Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
tayorbhaktiṃ śive jñātvā parāmavyabhicāriṇīm |
sarve śakrādayo devāścicinturiti nārada || 1 ||
[Analyze grammar]

devā ūcuḥ |
ekāntabhaktyā śailaścetkanyāṃ tasmai pradāsyati |
dhruvaṃ nirvāṇatā sadyassa prāpsyati ca bhārate || 2 ||
[Analyze grammar]

anantaratnādhāraścetpṛthvī tyaktvā prayāsyati |
ratnagarbhābhidhā bhūmirmithyaiva bhavitā dhruvam || 3 ||
[Analyze grammar]

sthāvaratvaṃ parityajya divyarūpaṃ vidhāya saḥ |
kanyāṃ śūlabhṛte dattvā śivalokaṃ gamiṣyati || 4 ||
[Analyze grammar]

mahādevasya sārūpyaṃ lapsyate nātra saṃśayaḥ |
tatra bhuktvā varānbhogāṃstato mokṣamavāpsyati || 5 ||
[Analyze grammar]

brahmovāca |
ityālocya surāssarve kṛtvā cāmantraṇaṃ mithaḥ |
prasthāpayitumaicchaṃste guruṃ tatra suvismitāḥ || 6 ||
[Analyze grammar]

tataḥ śakrādayo devāssarve guruniketanam |
jagmuḥ prītyā savinayā nārada svārthasādhakāḥ || 7 ||
[Analyze grammar]

gatvā tatra guruṃ natvā sarve devāssavāsavāḥ |
cakrurnivedanaṃ tasmai gurave vṛttamādarāt || 8 ||
[Analyze grammar]

|| devā ūcuḥ |
guro himālayagṛhaṃ gacchāsmatkāryyasiddhaye |
tatra gatvā prayatnena kuru nindāñca śūlinaḥ || 9 ||
[Analyze grammar]

pinākinā vinā durgā varaṃ nānyaṃ variṣyati |
anicchayā sutāṃ dattvā phalaṃ tūrṇaṃ labhiṣyati || 10 ||
[Analyze grammar]

kālenaivādhunā śaila idānīṃ bhuvi tiṣṭhatu |
anekaratnādhāraṃ taṃ sthāpaya tvaṃ kṣitau gurau || 11 ||
[Analyze grammar]

|| brahmovāca |
iti devavacaḥ śrutvā pradadau karṇayoḥ karam |
na svīcakāra sa gurussmarannāma śiveti ca || 12 ||
[Analyze grammar]

atha smṛtvā mahādevaṃ bṛhaspatirudāradhīḥ |
uvāca devavaryāṃśca dhikkṛtvā ca punaḥ punaḥ || 13 ||
[Analyze grammar]

bṛhaspatiruvāca |
sarve devāssvārthaparāḥ parārthadhvaṃsakārakāḥ |
kṛtvā śaṃkaraniṃdā hi yāsyāmi narakaṃ dhruvam || 14 ||
[Analyze grammar]

kaścinmadhye ca yuṣmākaṃ gacchecchailāntikaṃ surāḥ |
saṃpādayetsvābhimataṃ śailendraṃ pratibodhya ca || 15 ||
[Analyze grammar]

anicchayā sutāṃ dattvā sukhaṃ tiṣṭhatu bhārate |
tasmai bhaktyā sutāṃ dattvā mokṣaṃ prāpsyati niścitam || 16 ||
[Analyze grammar]

paścātsaptarṣayassarve bodhayiṣyanti parvatam |
pinākinā vinā durgā varaṃ nānyaṃ variṣyati || 17 ||
[Analyze grammar]

athavā gacchata surā brahmalokaṃ savāsavāḥ |
vṛttaṃ kathayata svaṃ tatsa vaḥ kāryaṃ kariṣyati || 18 ||
[Analyze grammar]

brahmovāca |
tacchrutvā te samālocyājagmurmama sabhāṃ surāḥ |
sarve nivedayāṃcakrurnatvā tadgatamādarāt || 19 ||
[Analyze grammar]

devānāṃ tadvacaḥ śrutvā śivanindākaraṃ tadā |
vedavaktā vilapyāhaṃ tānavocaṃ surānmune || 20 ||
[Analyze grammar]

brahmovāca |
nāhaṃ kartuṃ kṣamo vatsāḥ śivanindāṃ sudussahām |
saṃpadvināśa rūpāñca vipadāṃ bījarūpiṇīm || 21 ||
[Analyze grammar]

surā gacchata kailāsaṃ santoṣayata śaṃkaram |
prasthāpayata taṃ śīghraṃ himālayagṛhaṃ prati || 22 ||
[Analyze grammar]

sa gacchedupaśaileśamātmanindāṃ karotu vai |
paranindāvināśāya svanindā yaśase matā || 23 ||
[Analyze grammar]

brahmovāca |
śrutveti madvaco devā māṃ praṇamya mudā ca te |
kailāsaṃ prayayuḥ śīghraṃ śailānāmadhipaṃ girim || 24 ||
[Analyze grammar]

tatra gatvā śivaṃ dṛṣṭvā praṇamya natamastakāḥ |
sukṛtāṃjalayassarve tuṣṭuvustaṃ surā haram || 25 ||
[Analyze grammar]

|| devā ūcuḥ |
devadeva mahādeva karuṇākara śaṃkara |
vayaṃ tvāṃ śaraṇāpannāḥ kṛpāṃ kuru namo'stu te || 26 ||
[Analyze grammar]

tvaṃ bhaktavatsalaḥ svāminbhaktakāryakarassadā |
dīnoddharaḥ kṛpāsindhurbhaktāpadvinimocakaḥ || 27 ||
[Analyze grammar]

|| brahmovāca |
iti stutvā maheśānaṃ sarve devāssavāsavāḥ |
sarvaṃ nivedayāṃcakrustadvṛttaṃ tata ādarāt || 28 ||
[Analyze grammar]

tacchrutvā devavacanaṃ svīcakāra maheśvaraḥ |
devān suyāpayāmāsa tānāśvāsya vihasya saḥ || 29 ||
[Analyze grammar]

devā mumudire sarve śīghraṃ gatvā svamaṃdiram |
siddhaṃ matvā svakāryyaṃ hi praśaṃsantassadāśivam || 30 ||
[Analyze grammar]

tataḥ sa bhagavāñchambhurmaheśo bhaktavatsalaḥ |
prayayau śailabhūpañca māyeśo nirvikāravān || 31 ||
[Analyze grammar]

yadā śailassabhāmadhye samuvāsa mudānvitaḥ |
bandhuvargaiḥ parivṛtaḥ pārvatīsahitassvayam || 32 ||
[Analyze grammar]

etasminnantare tatra hyājagāma sadāśivaḥ |
daṇḍī chatrī divyavāsā bibhrattilakamujjvalam || 33 ||
[Analyze grammar]

kare sphaṭikamālāñca śālagrāmaṃ gale dadhat |
japannāma harerbhaktyā sādhuveṣadharau dvijaḥ || 34 ||
[Analyze grammar]

taṃ ca dṛṣṭvā samuttasthau sagaṇo'pi himālayaḥ |
nanāma daṇḍavadbhūmau bhaktyātithimapūrvakam || 35 ||
[Analyze grammar]

nanāma pārvatī bhaktyā prāṇeśaṃ viprarūpiṇam |
jñātvā taṃ manasā devī tuṣṭāva parayā mudā || 36 ||
[Analyze grammar]

āśiṣaṃ yuyuje viprassarveṣāṃ prītitaśśivaḥ |
śivāyā adhikaṃ tāta manobhilaṣitaṃ hṛdā || 37 ||
[Analyze grammar]

madhuparkādikaṃ sarvaṃ jagrāha brāhmaṇo mudā |
dattaṃ śailādhirājena himāṃgena mahādarāt || 38 ||
[Analyze grammar]

papraccha kuśalaṃ cāsya himādriḥ parvatottamaḥ |
taṃ dvijendraṃ mahāprītyā sampūjya vidhivanmune || 39 ||
[Analyze grammar]

punaḥ papraccha śaileśastaṃ tataḥ ko bhavāniti |
uvāca śīghraṃ viprendro girīdraṃ sādaraṃ vacaḥ || 40 ||
[Analyze grammar]

viprendra uvāca |
brāhmaṇo'haṃ giriśreṣṭha vaiṣṇavo budhasattamaḥ |
ghaṭikīṃ vṛtimāśritya bhramāmi dharaṇītale || 41 ||
[Analyze grammar]

manoyāyī sarva gāmī sarvajñohaṃ gurorbalāt |
paropakārī śuddhātmā dayāsindhurvikārahā || 42 ||
[Analyze grammar]

mayā jñātaṃ harāya tvaṃ svasutāṃ dātumicchasi |
imāṃ padmasamāṃ divyāṃ vararūpāṃ sulakṣaṇām || 43 ||
[Analyze grammar]

nirāśrayāyāsaṃgāya kurūpāyāguṇāya ca |
śmaśānavāsine vyālagrāhirūpāya yogine || 44 ||
[Analyze grammar]

digvāsase kugātrāya vyālabhūṣaṇadhāriṇe |
ajñātakulanāmne ca kuśīlāyāvihāriṇe || 45 ||
[Analyze grammar]

vibhūtidigdhadehāya saṃkruddhāyāvivekine |
ajñātavayase'tīva kujaṭādhāriṇe sadā || 46 ||
[Analyze grammar]

sarvāśrayāya bhramiṇe nāgahārāya bhikṣave |
kumārganiratāyātha vedā'dhvatyāgine haṭhāt || 47 ||
[Analyze grammar]

iyaṃ te buddhiracala na hi maṃgaladā khalu |
vibodha jñānināṃ śreṣṭha nārāyaṇakulodbhava || 48 ||
[Analyze grammar]

na te pātrānurūpaśca pārvatīdānakarmaṇi |
mahājanaḥ smeramukhaḥ śrutamātrādbhaviṣyati || 49 ||
[Analyze grammar]

paśya śailādhipa tvaṃ ca na tasyaikosti bāndhavaḥ |
mahāratnākarastvañca tasya kiñciddhanaṃ na hi || 50 ||
[Analyze grammar]

bāndhavānmenakāṃ kudhrapate śīghraṃ sutāṃstathā |
sarvānpṛccha prayatnena paṇḍitānpārvatī vinā || 51 ||
[Analyze grammar]

rogiṇo nauṣadhaṃ śaśvadrocate girisattama |
kupathyaṃ rocate'bhīkṣṇaṃ mahādoṣakaraṃ sadā || 52 ||
[Analyze grammar]

brahmovāca |
ityuktvā brāhmaṇaḥ śīghraṃ sa vai bhuktvā mudānvitaḥ |
jagāma svālayaṃ śānto nānālīlākara śśivaḥ || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivamāyāvarṇanaṃ nāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: