Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.1 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
pādme kalpe mama surā brahmaṇo mānasātsutāt |
pulastyādviśravā jajñe tasya vaiśravaṇassutaḥ || 1 ||
[Analyze grammar]

teneyamalakā bhuktā purī viśvakṛtā kṛtā |
ārādhya tryaṃbakaṃ devamatyugratapasā purā || 2 ||
[Analyze grammar]

vyatīte tatra kalpe vai pravṛtte meghavāhane |
yājñadattirasau śrīdastapastepe sudussaham || 3 ||
[Analyze grammar]

bhakti prabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ |
purā purāressaṃprāpya kāśikāṃ citprakāśikām || 4 ||
[Analyze grammar]

śivaikādaśamudbodhya cittaratnapradīpakaiḥ |
ananyabhaktisnehāḍhyastanmayo dhyānaniścalaḥ || 5 ||
[Analyze grammar]

śivaikyaṃ sumahāpātraṃ tapogniparibṛṃhitam |
kāmakrodhamahāvighnapataṃgāghāta varjitam || 6 ||
[Analyze grammar]

prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt |
saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam || 7 ||
[Analyze grammar]

tāvattatāpa sa tapastvagasthipariśeṣitam |
yāvadbabhūva tadvarṇaṃ varṣāṇāmayutaṃ śatam || 8 ||
[Analyze grammar]

tatassaha viśālākṣyā devo viśveśvararasvayam |
alakāpatimālokya prasannenāṃtarātmanā || 9 ||
[Analyze grammar]

liṃge manassamādhāya sthitaṃ sthāṇusvarūpiṇam |
uvāca varado'smīti tadācakṣvālakāpate || 10 ||
[Analyze grammar]

unmīlya nayane yāvatsa paśyati tapodhanaḥ |
tāvadudyatsahasrāṃśu sahasrādhikatejasam || 11 ||
[Analyze grammar]

puro dadarśa śrīkaṃṭhaṃ candracūḍamumādhavam |
tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane || 12 ||
[Analyze grammar]

uvāca devadeveśaṃ manorathapadātigam |
nijāṃghridarśane nātha dṛksāmarthyaṃ prayaccha me || 13 ||
[Analyze grammar]

ayameva varo nātha yattvaṃ sākṣānnirīkṣyase |
kimanyena vareṇeśa namaste śaśiśekhara || 14 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā devadeva umāpatiḥ |
dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam || 15 ||
[Analyze grammar]

prasārya nayane pūrvamumāmeva vyalokayat |
to'sau yājñadattistu tatsāmarthyamavāpya ca || 16 ||
[Analyze grammar]

śaṃbhossamīpe kā yoṣideṣā sarvāṃgasundarī |
anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam || 17 ||
[Analyze grammar]

aho rūpamaho prema saubhāgyaṃ śrīraho bhṛśam |
ityavādīdasau putro muhurmuhuratīva hi || 18 ||
[Analyze grammar]

krūra dṛgvīkṣate yāvatpunaḥpunaridaṃ vadan |
tāvatpusphoṭa tannetraṃ vārāṃ vāmāvilokanāt || 19 ||
[Analyze grammar]

atha devyabravīddeva kimasau duṣṭatāpasaḥ |
asakṛdvīkṣya māṃ vakti kuru tvaṃ me tapaḥprabhām || 20 ||
[Analyze grammar]

asakṛddakṣiṇenākṣṇā punarmāmeva paśyati |
asūyamāno me rūpaprema saubhāgyasaṃpada || 21 ||
[Analyze grammar]

iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ |
ume tvadīyaḥ putro'yaṃ na ca krūreṇa cakṣuṣā || 22 ||
[Analyze grammar]

saṃpaśyati tapolakṣmīṃ tava kiṃ tvadhivarṇayet |
iti devīṃ samābhāṣya tamīśaḥ punarabravīt || 23 ||
[Analyze grammar]

varāndadāmi te vatsa tapasānena toṣitaḥ |
nidhīnāmatha nāthastvaṃ guhyakānāṃ bhaveśvaraḥ || 24 ||
[Analyze grammar]

yakṣāṇāṃ kinnarāṇāṃ ca rājñāṃ rāja ca suvrataḥ |
patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava || 25 ||
[Analyze grammar]

mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike |
alakāṃ nikaṣā mitra tava prītivivṛddhaye || 26 ||
[Analyze grammar]

āgaccha pādayorasyāḥ pata te jananī tviyam |
yājñadatte mahābhakta suprasannena cetasā || 27 ||
[Analyze grammar]

brahmovāca |
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ |
prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai || 28 ||
[Analyze grammar]

ityākarṇya vacaśśaṃbhoḥ pārvatī jagadambikā |
abravīdyājñadattiṃ taṃ suprasannena cetasā || 29 ||
[Analyze grammar]

devyuvāca |
vatsa te nirmalā bhaktirbhave bhavatu sarvadā |
bhavaikapiṃgo netreṇa vāmena sphuṭitena ha || 30 ||
[Analyze grammar]

devena dattā ye tubhyaṃ varāssaṃtu tathaiva te |
kubero bhava nāmnā tvaṃ mama rūperṣyayā suta || 31 ||
[Analyze grammar]

iti dattvā varāndevo devyā saha maheśvaraḥ |
dhanadāyāviveśātha dhāma vaiśveśvarābhidham || 32 ||
[Analyze grammar]

itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ puram |
alakānnikaṣā cāsītkailāsaśśaṃkarālayaḥ || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇano nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: