Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
evaṃ kṛtvā vihāraṃ vai śaṃkareṇa ca sā satī |
saṃtuṣṭā sābhavaccāti virāgā samajāyata || 1 ||
[Analyze grammar]

ekasmindivase devī satī rahasi saṃgatā |
śivaṃ praṇamya sadbhaktyā nyasyoccaiḥ sukṛtāṃjaliḥ || 2 ||
[Analyze grammar]

suprasannaṃ prabhuṃ natvā sā dakṣatanayā satī |
uvāca sāṃjalirbhaktyā vinayāvanatā tataḥ || 3 ||
[Analyze grammar]

satyuvāca |
devadeva mahādeva karuṇā sāgara prabho |
dīnoddhara mahāyogin kṛpāṃ kuru mamopari || 4 ||
[Analyze grammar]

tvaṃ paraḥ puruṣassvāmī rajassattvatamaḥ paraḥ |
nirguṇassaguṇassākṣī nirvikārī mahāprabhuḥ || 5 ||
[Analyze grammar]

dhanyāhaṃ te priyā jātā kāminī suvihāriṇī |
jātastvaṃ me patissvāminbhaktivātsalyato hara || 6 ||
[Analyze grammar]

kṛto bahusamā nātha vihāraḥ paramastvayā |
saṃtuṣṭāhaṃ maheśāna nivṛttaṃ me manastataḥ || 7 ||
[Analyze grammar]

jñātumicchāmi deveśa paraṃ tattvaṃ sukhāvaham |
yaṃ na saṃsāraduḥkhādvai tarejjīvoṃjasā hara || 8 ||
[Analyze grammar]

yatkṛtvā viṣayī jīvassa labhetparamaṃ padam |
saṃsārī na bhavennātha tattvaṃ vada kṛpāṃ kuru || 9 ||
[Analyze grammar]

brahmovāca |
ityapṛcchatsma sadbhaktyā śaṃkaraṃ sā satī mune |
ādiśaktirmaheśānī jīvoddhārāya kevalam || 10 ||
[Analyze grammar]

ākarṇya tacchivaḥ svāmī svecchayopāttavigrahaḥ |
avocatparamaprītassatīṃ yogaviraktadhīḥ || 11 ||
[Analyze grammar]

|| śiva uvāca |
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari |
paraṃ tattvaṃ tadevānuśayī mukto bhavedyataḥ || 12 ||
[Analyze grammar]

paratattvaṃ vijānīhi vijñānaṃ parameśvarī |
dvitīyaṃ smaraṇaṃ yatra nāhaṃ brahmeti śuddhadhīḥ || 13 ||
[Analyze grammar]

taddurlabhaṃ trilokesmiṃstajjñātā viralaḥ priye |
yādṛśo yassadāsohaṃ brahmasākṣātparātparaḥ || 14 ||
[Analyze grammar]

tanmātā mama bhaktiśca bhuktimuktiphalapradā |
sulabhā matprasādāddhi navadhā sā prakīrtitā || 15 ||
[Analyze grammar]

bhaktau jñāne na bhedo hi tatkartussarvadā sukham |
vijñānaṃ na bhavatyeva sati bhaktivirodhinaḥ || 16 ||
[Analyze grammar]

bhaktyā hīnassadāhaṃ vai tatprabhāvādgṛheṣvapi |
nīcānāṃ jātihīnānāṃ yāmi devi na saṃśayaḥ || 17 ||
[Analyze grammar]

sā bhaktirdvividhā devi saguṇā nirguṇā matā |
vaidhī svābhāvikī yā yā varā sā tvavarā smṛtā || 18 ||
[Analyze grammar]

naiṣṭhikyā naiṣṭhikī bhedāddvividhe dvividhe hi te |
ṣaḍvidhā naiṣṭhikī jñeyā dvitīyaikavidhā smṛtā || 19 ||
[Analyze grammar]

vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ |
tayorbahuvidhatvācca tattvaṃ tvanyatra varṇitam || 20 ||
[Analyze grammar]

te navāṃge ubhe jñeye varṇite munibhiḥ priye |
varṇayāmi navāṃgāni premataḥ śṛṇu dakṣaje || 21 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ tathā |
dāsyaṃ tathārcanaṃ devi vaṃdanaṃ mama sarvadā || 22 ||
[Analyze grammar]

sakhyamātmārpaṇaṃ ceti navāṃgāni vidurbudhāḥ |
upāṃgāni śive tasyā bahūni kathitāni vai || 23 ||
[Analyze grammar]

śṛṇu devi navāṃgānāṃ lakṣaṇāni pṛthakpṛthak |
mama bhaktermano dattvā bhakti muktipradāni hi || 24 ||
[Analyze grammar]

kathādernityasammānaṃ kurvandehādibhirmudā |
sthirāsanena tatpānaṃ yattacchravaṇamucyate || 25 ||
[Analyze grammar]

hṛdākāśena saṃpaśyañ janmakarmāṇi vai mama |
prītyācoccāraṇaṃ teṣāmetatkīrtanamucyate || 26 ||
[Analyze grammar]

vyāpakaṃ devi māṃ dṛṣṭvā nityaṃ sarvatra sarvadā |
nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 27 ||
[Analyze grammar]

aruṇodayamārabhya sevākāleṃcitā hṛdā |
nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 28 ||
[Analyze grammar]

sadā sevyānukūlyena sevanaṃ taddhi gogaṇaiḥ |
hṛdayāmṛtabhogena priyaṃ dāsyamudāhṛtam || 29 ||
[Analyze grammar]

sadā bhṛtyānukūlyena vidhinā me parātmane |
arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam || 30 ||
[Analyze grammar]

maṃtroccāraṇadhyānābhyāṃ manasā vacasā kramāt |
yadaṣṭāṃgena bhūsparśaṃ tadvai vaṃdanamucyate || 31 ||
[Analyze grammar]

maṃgalāmaṃgalaṃ yadyatkarotītīśvaro hi me |
sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyalakṣaṇam || 32 ||
[Analyze grammar]

kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam |
nirvāhāya ca śūnyatvaṃ yattadātmasamarpaṇam || 33 ||
[Analyze grammar]

navāṃgānīti madbhakterbhuktimuktipradāni ca |
mama priyāṇi cātīva jñānotpattikarāṇi ca || 34 ||
[Analyze grammar]

upāṃgāni ca madbhakterbahūni kathitāni vai |
bilvādisevanādīni samū hyāni vicārataḥ || 35 ||
[Analyze grammar]

itthaṃ sāṃgopāṃgabhaktirmama sarvottamā priye |
jñānavairāgyajananī muktidāsī virājate || 36 ||
[Analyze grammar]

sarvakarmaphalotpattissarvadā tvatsamapriyā |
yaccitte sā sthitā nityaṃ sarvadā soti matpriyaḥ || 37 ||
[Analyze grammar]

trailokye bhaktisadṛśaḥ paṃthā nāsti sukhāvahaḥ |
caturyugeṣu deveśi kalau tu suviśeṣataḥ || 38 ||
[Analyze grammar]

kalau tu jñānavairāgo vṛddharūpau nirutsavau |
grāhakābhāvato devi jātau jarjara tāmati || 39 ||
[Analyze grammar]

kalau pratyakṣaphaladā bhaktissarvayugeṣvapi |
tatprabhāvādahaṃ nityaṃ tadvaśo nātra saṃśayaḥ || 40 ||
[Analyze grammar]

yo bhaktimānpumāṃlloke sadāhaṃ tatsahāyakṛt |
vighnahartā ripustasya daṃḍyo nātra ca saṃśayaḥ || 41 ||
[Analyze grammar]

bhaktahetorahaṃ devi kālaṃ krodhapariplutaḥ |
adahaṃ vahninā netrabhavena nijarakṣakaḥ || 42 ||
[Analyze grammar]

bhaktahetorahaṃ devi ravyuparyabhavaṃ kila |
atikrodhānvitaḥ śūlaṃ gṛhītvā'nvajayaṃ purā || 43 ||
[Analyze grammar]

bhaktahetorahaṃ devi rāvaṇaṃ sagaṇaṃ krudhā |
tyajati sma kṛto naiva pakṣapāto hi tasya vai || 44 ||
[Analyze grammar]

bhaktahetorahaṃ devi vyāsaṃ hi kumatigraham |
kāśyā nyasārayat krodhāddaṇḍayitvā ca naṃdinā || 45 ||
[Analyze grammar]

kiṃ bahūktena deveśi bhaktyādhīnassadā hyaham |
tatkartuṃ puruṣasyātivaśago nātra saṃśayaḥ || 46 ||
[Analyze grammar]

brahmovāca |
itthamākarṇya bhaktestu mahattvaṃ dakṣajā satī |
jaharṣātīva manasi praṇanāma śivaṃ mudā || 47 ||
[Analyze grammar]

punaḥ papraccha sadbhaktyā tatkāṇḍaviṣayaṃ mune |
śāstraṃ sukhakaraṃ loke jīvoddhāraparāyaṇam || 48 ||
[Analyze grammar]

sayaṃtramaṃtraśāstraṃ ca tanmāhātmyaṃ viśeṣataḥ |
anyāni dharmavastūni jīvoddhārakarāṇi hi || 49 ||
[Analyze grammar]

śaṃkaropi tadākarṇya satīṃ praśnaṃ prahṛṣṭadhīḥ |
varṇayāmāsa suprītyā jīvoddhārāya kṛtsnaśaḥ || 50 ||
[Analyze grammar]

tatra śāstraṃ sayaṃtraṃ hi sapaṃcāṅgaṃ maheśvaraḥ |
babhāṣe mahimānaṃ ca tattaddaivavarasya vai || 51 ||
[Analyze grammar]

setihāsakathaṃ teṣāṃ bhaktamāhātmyameva ca |
savarṇāśramadharmāṃśca nṛpadharmān munīśvara || 52 ||
[Analyze grammar]

sutastrīdharmamāhātmyaṃ varṇāśramamanaśvaram |
vaidyaśāstraṃ tathā jyotiśśāstraṃ jīvasukhāvaham || 53 ||
[Analyze grammar]

sāmudrikaṃ paraṃ śāstramanyacchāstrāṇi bhūriśaḥ |
kṛpāṃ kṛtvā mahe śāno varṇayāmāsa tattvataḥ || 54 ||
[Analyze grammar]

itthaṃ trilokasukhadau sarvajñau ca satīśivau |
lokopakārakaraṇadhṛtasadguṇavigrahau || 55 ||
[Analyze grammar]

cikrīḍāte bahuvidhe kailāse himavadgirau |
anyasthaleṣu ca tadā parabrahmasvarūpiṇau || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: