Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| ṛṣaya ūcuḥ |
jagatpitā śivaḥ prokto jaganmātā śivā matā |
tasmāddeyā tvayā kanyā śaṃkarāya mahātmane || 1 ||
[Analyze grammar]

evaṃ kṛtvā himagire sārthakaṃ te bhavejjanuḥ |
jagadgurorgurustvaṃ hi bhaviṣyasi na saṃśayaḥ || 2 ||
[Analyze grammar]

|| brahmovāca |
evaṃ vacanamākarṇya saptarṣīṇāṃ munīśvara |
praṇamya tānkarau baddhvā girirājo'bravīdidam || 3 ||
[Analyze grammar]

himālaya uvāca |
saptarṣayo mahābhāgā bhavadbhiryadudīritam |
tatpramāṇīkṛtaṃ me hi puraiva giriśecchayā || 4 ||
[Analyze grammar]

idānīmeka āgatya vipro vaiṣṇavadharmavān |
śivamuddiśya suprītyā viparītaṃ vaco'bravīt || 5 ||
[Analyze grammar]

tadārabhya śivāmātā jñānabhraṣṭā babhūva ha |
sutāvivāhaṃ rudreṇa yoginā tena necchati || 6 ||
[Analyze grammar]

kopāgāramagātsā hi sutaptā malināmbarā |
kṛtvā mahāhaṭhaṃ viprā bodhyamānāpi'nābudhat || 7 ||
[Analyze grammar]

ahaṃ ca jñānavibhraṣṭo jātohaṃ satyamīryyate |
dātuṃ sutāṃ maheśāya necchāmi bhikṣurūpiṇe |
brahmovāca||ityuktvā śailarājastu śivamāyāvimohitaḥ |
tūṣṇīṃ babhūva tatrastho munīnāṃ madhyato mune || 9 ||
[Analyze grammar]

sarve saptarṣayaste hi śivamāyāṃ praśasya vai |
preṣayāmāsuratha tāṃ menakāṃ pratyarundhatīm || 10 ||
[Analyze grammar]

atha patyussamādāya nideśaṃ jñānadā hi sā |
jagāmārundhatī tūrṇaṃ yatra menā ca pārvatī || 11 ||
[Analyze grammar]

gatvā dadarśa menāṃ tāṃ śayānāṃ śokamūrcchitām |
uvāca madhuraṃ sādhvī sāvadhānā hitaṃ vacaḥ || 12 ||
[Analyze grammar]

arundhatyuvāca |
uttiṣṭha menake sādhvi tvadgṛhe'hamarundhatī |
āgatā munayaścāpi saptāyātāḥ kṛpālavaḥ || 13 ||
[Analyze grammar]

brahmovāca |
arundhatīsvaraṃ śrutvā śīghramutthāya menakā |
uvāca śirasā natvā tāṃ padmāmiva tejasā || 14 ||
[Analyze grammar]

menovāca |
ahodya kimidaṃ puṇyamasmākaṃ puṇyajanmanām |
vadhūrjagadvidheḥ patnī vasiṣṭhasyāgateha vai || 15 ||
[Analyze grammar]

kimarthamāgatā devi tanme brūhi viśeṣataḥ |
ahaṃ dāsīsamā te hi sasutā karuṇāṃ kuru || 16 ||
[Analyze grammar]

brahmovāca |
ityuktvā menakāṃ sādhvī bodhayitvā ca tāṃ bahu |
tathāgatā ca suprītyā sāste yatrarṣayo'pi te || 17 ||
[Analyze grammar]

atha śaileśvaraṃ te ca bodhayāmāsurādarāt |
smṛtvā śivapadadvandvaṃ sarve vākyaviśāradāḥ || 18 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śailendra śrūyatāṃ vākyamasmākaṃ śubhakāraṇam |
śivāya pārvatīṃ dehi saṃharttuḥ śvaśuro bhava || 19 ||
[Analyze grammar]

ayācitāraṃ sarveśaṃ prārthayāmāsa yatnataḥ |
tārakasya vināśāya brahmāsambaṃdhakarmmaṇi || 20 ||
[Analyze grammar]

notsuko dārasaṃyoge śaṃkaro yogināṃ varaḥ |
vidheḥ prārthanayā devastava kanyāṃ grahīṣyati || 21 ||
[Analyze grammar]

duhituste tapastaptaṃ pratijñānaṃ cakāra sā |
hetudvayena yogīndro vivāhaṃ ca kariṣyati || 22 ||
[Analyze grammar]

brahmovāca |
ṛṣīṇāṃ vacanaṃ śrutvā prahasya sa himālayaḥ |
uvāca kiñcidbhītastu paraṃ vinayapūrvakam || 23 ||
[Analyze grammar]

himālaya uvāca |
śivasya rājasāmagrīṃ na hi paśyāmi kāñcana |
kañcidāśrayamaiśvaryaṃ kaṃ vā svajanabāndhavam || 24 ||
[Analyze grammar]

necchāmyati vinirliptayogine svāṃ sutāmaham |
yūyaṃ vedavidhātuśca putrā vadata niścitam || 25 ||
[Analyze grammar]

varāyānanurūpāya pitā kanyāṃ dadāti cet |
kāmānmohādbhayāllobhātsa naṣṭo narakaṃ yajet || 26 ||
[Analyze grammar]

na hi dāsyāmyahaṃ kanyāmicchayā śūlapāṇaye |
yadvidhānaṃ bhavedyogyamṛṣayasta dvidhīyatām || 27 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya himāgasya munīśvara |
pratyuvāca vasiṣṭhastaṃ teṣāṃ vākyaviśārada || 28 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇu śaileśa madvākyaṃ sarvathā te hitāvaham |
dharmāviruddhaṃ satyaśca paratreha mudāvaham || 29 ||
[Analyze grammar]

vacanaṃ trividhaṃ śaila laukike vaidike'pi ca |
sarvaṃ jānāti śāstrajño nirmalajñānacakṣuṣā || 30 ||
[Analyze grammar]

asatyamahitaṃ paścātsāṃprataṃ śrutisundaram |
subuddhirvakti śatrurhi hitaṃ naiva kadācana || 31 ||
[Analyze grammar]

ādāvaprītijanakaṃ pariṇāme sukhāvaham |
dayālurdhamaśīlo hi bodhayatyeva bāṃdhavaḥ || 32 ||
[Analyze grammar]

śrutimātrātsudhātulyaṃ sarvakālasukhāvaham |
satyasāraṃ hitakaraṃ vacanaṃ śreṣṭhamīpsitam || 33 ||
[Analyze grammar]

evañca trividhaṃ śaila nītiśāstroditaṃ vacaḥ |
kathyatāṃ triṣu madhye kiṃ bruve vākyaṃ tvadīpsitam || 34 ||
[Analyze grammar]

brāhmasampadvihīnaśca śaṃkarastridaśeśvaraḥ |
tattvajñānasamudreṣu sannimagnaikamānasaḥ || 35 ||
[Analyze grammar]

jñānānandasyeśvarasya brāhmavastuṣu kā spṛhā |
gṛhī dadāti svasutāṃ rājyasampattiśāline || 36 ||
[Analyze grammar]

kanyakāṃ duḥkhine dattvā kanyāghātī bhavetpitā |
ko veda śaṃkaro duḥkhī kubero yasya kiṃkaraḥ || 37 ||
[Analyze grammar]

bhrūbhaṅgalīlayā sṛṣṭiṃ sraṣṭuṃ harttuṃ kṣamo hi saḥ |
nirguṇaḥ paramātmā ca pareśaḥ prakṛteḥ paraḥ || 38 ||
[Analyze grammar]

yasya ca trividhā mūrttirvidhā tussṛṣṭikarmaṇi |
sṛṣṭisthityantajananī brahmaviṣṇuharābhidhā || 39 ||
[Analyze grammar]

brahmā ca brahmalokastho viṣṇuḥ kṣīrodavāsakṛt |
haraḥ kailāsanilayaḥ sarvāḥ śivavibhūtayaḥ || 40 ||
[Analyze grammar]

dhatte ca trividhā mūrtī prakṛtiḥ śivasambhavā |
aṃśena līlayā sṛṣṭau kalayā bahudhā api || 41 ||
[Analyze grammar]

mukhodbhavā svayaṃ vāṇī vāgadhiṣṭhātṛdevatā |
vakṣaḥsthalodbhavā lakṣmīssarvasampatsvarūpiṇī || 42 ||
[Analyze grammar]

śivā tejassu devānāmāvirbhāvaṃ cakāra sā |
nihatya dānavānsarvāndevebhyaśca śriyaṃ dadau || 43 ||
[Analyze grammar]

prāpa kalpāntare janma jaṭhare dakṣa yoṣitaḥ |
nāmnā satī haraṃ prāpa dakṣastasmai dadau ca tām || 44 ||
[Analyze grammar]

dehaṃ tatyāja yogena śrutvā sā bhartṛnindanam |
sādya tvattastu menāyāṃ jajñe jaṭharataśśivā || 45 ||
[Analyze grammar]

śivā śivasya patnīyaṃ śaila janmanijanmani |
kalpekalpe buddhirūpā jñānināṃ jananī parā || 46 ||
[Analyze grammar]

jāyate sma sadā siddhā siddhidā siddhirūpiṇī |
satyā asthi citābhasma bhaktyā dhatte harassvayam || 47 ||
[Analyze grammar]

atastvaṃ svecchayā kanyāṃ dehi bhadrāṃ harāya ca |
athavā sā svayaṃ kāntasthāne yāsyatyadāsyasi || 48 ||
[Analyze grammar]

kṛtvā pratijñāṃ deveśo dṛṣṭvā kleśamasaṃkhyakam |
duhituste tapaḥsthānamājagāma dvijātmakaḥ || 49 ||
[Analyze grammar]

tāmāśvāsya varaṃ dattvā jagāma nijamandiram |
tatprārthanāvaśācchambhuryayāce tvāṃ śivāṃ gire || 50 ||
[Analyze grammar]

aṃgīkṛtaṃ yuvābhyāṃ tacchivabhaktiratātmanā |
viparītamatirjātā vada kasmādgirīśvara || 51 ||
[Analyze grammar]

tadgatvā prabhuṇā deva prārthitena tvadantikam |
prasthāpitā vayaṃ śīghraṃ hyṛṣayassāpyarundhatī || 52 ||
[Analyze grammar]

śikṣayāmo vayaṃ tvā hi dattvā rudrāya pārvatīm |
evaṃkṛte mahānando bhaviṣyati gire tava || 53 ||
[Analyze grammar]

śivāṃ śivāya śailendra svecchayā cenna dāsyasi |
bhavitā tadvivāho'tra bhavitavyabalena hi || 54 ||
[Analyze grammar]

varaṃ dadau śivāyai sa tapantyai tāta śaṃkaraḥ |
nahīśvarapratijñātaṃ viparītāya kalpate || 55 ||
[Analyze grammar]

aho pratijñā durlaṃghyā sādhūnāmīśavartinām |
sarveṣāṃ jagatāṃ madhye kimīśasya punargire || 56 ||
[Analyze grammar]

eko mahendraśśailānāṃ pakṣāṃściccheda līlayā |
pārvatī līlayā merośśṛṅgabhaṅgaṃ cakāra ca || 57 ||
[Analyze grammar]

ekārthe nahi śaileśa nāśyāssarvā hi sampadaḥ |
ekaṃ tyajetkulasyārthe śrutireṣā sanātanī || 58 ||
[Analyze grammar]

dattvā viprāya svasutāmanaraṇyo nṛpeśvara |
brāhmaṇādbhayamāpanno rarakṣa nijasampadam || 59 ||
[Analyze grammar]

tamāśu bodhayāmāsurnītiśāstravido janāḥ |
brahmaśāpādvibhītāśca guravo jñātisattamāḥ || 60 ||
[Analyze grammar]

śailarāja tvamapyeva sutāṃ dattvā śivāya ca |
rakṣa sarvānbaṃdhuvargānvaśaṃ kuru surānapi || 61 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vasiṣṭhasya vacanaṃ sa praha sya ca |
papraccha nṛpavārttāśca hṛdayena vidūyatā || 62 ||
[Analyze grammar]

himālaya uvāca |
kasya vaṃśodbhavo brahmannanaraṇyo nṛpaścasaḥ |
sutāṃ dattvā sa ca kathaṃ rarakṣākhilasampadaḥ || 63 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vasiṣṭhastu śailavākyaṃ prasannadhīḥ |
provāca giraye tasmai nṛpavārttā sukhāvahām || 64 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe girisāṃtvanonāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: