Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
śrutvā tathā sa vṛttāṃtaṃ prāktanaṃ svaṃ viniṃdya ca |
kāṃciddiśaṃ samālokya niryayau dīkṣitāṃgajaḥ || 1 ||
[Analyze grammar]

kiyacciraṃ tato gatvā yajñadattātmajassa hi |
duṣṭo guṇanidhistasthau gatotsāho visarjitaḥ || 2 ||
[Analyze grammar]

ciṃtāmavāpa mahatīṃ kva yāmi karavāṇi kim |
nāhamabhyastavidyo'smi na caivātidhano'smyaham || 3 ||
[Analyze grammar]

deśāṃtare yasya dhanaṃ sa sadyassukhamedhate |
bhayamasti dhane caurātsa vighnassarvatobhavaḥ || 4 ||
[Analyze grammar]

yājakasya kule janma kathaṃ me vyasanaṃ mahat |
aho balīyānhi vidhirbhāvikarmānusaṃdhayet || 5 ||
[Analyze grammar]

bhikṣitunnādhigacchāmi na me paricitiḥ kvacit |
na ca pārśve dhanaṃ kiñcitkimatra śaraṇaṃ bhavet || 6 ||
[Analyze grammar]

sadānabhyudite bhānau prasūrme miṣṭabhojanam |
dadyādadyātra kaṃ yāce na ceha jananī mama || 7 ||
[Analyze grammar]

brahmovāca |
iti ciṃtayatastasya bahuśastatra nārada |
ati dīnaṃ tarormūle bhānurastācalaṃ gataḥ || 8 ||
[Analyze grammar]

etasminneva samaye kaścinmāheśvaro naraḥ |
sahopahārānādāya nagarādbahirabhyagāt || 9 ||
[Analyze grammar]

nānāvidhānmahādivyānsvajanaiḥ parivāritaḥ |
samabhyarcitumīśānaṃ śivarātrāvupoṣitaḥ || 10 ||
[Analyze grammar]

śivālayaṃ praviśyātha sa bhaktaśśivasaktadhīḥ |
yathocitaṃ sucittena pūjayāmāsa śaṃkaram || 11 ||
[Analyze grammar]

pakvānnagaṃdhamāghrāya yajñadattātmajo dvijaḥ |
pitṛtyakto mātṛhīnaḥ kṣudhitaḥ sa tamanvagāt || 12 ||
[Analyze grammar]

idamannaṃ mayā grāhyaṃ śivāyopakṛtaṃ niśi |
supte śaivajane daivātsarvasminvividhaṃ mahat || 13 ||
[Analyze grammar]

ityāśāmavalambyātha dvāri śaṃbhorupāviśat |
dadarśa ca mahāpūjāṃ tena bhaktena nirmitām || 14 ||
[Analyze grammar]

vidhāya nṛtyagītādi bhaktāssuptāḥ kṣaṇe yadā |
naivedyaṃ sa tadādātuṃ bhargāgāraṃ viveśa ha || 15 ||
[Analyze grammar]

dīpaṃ maṃdaprabhaṃ dṛṣṭvā pakvānnavīkṣaṇāya saḥ |
nijacailāṃjalādvartiṃ kṛtvā dīpaṃ prakāśya ca || 16 ||
[Analyze grammar]

yajñadattātmajasso'tha śivanaivedyamādarāt |
jagrāha sahasā prītyā pakvānna vahuśastataḥ || 17 ||
[Analyze grammar]

tataḥ pakvānnamādāya tvaritaṃ gacchato bahiḥ |
tasya pādatalāghātātprasuptaḥ kopyabudhyata || 18 ||
[Analyze grammar]

ko'yaṃ ko'yaṃ tvarāpanno gṛhyatāṃ gṛhyatā masau |
iti cukrośa sa jano girā bhayamahoccayā || 19 ||
[Analyze grammar]

yāvadbhayātsamāgatya tāvatsa purarakṣakaiḥ |
palāyamāno nihataḥ kṣaṇādaṃdhatvamāgataḥ || 20 ||
[Analyze grammar]

abhakṣayacca naivedyaṃ yajñadattātmajo mune |
śivānugrahato nūnaṃ bhāvipuṇyabalānna saḥ || 21 ||
[Analyze grammar]

atha baddhassamāgatya pāśamudgarapāṇibhiḥ |
ninīṣubhiḥ saṃyamanīṃ yāmyaissa vikaṭairbhaṭaiḥ || 22 ||
[Analyze grammar]

tāvatpāriṣadāḥ prāptāḥ kiṃki ṇījālamālinaḥ |
divyaṃ vimānamādāya taṃ netuṃ śūlapāṇayaḥ || 23 ||
[Analyze grammar]

śivagaṇā ūcuḥ |
muṃcatainaṃ dvijaṃ yāmyā gaṇāḥ parama dhārmikam |
daṇḍayogyo na vipro'sau dagdhasarvāghasaṃcayaḥ || 24 ||
[Analyze grammar]

ityākarṇya vacaste hi yamarājagaṇāstataḥ |
mahādevagaṇānāhurbabhūvuścakitā bhṛśam || 25 ||
[Analyze grammar]

śaṃbhorgaṇānathālokya bhītaistairyamakiṃkaraiḥ |
avādi praṇatairitthaṃ durvṛtto'yaṃ gaṇā dvijaḥ || 26 ||
[Analyze grammar]

yamagaṇā ūcuḥ |
kulācāraṃ pratīryyaiṣa pitrorvākyaparāṅmukhaḥ |
satyaśaucaparibhraṣṭassaṃdhyāsnānavivarjitaḥ || 27 ||
[Analyze grammar]

āstāṃ dūresya karmānyacchivanirmālyalaṃghakaḥ |
pratyakṣato'tra vīkṣadhvamaspṛśyo'yaṃ bhavādṛśām || 28 ||
[Analyze grammar]

śivanirmālyabhoktāraśśivanirmmālyalaṃghakāḥ |
śivanirmālyadātāraḥ sparśasteṣāṃ hyapuṇyakṛt || 29 ||
[Analyze grammar]

viṣamālokya vā peyaṃ śreyo vā sparśanaṃ param |
sevitavyaṃ śivasvaṃ na prāṇaḥ kaṇṭhagatairapi || 30 ||
[Analyze grammar]

yūyaṃ pramāṇaṃ dharmeṣu yathā na ca tathā vayam |
asti ceddharmaleśosya gaṇāstaṃ śṛṇumo vayam || 31 ||
[Analyze grammar]

itthaṃ tadvākyamākarṇya yāmānāṃ śivakiṃkarāḥ |
smṛtvā śivapadāmbhojaṃ procuḥ pāriṣadāstu tān || 32 ||
[Analyze grammar]

śivakiṃkarā ūcuḥ |
kiṃkarāśśivadharmā ye sūkṣmāste tu bhavādṛśaiḥ |
sthūlalakṣyaiḥ kathaṃ lakṣyā lakṣyā ye sūkṣmadṛṣṭibhiḥ || 33 ||
[Analyze grammar]

anenānenasā karma yatkṛtaṃ śṛṇuteha tat |
yajñadattātmajenātha sāvadhānatayā gaṇāḥ || 34 ||
[Analyze grammar]

pataṃtī liṃgaśirasi dīpacchāyā nivāritā |
svacailāṃcalato'nena dattvā dīpadaśāṃ niśi || 39 ||
[Analyze grammar]

aparopi paro dharmo jātastatrāsya kiṃkaraḥ |
śṛṇvataḥ śivanāmāni prasaṃgādapi gṛhṇatām || 36 ||
[Analyze grammar]

bhaktena vidhinā pūjā kriyamāṇā nirīkṣitā |
upoṣitena bhūtāyāmanenāsthitacetasā || 37 ||
[Analyze grammar]

śivalokamayaṃ hyadya gaṃtāsmābhissahaiva tu |
kaṃcitkālaṃ mahābhogānkariṣyati śivānugaḥ || 38 ||
[Analyze grammar]

kaliṃgarājo bhavitā tato nirdhūtakalmaṣaḥ |
eṣa dvijavaro nūnaṃ śivapriyataro yataḥ || 39 ||
[Analyze grammar]

anyatkiṃcinna vaktavyaṃ yūyaṃ yāta yathāgatam |
yamadūtāssvalokaṃ tu suprasannena cetasā || 40 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacasteṣāṃ yamadūtā munīśvara |
yathāgataṃ yayussarve yamalokaṃ parāṅmukhāḥ || 41 ||
[Analyze grammar]

sarvaṃ nivedayāmāsuśśamanāya gaṇā mune |
tadvṛttamāditaḥ proktaṃ śaṃbhudūtaiśca dharmataḥ || 42 ||
[Analyze grammar]

|| dharmarāja uvāca |
sarve śṛṇuta madvākyaṃ sāvadhānatayā gaṇāḥ |
tadeva prītyā kuruta macchāsanapurassaram || 43 ||
[Analyze grammar]

ye tripuṇḍradharā loke vibhūtyā sitayā gaṇāḥ |
te sarve parihartavyā nānetavyāḥ kadācana || 44 ||
[Analyze grammar]

uddhūlanakarā ye hi vibhūtyā sitayā gaṇāḥ |
te sarve parihartavyā nānetavyāḥ kadācana || 45 ||
[Analyze grammar]

śivaveṣatayā loke yena kenāpi hetunā |
te sarve parihartavyā nānetavyāḥ kadācana || 46 ||
[Analyze grammar]

ye rudrākṣadharā loke jaṭādhāriṇa eva ye |
te save parihartavyā nānetavyāḥ kadācana || 47 ||
[Analyze grammar]

upajīvanahetośca śivaveṣadharā hi ye |
te sarve parihartavyā nānetavyāḥ kadācana || 48 ||
[Analyze grammar]

daṃbhenāpi cchalenāpi śivaveṣadharā hi ye |
te sarve parihartavyā nānetavyāḥ kadācana || 49 ||
[Analyze grammar]

evamājñāpayāmāsa sa yamo nija kiṃkarān |
tatheti matvā te sarve tūṣṇīmāsañchucismitāḥ || 50 ||
[Analyze grammar]

|| brahmovāca |
pārṣadairyamadūtebhyo mocitastviti sa dvijaḥ |
śivalokaṃ jagāmāśu tairgaṇaiśśucimānasaḥ || 51 ||
[Analyze grammar]

tatra bhuktvākhilānbhogānsaṃsevya ca śivāśivau |
ariṃdamasya tanayaḥ kaliṃgādhipaterabhūt || 52 ||
[Analyze grammar]

dama ityabhidhāno'bhūcchivasevāparāyaṇaḥ |
bālo'pi śiśubhiḥ sākaṃ śivabhaktiṃ cakāra saḥ || 53 ||
[Analyze grammar]

kramādrājyamavāpātha pitaryuparate yuvā |
prītyā pravartayāmāsa śivadharmāṃśca sarvaśaḥ || 54 ||
[Analyze grammar]

nānyaṃ dharmaṃ sa jānāti durdamo bhūpatirdamaḥ |
śivālayeṣu sarveṣu dīpadānādṛte dvijaḥ || 55 ||
[Analyze grammar]

grāmādhīśānsamāhūya sarvānsa viṣayasthitān |
itthamājñāpayāmāsa dīpā deyāśśivālaye || 56 ||
[Analyze grammar]

anyathā satyamevedaṃ sa me daṇḍyo bhaviṣyati |
dīpa dānācchivastuṣṭo bhavatīti śrutīritam || 57 ||
[Analyze grammar]

yasyayasyābhito grāmaṃ yāvataśca śivālayāḥ |
tatratatra sadā dīpo dyotanīyo'vicāritam || 58 ||
[Analyze grammar]

mamājñābhaṃgadoṣeṇa śiraśchetsyāmyasaṃśayam |
iti tadbhayato dīpā dīptāḥ pratiśivālayam || 59 ||
[Analyze grammar]

anenaiva sa dharmeṇa yāvajjīvaṃ damo nṛpaḥ |
dharmarddhiṃ mahatīṃ prāpya kāladharmavaśaṃ gataḥ || 60 ||
[Analyze grammar]

sa dīpavāsanāyogādbahūndīpānpradīpya vai |
alakāyāḥ patirabhūdratnadīpaśikhāśrayaḥ || 61 ||
[Analyze grammar]

evaṃ phalati kālena śive'lpamapi yatkṛtam |
iti jñātvā śive kāryaṃ bhajanaṃ susukhārthibhiḥ || 62 ||
[Analyze grammar]

kva sa dīkṣitadāyādaḥ sarvadharmāratiḥ sadā |
śivālaye daivayogādyātaścorayituṃ vasu |
svārthadīpadaśodyotaliṃgamaulitamoharaḥ || 63 ||
[Analyze grammar]

kaliṃgaviṣaye rājyaṃ prāpto dharmaratiṃ sadā |
śivālaye samuddīpya dīpānprāgvāsanodayāt || 64 ||
[Analyze grammar]

kaiṣā dikpālapadavī munīśvara vilokaya |
manuṣyadharmiṇānena sāṃprataṃ yeha bhujyate || 65 ||
[Analyze grammar]

iti proktaṃ guṇanidheryajñadattātmajasya hi |
caritaṃ śivasaṃtoṣaṃ śṛṇvatāṃ sarvakāmadam || 66 ||
[Analyze grammar]

sarvadevaśivenāsau sakhitvaṃ ca yatheyivān |
tadapyekamanā bhūtvā śṛṇu tāta bravīmi te || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyu pākhyāne kailāśagamanopākhyāne guṇanidhisadgativarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: