhaṃ tataḥ śrutvā dattaṃ ca tripurālaye |
jñātvā vrataṃ ca teṣāṃ tadviṣṇurvacanamabravīt || 12 ||
[Analyze grammar]

viṣṇuruvāca |
idaṃ satyaṃ vacaścaiva yatra dharmassanātanaḥ |
tatra duḥkhaṃ na jāyeta sūrye dṛṣṭe yathā tamaḥ || 13 ||
[Analyze grammar]

|| sanatkumāra uvāca |
ityetadvacanaṃ śrutvā devā duḥkhamupāgatāḥ |
punarūcustathā viṣṇuṃ parimlānamukhāmbujāḥ || 14 ||
[Analyze grammar]

devā ūcuḥ |
kathaṃ caiva prakarttavyaṃ kathaṃ duḥkhaṃ nirasyate |
kathaṃ bhavema sukhinaḥ kathaṃ sthāsyāmahe vayam || 15 ||
[Analyze grammar]

kathaṃ dharmā bhaviṣyaṃti tripure jīvite sati |
devaduḥkhapradā nūnaṃ sarve tripuravāsinaḥ || 16 ||
[Analyze grammar]

kiṃ vā te tripurasyeha vadhaścaiva vidhīyatām |
nocedakālikī devasaṃhatiḥ kriyatāṃ dhruvam || 17 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā te tadā devā duḥkhaṃ kṛtvā punaḥ punaḥ |
sthitiṃ naiva gatiṃ te vai cakrurdevavarādiha || 18 ||
[Analyze grammar]

tānvai tathāvidhāndṛṣṭvā hīnānvinayasaṃyutān |
sopi nārāyaṇaḥ śrīmāṃściṃtayeccetasā tathā || 19 ||
[Analyze grammar]

kiṃ kāryaṃ devakāryeṣu mayā devasahā yinā |
śivabhaktāstu te daityāstārakasya sutā iti || 20 ||
[Analyze grammar]

iti saṃcintya tatkāle viṣṇunā prabhaviṣṇunā |
tato yajñāssmṛtāstena devakāryārthamakṣayāḥ || 21 ||
[Analyze grammar]

tadviṣṇusmṛtimātreṇa yajñāste tatkṣaṇaṃ drutam |
āgatāstatra yatrāste śrīpatiḥ puruṣottamaḥ || 22 ||
[Analyze grammar]

tato viṣṇuṃ yajñapatiṃ purāṇaṃ puruṣaṃ harim |
praṇamya tuṣṭuvuste vai kṛtāṃjalipuṭāstadā || 23 ||
[Analyze grammar]

bhagavānapi tāndṛṣṭvā yajñānprāha sanātanam |
sanātanastadā seṃdrāndevānālokya cācyutaḥ || 24 ||
[Analyze grammar]

viṣṇuruvāca |
anenaiva sadā devā yajadhvaṃ parameśvaram |
puratrayavināśāya jagattrayavibhūtaye || 25 ||
[Analyze grammar]

sanatkumāra uvāca |
acyutasya vacaḥ śrutvā devadevasya dhīmataḥ |
premṇā te praṇatiṃ kṛtvā yajñeśaṃ te'stuvansurāḥ || 26 ||
[Analyze grammar]

evaṃ stutvā tato devā ajayanyajñapūruṣam |
yajñoktena vidhānena saṃpūrṇavidhayo mune || 27 ||
[Analyze grammar]

tatastasmādyajñakuṃḍātsamutpetussahasraśaḥ |
bhūtasaṃghā mahākāyāḥ śūlaśaktigadāyudhāḥ || 28 ||
[Analyze grammar]

dadṛśuste surāstān vai bhūtasaṃghānsahasraśaḥ |
śūla śaktigadāhastāndaṇḍacāpaśilāyudhān || 29 ||
[Analyze grammar]

nānāpraharaṇopetān nānāveṣadharāṃstathā |
kālāgnirudrasadṛśānkālasūryopamāṃstadā || 30 ||
[Analyze grammar]

dṛṣṭvā tānabravīdviṣṇuḥ praṇipatya puraḥsthitān |
bhūtānyajñapatiḥ śrīmānudrājñāpratipālakaḥ || 31 ||
[Analyze grammar]

viṣṇuruvāca |
bhūtāḥ śṛṇuta madvākyaṃ devakāryārthamudyatāḥ |
gacchantu tripuraṃ sadyassarve hi balavattarāḥ || 32 ||
[Analyze grammar]

gatvā dagdhvā ca bhittvā ca bhaṅktvā daityapuratrayam |
punaryathāgatā bhūtāgaṃtumarhatha bhūtaye || 33 ||
[Analyze grammar]

sanatkumāra uvāca |
tacchrutvā bhagavadvākyaṃ tato bhūtagaṇāśca te |
praṇamya devadevaṃ taṃ yayurdaityapuratrayam || 34 ||
[Analyze grammar]

gatvā tatpraviśaṃtaśca tripurādhipatejasi |
bhasmasādabhavansadyaśśalabhā iva pāvake || 35 ||
[Analyze grammar]

avaśiṣṭāśca ye kecitpalāyanaparāyaṇāḥ |
nissṛtyāraṃ samāyātā harernikaṭamākulāḥ || 36 ||
[Analyze grammar]

tāndṛṣṭvā sa hariḥ śrutvā tacca vṛttamaśeṣataḥ |
ciṃtayāmāsa bhagavānmanasā puruṣottamaḥ || 37 ||
[Analyze grammar]

kiṃ kṛtyamadhunā kāryamiti saṃtaptamānasaḥ |
saṃtaptānamarānsarvānājñāya ca savāsavān || 38 ||
[Analyze grammar]

kathaṃ teṣāṃ ca daityānāṃ balāddhatvā puratrayam |
devakāryaṃ kariṣyāmītyāsīcciṃtāsamākulaḥ || 39 ||
[Analyze grammar]

nāśo'bhicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ |
iti prāha svayaṃ ceśaḥ śrutyācārapramāṇakṛt || 40 ||
[Analyze grammar]

daityāśca te hi dharmiṣṭhāssarve tripuravāsinaḥ |
tasmādavadhyatāṃ prāptā nānyathā surapuṃgavāḥ || 41 ||
[Analyze grammar]

kṛtvā tu sumahatpāpaṃ rudramabhyarcayaṃti te |
mucyaṃte pātakaiḥ sarvaiḥ padmapatramivāṃbhasā || 42 ||
[Analyze grammar]

rudrābhyarcanato devāḥ sarve kāmā bhavaṃti hi |
nānopabhogasaṃpattirvaśyatāṃ yāti vai bhuvi || 43 ||
[Analyze grammar]

tasmāttadbhogino daityā liṃgārcanaparāyaṇāḥ |
anekavidhasaṃpattermokṣasyāpi paratra ca || 44 ||
[Analyze grammar]

tataḥ kṛtvā dharmavighnaṃ teṣāmevātmamāyayā |
daityānāṃ devakāryārthaṃ hariṣye tripuraṃ kṣaṇāt || 45 ||
[Analyze grammar]

vicāryetthaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ |
kartuṃ vyavasthitaḥ paścāddharmavighnaṃ surāriṇām || 46 ||
[Analyze grammar]

yāvacca veda dharmāstu yāvadvai śaṃkarārcanam |
yāvacca śucikṛtyādi tāvannāśo bhavenna hi || 47 ||
[Analyze grammar]

tasmādevaṃ prakartavyaṃ vedadharmastato vrajet |
tyaktaliṃgārcanā daityā bhaviṣyaṃti na saṃśayaḥ || 48 ||
[Analyze grammar]

iti niścitya vai viṣṇurvighnārthamakarottadā |
teṣāṃ dharmasya daityānāmupāyaṃ śruti khaṇḍanam || 49 ||
[Analyze grammar]

tadaivovāca devānsa viṣṇurdevasahāyakṛt |
śivājñayā śivenaivājñaptastrailokyarakṣaṇe || 50 ||
[Analyze grammar]

|| viṣṇuruvāca |
he devāssakalā yūyaṃ gacchata svagṛhāndhruvam |
devakāryaṃ kariṣyāmi yathāmati na saṃśayaḥ || 51 ||
[Analyze grammar]

tānrudrādvimukhānnūnaṃ kariṣyāmi suyatnataḥ |
svabhaktirahitāñjñātvā tānkariṣyati bhasmasāt || 52 ||
[Analyze grammar]

|| sanatkumāra uvāca |
tadājñāṃ śirasādhāyaśvāsitāste'marā mune |
svasvadhāmāni viśvastā yayurbrahmāpi moditāḥ || 53 ||
[Analyze grammar]

tataścaivākarodviṣṇurdevārthaṃ hitamuttamam |
tadeva śrūyatāṃ samyaksarvapāpapraṇāśanam || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe tripuravadhopākhyāne bhūtatripuradharmavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: