Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
brāhmaṇasya vacaḥ śrutvā menovāca himālayam |
śokenāsādhunayanā hṛdayena vidūyatā || 1 ||
[Analyze grammar]

menovāca |
śṛṇu śailendra madvākyaṃ pariṇāme sukhāvaham |
pṛccha śaivavarānsarvānkimuktaṃ brāhmaṇena ha || 2 ||
[Analyze grammar]

nindānena kṛtā śambhorvaiṣṇavena dvijanmanā |
śrutvā tāṃ me mano'tīva nirviṇṇaṃ hi nageśvara || 3 ||
[Analyze grammar]

tasmai rudrāya śaileśa na dāsyāmi sutāmaham |
kurūpaśīlanamme hi sulakṣaṇayutāṃ nijām || 4 ||
[Analyze grammar]

na manyase vaco cenme mariṣyāmi na saṃśayaḥ |
tyakṣyāmi ca gṛhaṃ sadyo bhakṣayiṣyāmi vā viṣam || 5 ||
[Analyze grammar]

gale baddhvāṃbikāṃ rajjvā yāsyāmi gahanaṃ vanam |
mahāmbudhau majjayiṣye tasmai dāsyāmi no sutām || 6 ||
[Analyze grammar]

ityuktvāśu tathā gatvā menā kopālayaṃ śucā |
tyaktvā hāraṃ rudantī sā cakāra śayanaṃ bhuvi || 7 ||
[Analyze grammar]

etasminnantare tāta śambhunā sapta eva te |
saṃsmṛtā ṛṣayassadyo virahavyākulātmanā || 8 ||
[Analyze grammar]

ṛṣayaścaiva te sarve śambhunā saṃsmṛtā yadā |
tadā''jagmuḥ svayaṃ sadyaḥ kalpavṛkṣā ivāpare || 9 ||
[Analyze grammar]

arundhatī tathā''yātā sākṣātsiddhirivāparā |
tāndraṣṭvā sūryasaṃkāśānvijahau svajapaṃ haraḥ || 10 ||
[Analyze grammar]

sthitvāgre ṛṣayaḥ śreṣṭhaṃ natvā stutvā śivaṃ mune |
menire ca tadātmānaṃ kṛtārthaṃ te tapasvinaḥ || 11 ||
[Analyze grammar]

tato vismayamāpannā nama skṛtya sthitāḥ punaḥ |
procuḥ prāñjalayaste vai śivaṃ lokanamaskṛtam || 12 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sarvotkṛṣṭaṃ mahārāja sārvabhauma divaukasām |
svabhāgyaṃ varṇyate'smābhiḥ kiṃ punassakalottamam || 13 ||
[Analyze grammar]

tapastaptaṃ tridhā pūrvaṃ vedādhyayanamuttamam |
agnayaśca hutāḥ pūrvaṃ tīrthāni vividhāni ca || 14 ||
[Analyze grammar]

vāṅmanaḥkāyajaṃ kiṃcitpuṇyaṃ smaraṇasambhavam |
tatsarvaṃ saṃgataṃ cādya smaraṇānugrahāttava || 15 ||
[Analyze grammar]

yo vai bhajati nityaṃ tvāṃ kṛtakṛtyo bhavennaraḥ |
kiṃ puṇyaṃ varṇyate teṣāṃ yeṣāṃ ca smaraṇaṃ tava || 16 ||
[Analyze grammar]

sarvotkṛṣṭā vayaṃ jātāḥ smaraṇātte sadāśiva |
manorathapathaṃ naiva gacchasi tvaṃ kathaṃcana || 17 ||
[Analyze grammar]

vāmanasya phalaṃ yadvajjanmāndhasya dṛśau yathā |
vācālatvañca mūkasya raṃkasya nidhidarśanam || 18 ||
[Analyze grammar]

paṅgorgirivarākrāntirvandhyāyaḥ prasavastathā |
darśanaṃ bhavatastadvajjātaṃ no durlabhaṃ prabho || 19 ||
[Analyze grammar]

adya prabhṛti lokeṣu mānyāḥ pūjyā munīśvarāḥ |
jātāste darśanādeva svamuccaiḥ padamāśritāḥ || 20 ||
[Analyze grammar]

atra kiṃ bahunoktena sarva thā mānyatāṃ gatāḥ |
darśanāttava deveśa sarvadeveśvarasya hi || 21 ||
[Analyze grammar]

pūrṇānāṃ kiñca kartavyamasti cetparamā kṛpā |
sadṛśaṃ sevakānāṃ tu deyaṃ kāryaṃ tvayā śubham || 22 ||
[Analyze grammar]

|| brahmovāca |
ityevaṃ vacanaṃ śrutvā teṣāṃ śambhurmaheśvaraḥ |
laukikācāramāśritya ramyaṃ vākyamupādade || 23 ||
[Analyze grammar]

śiva uvāca |
ṛṣayaśca sadā pūjyā bhavantaśca viśeṣataḥ |
yuṣmākaṃ kāraṇādviprāḥ smaraṇaṃ ca mayā kṛtam || 24 ||
[Analyze grammar]

mamāvasthā bhavadbhiśca jñāyate hyupakārikā |
sādhanīyā viśeṣeṇa lokānāṃ siddhihetave || 25 ||
[Analyze grammar]

devānāṃ duḥkhamutpannaṃ tā rakātsudurātmanaḥ |
brahmaṇā ca varau dattaḥ kiṃ karomi durāsadaḥ || 26 ||
[Analyze grammar]

mūrtayo'ṣṭau ca yāḥ proktā madīyāḥ paramarṣayaḥ |
tāssarvā upakārāya na tu svārthāya tatsphuṭam || 27 ||
[Analyze grammar]

tathā ca kartukāmohaṃ vivāhaṃ śivayā saha |
tayā vai sutapastaptaṃ duṣkaraṃ paramarṣibhiḥ || 28 ||
[Analyze grammar]

tasyai paraṃ phalaṃ deyamabhīṣṭaṃ taddhitāvaham |
etādṛśaḥ paṇo me hi bhaktānandapradaḥ sphuṭam || 29 ||
[Analyze grammar]

pārvatīvacanādbhikṣurūpo yāto girergṛham |
ahaṃ pāvitavānkālīṃ yato līlāviśāradaḥ || 30 ||
[Analyze grammar]

māṃ jñātvā tau paraṃ brahma dampatī parabhaktitaḥ |
dātukāmāvabhūtāṃ ca svasutāṃ vedarītitaḥ || 31 ||
[Analyze grammar]

devapreraṇayāhaṃ vai kṛtavānasmi nindanam |
tadā svasya ca tadbhaktiṃ vihantuṃ vaiṣṇṇavātmanā || 32 ||
[Analyze grammar]

tacchrutvā tau sunirviṇṇo taddhīnau saṃbabhūvatuḥ |
svakanyāṃ necchato dātuṃ mahyaṃ hi munayo'dhunā || 33 ||
[Analyze grammar]

tasmādbhavanto gacchantu himācalagṛhaṃ dhruvam |
tatra gatvā girivaraṃ tatpatnīñca prabodhaya || 34 ||
[Analyze grammar]

kathanīyaṃ prayatnena vacanaṃ vedasammitam |
sarvathā karaṇīyantadyathā syātkāryyamuttamam || 35 ||
[Analyze grammar]

udvāhaṃ kartumicchāmi tatputryā saha sattamāḥ |
svīkṛtasta dvivāho me varo dattaśca tādṛśaḥ || 36 ||
[Analyze grammar]

atra kiṃ bahunoktena bodhanīyo himālayaḥ |
tathā menā ca boddhavyā devānāṃ syāddhitaṃ yathā || 37 ||
[Analyze grammar]

bhavadbhiḥ kalpito yo vai vidhissyādadhikastataḥ |
bhavatāñcaiva kāryyaṃ tu bhavantaḥ kāryyabhāginaḥ || 38 ||
[Analyze grammar]

|| brahmovāca |
ityevaṃ vacanaṃ śrutvā munayaste'malāśayāḥ |
ānandaṃ lebhire sarve prabhuṇānugrahīkṛtāḥ || 39 ||
[Analyze grammar]

vayaṃ dhanyā abhūvaṃśca kṛtakṛtyāśca sarvathā |
vaṃdyā yātāśca sarveṣāṃ pūjanīyā viśeṣataḥ || 40 ||
[Analyze grammar]

brahmaṇā viṣṇunā yo vai vandyassarvārthasādhakaḥ |
sosmānpreṣayate preṣyānkārye lokasukhāvahe || 41 ||
[Analyze grammar]

ayaṃ vai jagatāṃ svāmī pitā sā jananī matā |
ayaṃ yuktaśca sambandho varddhatāṃ candravatsadā || 42 ||
[Analyze grammar]

brahmovāca |
ityuktvā hyṛṣayo divyā namaskṛtya śivaṃ tadā |
gatā ākāśamārgeṇa yatrāsti himavatpuram || 43 ||
[Analyze grammar]

dṛṣṭvā tāṃ ca puraṃ divyā mṛṣayaste'tivismitāḥ |
varṇayantaśca svaṃ puṇyamabruvanvai parasparam || 44 ||
[Analyze grammar]

|| ṛṣaya ūcuḥ |
puṇyavanto vayaṃ dhanyā dṛṣṭvaitaddhimava tpuram |
yasmādevaṃvidhe kāryye śivenaiva niyojitāḥ || 45 ||
[Analyze grammar]

alakāyāśca svargācca bhogavatyāstathā punaḥ |
viśeṣeṇāmarāvatyā dṛśya te puramuttamam || 46 ||
[Analyze grammar]

sugṛhāṇi suramyāṇi sphaṭikairvividhairvaraiḥ |
maṇibhirvā vicitrāṇi racitānyaṅgaṇāni ca || 47 ||
[Analyze grammar]

sūryakāntāśca maṇayaścandrakāntāstathaiva ca |
gṛhe gṛhe vicitrāśca vṛkṣātsvargasamudbhavāḥ || 48 ||
[Analyze grammar]

toraṇānāṃ tathā lakṣmīrdṛśyate ca gṛhegṛhe |
vividhāni vicitrāṇi śukahaṃsairvimānakaiḥ || 49 ||
[Analyze grammar]

vitānāni vicitrāṇi cailavattoraṇaissaha |
jalāśayānyanekāni dīrghikā vividhāḥ sthitāḥ || 50 ||
[Analyze grammar]

udyānāni vicitrāṇi prasannaiḥ pūjitānyatha |
narāśca devatāssarve striyaścāpsarasastathā || 51 ||
[Analyze grammar]

karmabhūmau yājñikāśca paurāṇāssvargakāmyayā |
kurvanti te vṛthā sarve vihāya himavatpuram || 52 ||
[Analyze grammar]

yāvanna dṛṣṭametacca tāvatsvargaparā narāḥ |
dṛṣṭrametadyadā viprāḥ kiṃ svargeṇa prayojanam || 53 ||
[Analyze grammar]

|| brahmovāca |
ityevamṛṣivaryyāste varṇayantaḥ puraśca tat |
gatā haimālayaṃ sarve gṛhaṃ sarvasamṛddhimat || 54 ||
[Analyze grammar]

tāndraṣṭvā sūryasaṃkāśān himavānvismito'bravīt |
dūrādākāśamārgasthānmunīnsapta sutejasaḥ || 55 ||
[Analyze grammar]

|| himavānuvāca |
saptaite sūryyasaṃkāśāḥ samāyāṃti madantike |
pūjā kāryyā prayatnena munīnāṃ ca mayādhunā || 56 ||
[Analyze grammar]

vayaṃ dhanyā gṛhasthāśca sarveṣāṃ sukhadāyinaḥ |
yeṣāṃ gṛhe samāyānti mahātmāno yadīdṛśāḥ || 57 ||
[Analyze grammar]

brahmovāca |
etasminnantare caivākāśādetya bhuvi sthitān |
sanmukhe himavāndṛṣṭvā yayau mānapurassaram || 58 ||
[Analyze grammar]

kṛtāṃjalirnataskandhaḥ saptarṣīnsupraṇamya saḥ |
pūjāṃ cakāra teṣāṃ vai bahumānapurassaram || 59 ||
[Analyze grammar]

hitāssaptarṣayaste ca himavantannageśvaram |
gṛhītvocuḥ prasannāsyā vacanaṃ maṅgalālayam || 60 ||
[Analyze grammar]

yathāgrataśca tānkṛtvā dhanyā mama gṛhāśramaḥ |
ityuktvāsanamānīya dadau bhaktipurassaram || 61 ||
[Analyze grammar]

āsaneṣūpaviṣṭeṣu tadājñaptassvayaṃ sthitaḥ |
uvāca himavāṃstatra munīñjyotirmayāstadā || 62 ||
[Analyze grammar]

himālaya uvāca |
dhanyo hi kṛtakṛtyohaṃ saphalaṃ jīvita mama |
lokeṣu darśanīyohaṃ bahutīrthasamo mataḥ || 63 ||
[Analyze grammar]

yasmādbhavanto madgehamāgatā viṣṇurūpiṇaḥ |
pūrṇānāṃ bhavatāṃ kāryyaṃ kṛpaṇānāṃ gṛheṣu kim || 64 ||
[Analyze grammar]

tathāpi kiñcitkāryaṃ ca sadṛśaṃ sevakasya me |
kathanīyaṃ sudayayā saphalaṃ syājjanurmama || 65 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe saptarṣyāgamanavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: