Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
brahman vidhe prajānātha mahāprājña kṛpākara |
śrāvitaṃ śaṃkarayaśassatīśaṃkarayoḥ śubham || 1 ||
[Analyze grammar]

idānīṃ brūhi satprītyā paraṃ tadyaśa uttamam |
kimakārṣṭāṃ hi tatsthau vai caritaṃ daṃpatī śivau || 2 ||
[Analyze grammar]

brahmovāca |
satīśivacaritraṃ ca śṛṇu me premato mune |
laukikīṃ gatimāśritya cikrīḍāte sadānvaham || 3 ||
[Analyze grammar]

tatassatī mahādevī viyogamalabhanmune |
svapataśśaṃkarasyeti vadaṃtyeke subuddhayaḥ || 4 ||
[Analyze grammar]

vāgarthāviva saṃpṛktau śaktośau sarvadā citau |
kathaṃ ghaṭeta ca tayorviyogastattvato mune || 5 ||
[Analyze grammar]

līlārucitvādatha vā saṃghaṭetā'khilaṃ ca tat |
kurute yadyadīśaśca satī ca bhavarītigau || 6 ||
[Analyze grammar]

sā tyaktā dakṣajā dṛṣṭvā patinā janakādhvare |
śaṃbhoranādarāttatra dehaṃ tatyāja saṃgatā || 7 ||
[Analyze grammar]

punarhimālaye saivāvirbhūtā nāmatassatī |
pārvatīti śivaṃ prāpa taptvā bhūri vivāhataḥ || 8 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ |
papraccha ca vidhātāraṃ śivāśivamahadyaśaḥ || 9 ||
[Analyze grammar]

nārada uvāca |
viṣṇuśiṣya mahābhāga vidhe me vada vistarāt |
śivāśivacaritraṃ tadbhavācāraparānugam || 10 ||
[Analyze grammar]

kimarthaṃ śaṃkaro jāyāṃ tatyāja prāṇataḥ priyām |
tasmādācakṣva me tāta vicitramiti manmahe || 11 ||
[Analyze grammar]

kuto'hyadhvarajaḥ putrāṃ nādarobhūcchivasya te |
kathaṃ tatyāja sā dehaṃ gatvā tatra pitṛkratau || 12 ||
[Analyze grammar]

tataḥ kimabhavattatra kimakārṣīnmaheśvaraḥ |
tatsarvaṃ me samācakṣva śraddhāyuk tacchutāvaham || 13 ||
[Analyze grammar]

brahmovāca |
śṛṇu tāta paraprītyā munibhissaha nārada |
sutavarya mahāprājña caritaṃ śaśimaulinaḥ || 14 ||
[Analyze grammar]

namaskṛtya maheśānaṃ haryādisurasevitam |
parabrahma pravakṣyāmi taccaritraṃ mahādbhutam || 15 ||
[Analyze grammar]

sarveyaṃ śivalīlā hi bahulīlākaraḥ prabhuḥ |
svataṃtro nirvikārī ca satī sāpi hi tadvidhā || 16 ||
[Analyze grammar]

anyathā kassamartho hi tatkarmakaraṇe mune |
paramātmā parabrahma sa eva parameśvaraḥ || 17 ||
[Analyze grammar]

yaṃ sadā bhajate śrīśo'haṃ cāpi sakalāḥ surāḥ |
munayaśca mahātmānaḥ siddhāśca sanakādayaḥ || 18 ||
[Analyze grammar]

śeṣassadā yaśo yasya mudā gāyati nityaśaḥ |
pāraṃ na labhate tāta sa prabhuśśaṃkaraḥ śivaḥ || 19 ||
[Analyze grammar]

tasyaiva līlayā sarvoyamiti tattvavibhramaḥ |
tatra doṣo na kasyāpi sarvavyāpī sa prerakaḥ || 20 ||
[Analyze grammar]

ekasminsamaye rudrassatyā tribhuvane bhavaḥ |
vṛṣamāruhya paryāṭadrasāṃ līlāviśāradaḥ || 21 ||
[Analyze grammar]

āgatya daṇḍakāraṇyaṃ paryaṭan sāgarāṃbarām |
darśayan tatra gāṃ śobhāṃ satyai satyapaṇaḥ prabhuḥ || 22 ||
[Analyze grammar]

tatra rāmaṃ dadarśāsau lakṣmaṇenānvitaṃ haraḥ |
anviṣyaṃtaṃ priyāṃ sītāṃ rāvaṇena hṛtā chalāt || 23 ||
[Analyze grammar]

hā sīteti proccaraṃtaṃ virahāviṣṭamānasam |
yatastataśca paśyaṃtaṃ rudaṃtaṃ hi muhurmuhuḥ || 24 ||
[Analyze grammar]

samicchaṃtaṃ ca tatprāptiṃ pṛcchaṃtaṃ tadgatiṃ hṛdā |
kujādibhyo naṣṭadhiyamatrapaṃ śokavihvalam || 25 ||
[Analyze grammar]

sūryavaṃśodbhavaṃ vīraṃ bhūpaṃ daśarathātmajam |
bharatāgrajamānaṃdarahitaṃ vigataprabham || 26 ||
[Analyze grammar]

pūrṇakāmo varādhīnaṃ prāṇamatsma mudā haraḥ |
rāmaṃ bhramantaṃ vipine salakṣmaṇamudāradhīḥ || 27 ||
[Analyze grammar]

jayetyuktvā'nyato gacchannadāttasmai svadarśanam |
rāmāya vipine tasmicchaṃkaro bhaktavatsalaḥ || 28 ||
[Analyze grammar]

itīdṛśīṃ satīṃ dṛṣṭvā śivalīlāṃ vimohanīm |
suvismitā śivaṃ prāha śivamāyāvimohitā || 29 ||
[Analyze grammar]

satyuvāca |
deva deva parabrahma sarveśa parameśvara |
sevaṃte tvāṃ sadā sarve haribrahmādayassurāḥ || 30 ||
[Analyze grammar]

tvaṃ praṇamyo hi sarveṣāṃ sevyo dhyeyaśca sarvadā |
vedāṃtavedyo yatnena nirvikārī paraprabhuḥ || 31 ||
[Analyze grammar]

kāvimau puruṣau nātha virahavyākulākṛtī |
vicaraṃtau vane kliṣṭau dīnau vīrau dhanurdharau || 32 ||
[Analyze grammar]

tayorjyeṣṭhaṃ kaṃjaśyāmaṃ dṛṣṭvā vai kena hetunā |
suditassuprasannātmā'bhavo bhakta ivā'dhunā || 33 ||
[Analyze grammar]

iti me saṃśayaṃ svāmiñśaṃkara chettumarhasi |
sevyasya sevakenaiva ghaṭate praṇatiḥ prabho || 34 ||
[Analyze grammar]

brahmovāca |
ādiśaktissatī devī śivā sā parameśvarī |
śivamāyāvaśībhūtvā papracchetthaṃ śivaṃ prabhum || 35 ||
[Analyze grammar]

tadākarṇya vacassatyāśśaṃkaraḥ parameśvaraḥ |
tadā vihasya sa prāha satīṃ līlāviśāradaḥ || 36 ||
[Analyze grammar]

parameśvara uvāca |
śṛṇu devi sati prītyā yathārthaṃ vacmi nacchalam |
varadānaprabhāvāttu praṇāmaṃ caivamādarāt || 37 ||
[Analyze grammar]

rāmalakṣmaṇanāmānau bhrātarau vīrasammatau |
sūryavaṃśodbhavau devi prājñau daśarathātmajau || 38 ||
[Analyze grammar]

gauravarṇau laghurbaṃdhuśśeṣeśo lakṣmaṇābhidhaḥ |
jyeṣṭho rāmābhidho viṣṇuḥ pūrṇāṃśo nirupadravaḥ || 39 ||
[Analyze grammar]

avatīrṇaṃ kṣitau sādhurakṣaṇāya bhavāya naḥ |
ityuktvā virarāmā'sau śaṃbhusmṛtikaraḥ prabhuḥ || 40 ||
[Analyze grammar]

śrutvāpītthaṃ vacaśśambhorna viśaśvāsa tanmanaḥ |
śivamāyā balavatī saiva trailokyamohinī || 41 ||
[Analyze grammar]

aviśvastaṃ mano jñātvā tasyāśśaṃbhussanātanaḥ |
avocadvacanaṃ ceti prabhulīlāviśāradaḥ || 42 ||
[Analyze grammar]

śiva uvāca |
śṛṇu madvacanaṃ devi na viśvasiti cenmanaḥ |
tava rāmaparikṣāṃ hi kuru tatra svayā dhiyā || 43 ||
[Analyze grammar]

vinaśyati yathā mohastatkuru tvaṃ sati priye |
gatvā tatra sthitastāvadvaṭe bhava parīkṣikā || 44 ||
[Analyze grammar]

brahmovāca |
śivājñayā satī tatra gatvāciṃtayadīśvarī |
kuryāṃ parīkṣāṃ ca kathaṃ rāmasya vanacāriṇaḥ || 45 ||
[Analyze grammar]

sītārūpamahaṃ dhṛtvā gaccheyaṃ rāmasannidhau |
yadi rāmo harissarvaṃ vijñāsyati na cānyathā || 46 ||
[Analyze grammar]

itthaṃ vicārya sītā sā bhūtvā rāmasamīpataḥ |
āgamattatparīkṣārthaṃ satī mohaparāyaṇā || 47 ||
[Analyze grammar]

sītārūpāṃ satīṃ dṛṣṭvā japannāma śiveti ca |
vihasya tatpravijñāya natvāvocadraghūdvahaḥ || 48 ||
[Analyze grammar]

rāma uvāca |
prematastvaṃ sati brūhi kva śaṃbhuste namogataḥ |
ekā hi vipine kasmādāgatā patinā vinā || 49 ||
[Analyze grammar]

tyaktvā svarūpaṃ kasmātte dhṛtaṃ rūpamidaṃ sati |
brūhi tatkāraṇaṃ devi kṛpāṃ kṛtvā mamopari || 50 ||
[Analyze grammar]

brahmovāca |
iti rāmavacaḥ śrutvā cakitāsītsatī tadā |
smṛtvā śivoktaṃ matvā cāvitathaṃ lajjitā bhṛśam || 51 ||
[Analyze grammar]

rāmaṃ vijñāya viṣṇuṃ taṃ svarūpaṃ saṃvidhāya ca |
smṛtvā śivapadaṃ citte satyuvāca prasannadhīḥ || 52 ||
[Analyze grammar]

śivo mayā gaṇaiścaiva paryaṭan vasudhāṃ prabhuḥ |
ihāgacchacca vipine svataṃtraḥ parameśvaraḥ || 53 ||
[Analyze grammar]

apaśyadatra sa tvāṃ hi sītānveṣaṇatatparam |
salakṣmaṇaṃ virahiṇaṃ sītayā śliṣṭamānasam || 54 ||
[Analyze grammar]

natvā tvāṃ sa gato mūle vaṭasya sthita eva hi |
praśaṃsan mahimānaṃ te vaiṣṇavaṃ paramaṃ mudā || 55 ||
[Analyze grammar]

caturbhujaṃ hariṃ tvāṃ no dṛṣṭveva mudito'bhavat |
yathedaṃ rūpamamalaṃ paśyannānaṃdamāptavān || 56 ||
[Analyze grammar]

tacchrutvā vacanaṃ śaṃbhaurbhramamānīya cetasi |
tadājñayā parīkṣāṃ te kṛtavatya smi rāghava || 57 ||
[Analyze grammar]

jñātaṃ me rāma viṣṇustvaṃ dṛṣṭā te prabhutā'khilā |
niḥsaśaṃyā tadāpi tacchṛṇu tvaṃ ca mahāmate || 58 ||
[Analyze grammar]

kathaṃ praṇamyastvaṃ tasya satyaṃ brūhi mamāgrataḥ |
kuru nissaṃśayāṃ tvaṃ māṃ śamalaṃ prāpnuhi drutam || 59 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasyā rāmaścotphullalocanaḥ |
asmaratsvaṃ prabhuṃ śaṃbhuṃ premābhūddhṛdi cādhikam || 60 ||
[Analyze grammar]

satyā vinājñayā śaṃbhusamīpaṃ nāgamanmune |
saṃvarṇya mahimānaṃ ca prāvocadrāghavassatīm || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe rāmaparīkṣāvarṇanaṃ nāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: