Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vasiṣṭha uvāca |
manorvaṃśodbhavo rājā so'naraṇyo nṛpeśvara |
indrasāvarṇisaṃjñasya caturdaśamitasya hi || 1 ||
[Analyze grammar]

anaraṇyo nṛpaśreṣṭhassa ptadvīpamahīpatiḥ |
śambhubhakto viśeṣeṇa maṅgalāraṇyajo balī || 2 ||
[Analyze grammar]

bhṛguṃ purodhasaṃ kṛtvā śataṃ yajñāṃścakāra saḥ |
na svīcakāra śakratvaṃ dīyamānaṃ surairapi || 3 ||
[Analyze grammar]

babhūvaśśataputrāśca rājñastasya himālaya |
kanyaikā sundarī nāmnā padmā padmālayā samā || 4 ||
[Analyze grammar]

yassnehaḥ putraśatake kanyāyāñca tato'dhikaḥ |
nṛpasya tasya tasyāṃ hi babhūva nagasattama || 5 ||
[Analyze grammar]

prāṇādhikāḥ priyatamā mahiṣyassarvayoṣitaḥ |
nṛpasya patnyaḥ pañcāsansarvāssaubhāgyasaṃyutā || 6 ||
[Analyze grammar]

sā kanyā yauvanasthā ca babhūva svapiturgṛhe |
patraṃ prasthāpayāmāsa suvarāna yanāyasaḥ || 7 ||
[Analyze grammar]

ekadā pippalādarṣirgarntuṃ svāśramamutsukaḥ |
tapaḥsthāne nirjane ca gandharvaṃ sa dadarśa ha || 8 ||
[Analyze grammar]

strīyutaṃ magnacittaṃ ca śṛṅgāre rasasāgare |
viharantaṃ mahāpremṇā kāmaśāstraviśāradam || 9 ||
[Analyze grammar]

dṛṣṭvā taṃ muniśārdūlaḥ sakāmaḥ saṃbabhūva saḥ |
tapatsvadattacittaścāciṃtayaddārasaṃgraham || 10 ||
[Analyze grammar]

evaṃvṛttasya tasyaiva pippalādasya sanmuneḥ |
kiyatkālo gatastatra kāmonmathitacetasaḥ || 11 ||
[Analyze grammar]

ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ |
dadarśa padmāṃ yuvatīṃ padmāmiva manoramām || 12 ||
[Analyze grammar]

keyaṃ kanyeti papraccha samīpasthāñjanānmuniḥ |
janā nivedayāṃcakrurnatvā śāpaniyantritāḥ || 13 ||
[Analyze grammar]

janā ūcuḥ |
anaraṇyasuteyaṃ vai padmā nāma ramāparā |
varārohā prārthyamānā nṛpaśreṣṭhairguṇālayā || 14 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā sa munirvākyaṃ janānāṃ tathyavādinām |
cukṣobhātīva manasi tallipsura bhavacca saḥ || 15 ||
[Analyze grammar]

muniḥ snātvābhīṣṭadevaṃ sampūjya vidhivacchivam |
jagāma kāmī bhikṣārthamanaraṇyasabhāṃ gire || 16 ||
[Analyze grammar]

rājā śīghraṃ muniṃ dṛṣṭvā praṇanāma bhayākulaḥ |
madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || 17 ||
[Analyze grammar]

kāmātsarvaṃ gṛhītvā ca yayāce kanyakāṃ muniḥ |
maunī babhūva nṛpatiḥ kiñcinirvaktumakṣamaḥ || 18 ||
[Analyze grammar]

muniryayāce kanyāṃ sa tāṃ dehīti nṛpeśvara |
anyathā bhasmasātsarvaṃ kariṣyāmi kṣaṇena ca || 19 ||
[Analyze grammar]

sarve babhūvavurācchannā gaṇāstattejasā mune |
ruroda rājā sagaṇo dṛṣṭvā vipraṃ jarāturam || 20 ||
[Analyze grammar]

mahiṣyo rurudussarvā itikarttavyatākṣamāḥ |
mūrcchāmāpa mahārājñī kanyāmātā śucākulā || 21 ||
[Analyze grammar]

babhūvustanayāssarve śokākuli tamānasāḥ |
sarvaṃ śokākulaṃ jātaṃ nṛpasambandhi śailapa || 22 ||
[Analyze grammar]

etasminnantare prājño dvijo gururanuttamaḥ |
purohitaśca matimānāgato nṛpasannidhim || 23 ||
[Analyze grammar]

rājā praṇamya sampūjya ruroda ca tayoḥ puraḥ |
sarvaṃ nivedayāṃcakre papracchocitamāśu tat || 24 ||
[Analyze grammar]

atha rājño gururvipraḥ paṇḍitaśca purohitaḥ |
api dvau śāstranītijñau bodhayāmāsaturnṛpam || 25 ||
[Analyze grammar]

śokākulāśca mahiṣīrnṛpabālāṃśca kanyakām |
uttamā nītimādṛtya sarveṣāṃ hitakāriṇīm || 26 ||
[Analyze grammar]

gurupurodhasāvūcatuḥ |
śṛṇu rājanmahāprājña vaco nau saddhitāvaham |
mā śucaḥ saparīvāraśśāstre kuru matiṃ satīm || 27 ||
[Analyze grammar]

adya vābdadinānte vā dātavyā kanyakā nṛpa |
pātrāya viprāyānyasmai kasmai cidvā viśeṣataḥ || 28 ||
[Analyze grammar]

satpātraṃ brāhmaṇādanyanna paśyāvo jagattraye |
sutāṃ dattvā ca munaye rakṣa svāṃ sarvasampadam || 29 ||
[Analyze grammar]

rājannekanimittena sarvasaṃpadvinaśyati |
sarvaṃ rakṣati taṃ tyaktvā vinā taṃ śaraṇāgatam || 30 ||
[Analyze grammar]

vasiṣṭha uvāca |
rājā prājñavacaḥ śrutvā vilapya ca muhurmuhuḥ |
kanyāṃ sālaṃkṛtāṃ kṛtvā munīndrāya dadau kila || 31 ||
[Analyze grammar]

kāntāṃ gṛhītvā sa munirvivāhya vidhivadgire |
padmāṃ padmopamāṃ tāṃ vai muditassvālayaṃ yayau || 32 ||
[Analyze grammar]

rājā sarvānparityajya dattvā vṛddhāya cātmajām |
glāniṃ citte samādhāya jagāma tapase vanam || 33 ||
[Analyze grammar]

tadbhāryyāpi vanaṃ yāte prāṇanāthe tadā gire |
bhartuśca duhituśśokātprāṇāṃstatyāja sundarī || 34 ||
[Analyze grammar]

pūjyāḥ putrāśca bhṛtyāśca mūrcchāmāpurnṛpaṃ vinā |
śuśucuḥ śvāsasaṃyuktaṃ jñātvā sarvepare janāḥ || 35 ||
[Analyze grammar]

anaraṇyo vanaṃ gatvā tapastaptvāti śaṃkaram |
samārādhya yayau bhaktyā śivalokamanāmayam || 36 ||
[Analyze grammar]

nṛpasya kīrtimānnāmnā jyeṣṭhaputrotha dhārmikaḥ |
putravatpālayāmāsa prajā rājyaṃ cakāra ha || 37 ||
[Analyze grammar]

iti te kathitaṃ śailānaraṇyacaritaṃ śubham |
kanyāṃ dattvā yathārakṣadvaṃśaṃ cāpyakhilaṃ dhanam || 38 ||
[Analyze grammar]

śailarāja tvamapyevaṃ sutāṃ dattvā śivāya ca |
rakṣa sarvakulaṃ sarvānvaśānkuru surānapi || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe'naraṇyacaritavarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: