Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

rāma uvāca |
ekadā hi purā devi śaṃbhuḥ paramasūtikṛt |
viśvakarmāṇamāhūya svaloke parataḥ pare || 1 ||
[Analyze grammar]

svadhenuśālāyāṃ ramyaṃ kārayāmāsa tena ca |
bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam || 2 ||
[Analyze grammar]

tatracchatraṃ mahādivyaṃ sarvadādbhuta muttamam |
kārayāmāsa vighnārthaṃ śaṃkaro viśvakarmaṇā || 3 ||
[Analyze grammar]

śakrādīnāṃ juhāvāśu samastāndevatāgaṇān |
siddhagaṃdharvanāgānupade śāṃśca kṛtsnaśaḥ || 4 ||
[Analyze grammar]

devān sarvānāgamāṃśca vidhiṃ putrairmunīnapi |
devīḥ sarvā apsarobhirnānāvastusamanvitāḥ || 5 ||
[Analyze grammar]

devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi |
ānayanmaṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa || 6 ||
[Analyze grammar]

vīṇāmṛdaṃgapramukhavādyānnānāvidhānmune |
utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ || 7 ||
[Analyze grammar]

rājābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥ |
pratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān || 8 ||
[Analyze grammar]

tathānyāssaṃvidhā divyā ānayatsvagaṇaistadā |
brahmaghoṣaṃ mahārāvaṃ kārayāmāsa śaṃkaraḥ || 9 ||
[Analyze grammar]

atho hariṃ samāhūya vaikuṃṭhātprītamānasaḥ |
tadbhaktyā pūrṇayā devi modatisma maheśvaraḥ || 10 ||
[Analyze grammar]

sumuhūrte mahādevastatra siṃhāsane vare |
upaveśya hariṃ prītyā bhūṣayāmāsa sarvaśaḥ || 11 ||
[Analyze grammar]

ābaddharamyamukuṭaṃ kṛtakautukamaṃgalam |
abhyaṣiṃcanmaheśastu svayaṃ brahmāṃḍamaṃḍape || 12 ||
[Analyze grammar]

dattavānnikhilaiśvaryaṃ yannaijaṃ nānyagāmi yat |
tatastuṣṭāva taṃ śaṃbhussvataṃtro bhaktavatsalaḥ || 13 ||
[Analyze grammar]

brahmāṇaṃ lokakartāramavocadvacanaṃ tvidam |
vyāpayansvaṃ varādhīnaṃ svataṃtraṃ bhaktavatsalaḥ || 14 ||
[Analyze grammar]

maheśa uvāca |
ataḥ prabhṛti lokeśa mannideśādayaṃ hariḥ |
mama vaṃdya svayaṃ viṣṇurjātassarvaśśṛṇoti hi || 15 ||
[Analyze grammar]

sarvairdevādibhistāta praṇamatvamamuṃ harim |
varṇayaṃtu hariṃ vedā mamaite māmivājñayā || 16 ||
[Analyze grammar]

rāma uvāca |
ityuktvātha svayaṃ rudro'namadvai garuḍadhvajam |
viṣṇubhaktiprasannātmā varado bhaktavatsalaḥ || 17 ||
[Analyze grammar]

tato brahmādibhirdevaiḥ sarvarūpasuraistathā |
munisiddhādibhiścaivaṃ vaṃditobhūddharistadā || 18 ||
[Analyze grammar]

tato maheśo harayeśaṃsaddiviṣadāṃ tadā |
mahāvarān suprasanno dhṛtavānbhaktavatsalaḥ || 19 ||
[Analyze grammar]

maheśa uvāca |
tvaṃ kartā sarvalokānāṃ bhartā hartā madājñayā |
dātā dharmārthakāmānāṃ śāstā durnayakāriṇām || 20 ||
[Analyze grammar]

jagadīśo jagatpūjyo mahābalaparākramaḥ |
ajeyastvaṃ raṇe kvāpi mamāpi hi bhaviṣyasi || 21 ||
[Analyze grammar]

śaktitrayaṃ gṛhāṇa tvamicchādi prāpitaṃ mayā |
nānālīlāprabhāvatvaṃ svataṃtratvaṃ bhavatraye || 22 ||
[Analyze grammar]

tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ |
tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam || 23 ||
[Analyze grammar]

māyāṃ cāpi gṛhāṇemāṃ duḥpraṇodyāṃ surādibhiḥ |
yayā saṃmohitaṃ viśvamacidrūpaṃ bhaviṣyati || 24 ||
[Analyze grammar]

mama bāhurmadīyastaṃ dakṣiṇo'sau vidhirhare |
asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi || 25 ||
[Analyze grammar]

hṛdayaṃ mama yo rudrassa evāhaṃ na saṃśayaḥ |
pūjyastava sadā sopi brahmādīnāmapi dhruvam || 26 ||
[Analyze grammar]

atra sthitvā jagatsarvaṃ pālaya tvaṃ viśeṣataḥ |
nānāvatārabhedaiśca sadā nānoti kartṛbhiḥ || 27 ||
[Analyze grammar]

mama loke tavedaṃ va sthānaṃ ca paramarddhimat |
goloka iti vikhyātaṃ bhaviṣyati mahojjvalam || 28 ||
[Analyze grammar]

bhaviṣyaṃti hare ye te'vatārā bhuvi rakṣakāḥ |
madbhaktāstān dhruvaṃ drakṣye prītānatha nijādvarāta || 29 ||
[Analyze grammar]

rāma uvāca |
akhaṃḍaiśvaryamāsādya hareritthaṃ harassvayam |
kailāse svagaṇaistasmin svairaṃ krīḍatyumāpatiḥ || 30 ||
[Analyze grammar]

tadāprabhṛti lakṣmīśo gopaveṣobhavattathā |
ayāsīttatra suprītyā gopagopogavāṃ patiḥ || 31 ||
[Analyze grammar]

sopi viṣṇuḥ prasannātmā jugopa nikhilaṃ jagat |
nānāvatārassaṃdhartā vanakartā śivājñayā || 32 ||
[Analyze grammar]

idānīṃ sa caturddhātrāvātaracchaṃkarājñayā |
rāmohaṃ tatra bharato lakṣmaṇaśśatruheti ca || 33 ||
[Analyze grammar]

atha pitrājñayā devi sasītālakṣmaṇassati |
āgatohaṃ vane cādya duḥkhitau daivato 'bhavam || 34 ||
[Analyze grammar]

niśācareṇa me jāyā hṛtā sīteti kenacit |
anveṣyāmi priyāṃ cātra virahī baṃdhunā vane || 35 ||
[Analyze grammar]

darśanaṃ te yadi prāptaṃ sarvathā kuśalaṃ mama |
bhaviṣyati na saṃdeho mātaste kṛpayā sati || 36 ||
[Analyze grammar]

sītāprāptivaro devi bhaviṣyati na saṃśayaḥ |
taṃ hatvā duḥkhadaṃ pāpaṃ rākṣasaṃ tvadanugrahāt || 37 ||
[Analyze grammar]

mahadbhāgyaṃ mamādyaiva yadyakārṣṭāṃ kṛpāṃ yuvām |
yasmin sakaruṇau syātāṃ sa dhanyaḥ puruṣo varaḥ || 38 ||
[Analyze grammar]

itthamābhāṣya bahudhā supraṇamya satīṃ śivām |
tadājñayā vane tasmin vicacāra raghūdvahaḥ || 39 ||
[Analyze grammar]

athākarṇya satī vākyaṃ rāmasya prayatātmanaḥ |
hṛṣṭābhūtsā praśaṃsantī śivabhaktirataṃ hṛdi || 40 ||
[Analyze grammar]

smṛtvā svakarma manasākārṣīcchokaṃ suvistaram |
pratyāgacchadudāsīnā vivarṇā śivasannidhau || 41 ||
[Analyze grammar]

aciṃtayatpathi sā devī saṃcalaṃtī punaḥ punaḥ |
nāṃgīkṛtaṃ śivoktaṃ me rāmaṃ prati kudhīḥ kṛtā || 42 ||
[Analyze grammar]

kimuttaramahaṃ dāsye gatvā śaṃkarasannidhau |
iti saṃciṃtya bahudhā paścāttāpo'bhavattadā || 43 ||
[Analyze grammar]

gatvā śaṃbhusamīpaṃ ca praṇanāma śivaṃ hṛdā |
viṣaṇṇavadanā śokavyākulā vigataprabhā || 44 ||
[Analyze grammar]

atha tāṃ duḥkhitāṃ dṛṣṭvā papraccha kuśalaṃ haraḥ |
provāca vacanaṃ prītyā tatparīkṣā kṛtā katham || 45 ||
[Analyze grammar]

śrutvā śivavaco nāhaṃ kimapi praṇatānanā |
satī śokaviṣaṇṇā sā tasthau tatra samīpataḥ || 46 ||
[Analyze grammar]

atha dhyātvā maheśastu bubodha caritaṃ hṛdā |
dakṣajāyā mahāyogī nānālīlā viśāradaḥ || 47 ||
[Analyze grammar]

sasmāra svapaṇaṃ pūrvaṃ yatkṛtaṃ harikopataḥ |
tatprārthitotha rudrosau maryādā pratipālakaḥ || 48 ||
[Analyze grammar]

viṣādobhūtprabhostatra manasyevamuvāca ha |
dharmavaktā dharmakarttā dharmāvanakarassadā || 49 ||
[Analyze grammar]

śiva uvāca |
kuryāṃ ceddakṣajāyāṃ hi snehaṃ pūrvaṃ yathā mahān |
naśyenmama paṇaḥ śuddho lokalīlānusāriṇaḥ || 50 ||
[Analyze grammar]

brahmovāca |
itthaṃ vicārya bahudhā hṛdā tāmatyajatsatīm |
paṇaṃ na nāśayāmāsa vedadharmaprapālakaḥ || 51 ||
[Analyze grammar]

tato vihāya manasā satīṃ tāṃ parameśvaraḥ |
jagāma svagiri bhedaṃ jagāvaddhā sa hi prabhuḥ || 52 ||
[Analyze grammar]

calaṃtaṃ pathi taṃ vyomavāṇyuvāca maheśvaram |
sarvān saṃśrāvayan tatra dakṣajāṃ ca viśeṣataḥ || 53 ||
[Analyze grammar]

vyomavāṇyuvāca |
dhanyastvaṃ parameśāna tvattsamodya tathā paṇaḥ |
na kopyanyastrilokesmin mahāyogī mahāprabhuḥ || 54 ||
[Analyze grammar]

brahmovāca |
śrutvā vyomavaco devī śivaṃ papraccha viprabhā |
kaṃ paṇaṃ kṛtavānnātha brūhi me parameśvara || 55 ||
[Analyze grammar]

iti pṛṣṭopi giriśassatyā hitakaraḥ prabhuḥ |
nodvāhe svapaṇaṃ tasyai kaharyagre'karotpurā || 56 ||
[Analyze grammar]

tadā satī śivaṃ dhyātvā svapatiṃ prāṇavallabham |
sarvaṃ bubodha hetuṃ taṃ priyatyāgamayaṃ mune || 57 ||
[Analyze grammar]

tato'tīva śuśocāśu budhvā sā tyāgamātmanaḥ |
śaṃbhunā dakṣajā tasmānniśvasaṃtī muhurmuhuḥ || 58 ||
[Analyze grammar]

śivastasyāḥ samājñāya guptaṃ cakre manobhavam |
satye paṇaṃ svakīyaṃ hi kathā bahvīrvadanprabhuḥ || 59 ||
[Analyze grammar]

satyā prāpa sa kailāsaṃ kathayan vividhāḥ kathā |
vare sthitvā nijaṃ rūpaṃ dadhau yogī samādhibhṛt || 60 ||
[Analyze grammar]

tatra tasthau satī dhāmni mahāviṣaṇṇamānasā |
na bubodha caritraṃ tatkaścicca śivayormune || 61 ||
[Analyze grammar]

mahānkālo vyatīyāya tayoritthaṃ mahāmune |
svopāttadehayoḥ prabhvorlokalīlānusāriṇoḥ || 62 ||
[Analyze grammar]

dhyānaṃ tatyāja giriśastatassa paramārtihṛt |
tajjñātvā jagadaṃbā hi satī tatrājagāma sā || 63 ||
[Analyze grammar]

nanāmātha śivaṃ devī hṛdayena vidūyatā |
āsanaṃ dattavāñśaṃbhuḥ svasanmukha udāradhīḥ || 64 ||
[Analyze grammar]

kathayāmāsa suprītyā kathā bahvīrmanoramāḥ |
niśśokā kṛtavānsadyo līlāṃ kṛtvā ca tādṛśīm || 65 ||
[Analyze grammar]

pūrvavatsā sukhaṃ lebhe tatyāja svapaṇaṃ na saḥ |
netyāścaryaṃ śive tāta maṃtavyaṃ parameśvare || 66 ||
[Analyze grammar]

itthaṃ śivāśivakathāṃ vadanti munayo mune |
kila kecidavidvāṃso viyogaśca kathaṃ tayoḥ || 67 ||
[Analyze grammar]

śivāśivacaritraṃ ko jānāti paramārthataḥ |
svecchayā krīḍatasto hi caritaṃ kurutassadā || 68 ||
[Analyze grammar]

vāgarthāviva saṃpṛktau sadā khalu satīśivau |
tayorviyogassaṃbhāvyassaṃbhavedicchayā tayoḥ || 69 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ddvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīviyogo nāma paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: