Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ |
punaḥ papraccha taṃ natvā vinayena munīśvarāḥ || 1 ||
[Analyze grammar]

nārada uvāca |
kadāgato hi kailāsaṃ śaṃkaro bhaktavatsalaḥ |
kva vā sakhitvaṃ tasyāsītkubereṇa mahātmanā || 2 ||
[Analyze grammar]

kiṃ cakāra harastatra paripūrṇaḥ śivākṛtiḥ |
etatsarvaṃ samācakṣva paraṃ kautūhalaṃ mama || 3 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada vakṣyāmi caritaṃ śaśimaulinaḥ |
yathā jagāma kailāsaṃ sakhitvaṃ dhanadasya ca || 4 ||
[Analyze grammar]

asītkāṃpilyanagare somayājikulodbhavaḥ |
dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ || 5 ||
[Analyze grammar]

vedavedāṃgavitprājño vedāntādiṣu dakṣiṇaḥ |
rājamānyo'tha bahudhā vadānyaḥ kīrtibhājanaḥ || 6 ||
[Analyze grammar]

agniśuśrūṣaṇarato vedādhyayanatatparaḥ |
sundaro ramaṇīyāṃgaścandrabiṃbasamākṛtiḥ || 7 ||
[Analyze grammar]

āsīdguṇanidhirnāma dīkṣitasyāsya vai sutaḥ |
kṛtopanayanassoṣṭau vidyā jagrāha bhūriśaḥ |
atha pitrānabhijñāto yūtakarmarato'bhavat || 8 ||
[Analyze grammar]

ādāyādāya bahuśo dhanaṃ mātussakāśataḥ |
samadādyūtakārebhyo maitrīṃ taiśca cakāra saḥ || 9 ||
[Analyze grammar]

saṃtyaktabrāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ |
niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ || 10 ||
[Analyze grammar]

smṛtyācāravihīnastu gītavādyavinodabhāk |
naṭapākhaṃḍabhāṇḍaistu baddhapremaparaṃparaḥ || 11 ||
[Analyze grammar]

prerito'pi jananyā sa na yayau pituraṃtikam |
gṛhakāryāṃtaravyāpto dīkṣito dīkṣitāyinīm || 12 ||
[Analyze grammar]

yadā yadaiva tāṃ pṛcchedaye guṇanidhissutaḥ |
na dṛśyate mayā gehe kalyāṇi vidadhāti kim || 13 ||
[Analyze grammar]

tadā tadeti sā brūyādidānīṃ sa bahirgataḥ |
snātvā samarcya vai devānetāvaṃtamanehasam || 14 ||
[Analyze grammar]

adhītyādhyayanārthaṃ sa dvijairmitraissamaṃ yayau |
ekaputreti tanmātā pratārayati dīkṣitam || 15 ||
[Analyze grammar]

na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ |
sarvaṃ keśāṃtakarmāsya cakre varṣe'tha ṣoḍaśe || 16 ||
[Analyze grammar]

atho sa dīkṣito yajñadattaḥ putrasya tasya ca |
gṛhyoktena vidhānena pāṇigrāhamakārayam || 17 ||
[Analyze grammar]

pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu |
śāsti snehārdrahṛdayā hyupaveśya sma nārada || 1 ||
[Analyze grammar]

krodhanaste'sti tanaya sa mahātmā pitetyalam |
yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati || 19 ||
[Analyze grammar]

ācchādayāmi te nityaṃ pituragre kuceṣṭitam |
lokamānyo'sti te tātassadācārairna vai dhanaiḥ || 20 ||
[Analyze grammar]

brāhmaṇānāṃ dhanaṃ tāta sadvidyā sādhusaṃgamaḥ |
kimarthaṃ na karoṣi tvaṃ suruciṃ prītamānasaḥ || 21 ||
[Analyze grammar]

sacchrotriyāste'nūcānā dīkṣitāssomayājinaḥ |
iti rūḍhimiha prāptāstava pūrvapitāmahāḥ || 22 ||
[Analyze grammar]

tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava |
sadvidyāsu mano dhehi brāhmaṇācāramācara || 23 ||
[Analyze grammar]

tātānurūpo rūpeṇa yaśasā kulaśīlataḥ |
tato na trapase kinnastyaja durvṛttatāṃ svakām || 24 ||
[Analyze grammar]

ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī |
etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyuto bhava || 25 ||
[Analyze grammar]

śvaśuro'pi hi te mānyassarvatra guṇaśīlataḥ |
tato na trapase kinnastyaja durvṛttatāṃ suta || 26 ||
[Analyze grammar]

mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ |
tebhyo'pi na bibheṣi tvaṃ śuddho'syubhayavaṃśataḥ || 27 ||
[Analyze grammar]

paśyaitānprati veśmasthānbrāhmaṇānāṃ kumārakān |
gṛhe'pi śiṣyānpaśyaitānpituste vinayocitān || 28 ||
[Analyze grammar]

rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta |
śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati || 29 ||
[Analyze grammar]

bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ |
anaṃtaraṃ hariṣyaṃti yuktāṃ dīkṣitatāmiha || 30 ||
[Analyze grammar]

sarvepyākṣārayiṣyaṃti tava tātaṃ ca māmapi |
mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti || 31 ||
[Analyze grammar]

pitāpi te na pāpīyāñchrutismṛtipathānugaḥ |
tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ || 32 ||
[Analyze grammar]

na cartusnātayayāpīha mukhaṃ duṣṭasya vīkṣitam |
aho balīyānsa vidhiryena jāto bhavāniti || 33 ||
[Analyze grammar]

pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmatiḥ || |
na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ || 34 ||
[Analyze grammar]

mṛgayāmadyapaiśunyānṛtacauryadurodaraiḥ |
sa vāradārairvyasanairebhiḥ ko'tra na khaṃḍitaḥ || 35 ||
[Analyze grammar]

yadyanmadhyagṛhe paśyettattannītvā sudurmatiḥ |
arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam || 36 ||
[Analyze grammar]

nyastāṃ ratnamayīṃ gehe karasya piturūrmikām |
corayitvaikadādāya durodarakare'rpayat || 37 ||
[Analyze grammar]

dīkṣitena parijñāto daivāddyūtakṛtaḥ kare |
uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā || 38 ||
[Analyze grammar]

pṛṣṭastenātha nirbaṃdhādasakṛttamuvāca saḥ |
māmākṣipasi viproccaiḥ kiṃ mayā cauryakarmaṇā || 39 ||
[Analyze grammar]

labdhā mudrā tvadīyena putreṇaiva samarpitā |
mama māturhi pūrvedyurjitvā nīto hi śāṭakaḥ || 40 ||
[Analyze grammar]

na kevalaṃ mamaivaitadaṃgulīyaṃ samarpitam |
anyeṣāṃ dyūtakartṝṇāṃ bhūri tenārpitaṃ vasu || 41 ||
[Analyze grammar]

ratnakupyadukūlāni śṛṃgāraprabhṛtīni ca |
bhājanāni vicitrāṇi kāṃsyatāmramayāni ca || 42 ||
[Analyze grammar]

nagnīkṛtya pratidinaṃ badhyate dyūtakāribhiḥ |
na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale || 43 ||
[Analyze grammar]

adyāvadhi tvayā vipra durodara śiromaṇiḥ |
kathaṃ nājñāyi tanayo'vinayānayakovidaḥ || 44 ||
[Analyze grammar]

iti śrutvā trapābhāravinamratarakaṃdharaḥ |
prāvṛtya vāsasā mauliṃ prāviśannijamandiram || 45 ||
[Analyze grammar]

mahāpativratāmasya patnī provāca tāmatha |
sa dīkṣito yajñadattaḥ śrautakarmaparāyaṇaḥ || 46 ||
[Analyze grammar]

yajñadatta uvāca |
dīkṣitāyani kutrāsti dhūrte guṇanidhissutaḥ |
atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā || 47 ||
[Analyze grammar]

aṃgodvartanakāle yā tvayā me'ṅgulito hṛtā |
sā tvaṃ ratnamayī śīghraṃ tāmānīya prayaccha me || 48 ||
[Analyze grammar]

iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī |
provāca snānamadhyāhnīṃ kriyāṃ niṣpādayatyatha || 49 ||
[Analyze grammar]

vyagrāsmi devapūjārthamupahārādikarmaṇi |
samayo'yamatikrāmedatithīnāṃ priyātithe || 50 ||
[Analyze grammar]

idānīmeva pakvānnakāraṇavyagrayā mayā |
sthāpitā bhājane kvāpi vismṛteti na vedmyaham || 51 ||
[Analyze grammar]

dīkṣita uvāca |
haṃ he'satputrajanani nityaṃ satyaprabhāṣiṇi |
yadā yadā tvāṃ saṃpṛche tanayaḥ kva gatastviti || 52 ||
[Analyze grammar]

tadātadeti tvaṃ brūyānnathedānīṃ sa nirgataḥ |
adhītyādhyayanārthaṃ ca dvitrairmitraissayugbahiḥ || 53 ||
[Analyze grammar]

kutaste śāṭakaḥ patni māṃjiṣṭho yo mayārpitaḥ |
labhate yo'niśaṃ dhāmni tathyaṃ brūhi bhayaṃ tyaja || 54 ||
[Analyze grammar]

sāṃprataṃ nekṣyate so'pi bhṛṃgāro maṇimaṃḍitaḥ |
paṭṭasūtramayī sāpi tripaṭī yā mayārpitā || 55 ||
[Analyze grammar]

kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā |
nāgadaṃtamayī sā kva sukhakautuka maṃcikā || 56 ||
[Analyze grammar]

kva sā parvatadeśīyā candrakāṃtirivādbhutā |
dīpakavyagrahastāgrālaṃkṛtā śālabhañjikā || 57 ||
[Analyze grammar]

kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā |
tadābhyavahāriṣyehamupayaṃsyāmyahaṃ yadā || 58 ||
[Analyze grammar]

anapatyo'smi tenāhaṃ duṣṭena kuladūṣiṇā |
uttiṣṭhānaya pāthastvaṃ tasmai dadyāstilāṃjalim || 59 ||
[Analyze grammar]

aputratvaṃ varaṃ nṝṇāṃ kuputrātkulapāṃsanāt |
tyajedekaṃ kulasyārthe nītireṣā sanātanī || 60 ||
[Analyze grammar]

snātvā nityavidhiṃ kṛtvā tasminnevāhni kasyacit |
śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanonāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: