Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
deśādīnkramaśo brūhi sūta sarvārthavittam |
sūta uvāca |
śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu || 1 ||
[Analyze grammar]

tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa |
tato daśaguṇaṃ bilvatulasyaśvatthamūlakam || 2 ||
[Analyze grammar]

tato devālayaṃ vidyāttīrthatīraṃ tato daśa |
tato daśaguṇaṃ nadyāstīrthanadyāstato daśa || 3 ||
[Analyze grammar]

saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet |
gaṃgā godāvarī caiva kāverī tāmraparṇikā || 4 ||
[Analyze grammar]

siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ |
tato'bdhitīraṃ daśa ca parvatāgre tato daśa || 5 ||
[Analyze grammar]

sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ |
kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā || 6 ||
[Analyze grammar]

tretāyuge tripādaṃ ca dvāpare'rdhaṃ sadā smṛtam |
kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatorddhake || 7 ||
[Analyze grammar]

śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ |
tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ || 8 ||
[Analyze grammar]

viṣuve taddaśaguṇamayane taddaśa smṛtam |
taddaśa mṛgasaṃkrāṃtau taccaṃdra grahaṇe daśa || 9 ||
[Analyze grammar]

tataśca sūryagrahaṇe pūrṇakālottame viduḥ |
jagadrūpasya sūryasya viṣayogācca rogadam || 10 ||
[Analyze grammar]

atastadviṣaśāṃtyarthaṃ snānadānajapāṃścaret |
viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ || 11 ||
[Analyze grammar]

janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ |
mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ || 12 ||
[Analyze grammar]

taponiṣṭhā jñānaniṣṭhā yogino yatayastathā |
pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam || 13 ||
[Analyze grammar]

caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ |
brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam || 14 ||
[Analyze grammar]

patanāttrāyata iti pātraṃ śāstre prayujyate |
dātuśca pātakāttrāṇātpātramityabhidhīyate || 15 ||
[Analyze grammar]

gāyakaṃ trāyate pātādgāyatrītyucyate hi sā |
yathā'rthahino loke'sminparasyārthaṃ na yacchati || 16 ||
[Analyze grammar]

arthavāniha yo loke parasyārthaṃ prayacchati |
svayaṃ śuddho hi pūtātmā narānsaṃtrātumarhati || 17 ||
[Analyze grammar]

gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate |
tasmāddāne jape home pūjāyāṃ sarvakarmaṇi || 18 ||
[Analyze grammar]

dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati |
annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam || 19 ||
[Analyze grammar]

brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam |
tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam || 20 ||
[Analyze grammar]

icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ |
yatpraśnānaṃtaraṃ dattaṃ tadardhaṃ phaladaṃ viduḥ || 21 ||
[Analyze grammar]

yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ |
jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ || 22 ||
[Analyze grammar]

dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam |
vedayuktasya viprasya svarge hi daśavārṣikam || 23 ||
[Analyze grammar]

gāyatrījapayuktasya satye hi daśavārṣikam |
viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ || 24 ||
[Analyze grammar]

śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ |
tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate || 25 ||
[Analyze grammar]

daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ |
parajanmani cārogyaṃ daśavarṣaṃ samaśnute || 26 ||
[Analyze grammar]

bahumānamathāhvānamabhyaṃgaṃ pādasevanam |
vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram || 27 ||
[Analyze grammar]

ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram |
namaścānugamaścaiva svannadānaṃ daśāṃgakam || 28 ||
[Analyze grammar]

daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ |
arkavāre tathā''rogyaṃ śatavarṣaṃ samaśnute || 29 ||
[Analyze grammar]

somavārādivāreṣu tattadvāraguṇaṃ phalam |
annadānasya vijñeyaṃ bhūrloke parajanmani || 30 ||
[Analyze grammar]

saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam |
annaṃ dattvā śataṃ varṣamārogyādikamaśnute || 31 ||
[Analyze grammar]

evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ |
sahasravarṣamārogyaṃ śarvaloke samaśnute || 32 ||
[Analyze grammar]

sahasrebhyastathā dattvā'yutavarṣaṃ samaśnute |
evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā || 33 ||
[Analyze grammar]

bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām |
annaṃ dattvā satyaloke hyārogyādi samaśnute || 34 ||
[Analyze grammar]

ayutānāṃ tathā dattvā viṣṇuloke samaśnute |
annaṃ dattvā tu lakṣāṇāṃ rudra loke samaśnute || 35 ||
[Analyze grammar]

bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ |
yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ || 36 ||
[Analyze grammar]

vṛddhānāṃ rudra buddhyā hi deyaṃ jñānārthibhirnaraiḥ |
bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ || 37 ||
[Analyze grammar]

lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ |
vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ || 38 ||
[Analyze grammar]

śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam |
śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ || 39 ||
[Analyze grammar]

śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate |
kṛṣivāṇijyakopetamadhamaṃ dravyamucyate || 40 ||
[Analyze grammar]

kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam |
uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam || 41 ||
[Analyze grammar]

strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā |
gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam || 42 ||
[Analyze grammar]

saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye |
gobhūtilahiraṇyājyavāsodhānyaguḍāni ca || 43 ||
[Analyze grammar]

raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā |
godānāddattagavyena gomayenopakāriṇā || 44 ||
[Analyze grammar]

dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam |
jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ || 45 ||
[Analyze grammar]

kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā |
tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā || 46 ||
[Analyze grammar]

bhūdānaṃ tu pratiṣṭhārthamiha cā'mutra ca dvijāḥ |
tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ || 47 ||
[Analyze grammar]

hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā |
ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ || 48 ||
[Analyze grammar]

dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam |
raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam || 49 ||
[Analyze grammar]

sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ |
prāptidaṃ sarvabhogānāmiha cā'mutra ca dvijāḥ || 50 ||
[Analyze grammar]

yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam |
panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca || 51 ||
[Analyze grammar]

kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā |
māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā || 52 ||
[Analyze grammar]

marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā |
yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā || 53 ||
[Analyze grammar]

śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā |
śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā || 54 ||
[Analyze grammar]

vedaśāstraṃ samādāya buddhvā gurumukhātsvayam |
karmaṇāṃ phalamastīti buddhirāstikyamucyate || 55 ||
[Analyze grammar]

baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī |
sarvābhāve daridra stu vācā vā karmaṇā yajet || 56 ||
[Analyze grammar]

vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam |
tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ || 57 ||
[Analyze grammar]

yena kenāpyupāyena hyalpaṃ vā yadi vā bahu |
devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate || 58 ||
[Analyze grammar]

tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā |
pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam || 59 ||
[Analyze grammar]

devānāṃ tṛptaye'tyarthaṃ sarvabhogapradaṃ budhaiḥ |
ihā'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ |
īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet || 60 ||
[Analyze grammar]

ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ |
tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcadaśodhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: