Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
pārthivapratimāpūjāvidhānaṃ brūhi sattama |
yena pūjāvidhānena sarvābhiṣṭamavāpyate || 1 ||
[Analyze grammar]

sūta uvāca |
susādhupṛṣṭaṃ yuṣmābhiḥ sadā sarvārthadāyakam |
sadyo duḥkhasya śamanaṃ śṛṇuta prabravīmi vaḥ || 2 ||
[Analyze grammar]

apamṛtyuharaṃ kālamṛtyoścāpi vināśanam |
sadyaḥ kalatraputrādidhanadhānyapradaṃ dvijāḥ || 3 ||
[Analyze grammar]

annādibhojyaṃ vastrādisarvamutpadyate yataḥ |
tato mṛdādipratimāpūjābhīṣṭapradā bhuvi || 4 ||
[Analyze grammar]

puruṣāṇāṃ ca nārīṇāmadhikārotra niścitam |
nadyāṃ taḍāge kūpe vā jalāṃtarmṛdamāharet || 5 ||
[Analyze grammar]

saṃśodhya gaṃdhacūrṇena peṣayitvā sumaṃḍape |
hastena pratimāṃ kuryātkṣīreṇa ca susaṃskṛtām || 6 ||
[Analyze grammar]

aṃgapratyaṃgakopetāmāyudhaiśca samanvitām |
padmāsanasthitāṃ kṛtvā pūjayedādareṇa hi || 7 ||
[Analyze grammar]

vighneśādityaviṣṇūnāmaṃbāyāśca śivasya ca |
śivasyaśivaliṃgaṃ ca sarvadā pūjayeddvija || 8 ||
[Analyze grammar]

ṣoḍaśairupacāraiśca kuryāttatphalasiddhaye |
puṣpeṇa prokṣaṇaṃ kuryādabhiṣekaṃ samaṃtrakam || 9 ||
[Analyze grammar]

śālyannenaiva naivedyaṃ sarvaṃ kuḍavamānataḥ |
gṛhe tu kuḍavaṃ jñeyaṃ mānuṣe prasthamiṣyate || 10 ||
[Analyze grammar]

daive prasthatrayaṃ yogyaṃ svayaṃbhoḥ prasthapaṃcakam |
evaṃ pūrṇaphalaṃ vidyādadhikaṃ vai dvayaṃ trayam || 11 ||
[Analyze grammar]

sahasrapūjayā satyaṃ satyalokaṃ labheddvijaḥ |
dvādaśāṃgulamāyāmaṃ dviguṇaṃ ca tato'dhikam || 12 ||
[Analyze grammar]

pramāṇamaṃgulasyaikaṃ tadūrdhvaṃ paṃcakatrayam |
ayodārukṛtaṃ pātraṃ śivamityucyate budhaiḥ || 13 ||
[Analyze grammar]

tadaṣṭabhāgaḥ prasthaḥ syāttaccatuḥkuḍavaṃ matam |
daśaprasthaṃ śataprasthaṃ sahasraprasthameva ca || 14 ||
[Analyze grammar]

jalatailādigaṃdhānāṃ yathāyogyaṃ ca mānataḥ |
mānuṣārṣasvayaṃbhūnāṃ mahāpūjeti kathyate || 15 ||
[Analyze grammar]

abhiṣekādātmaśuddhirgaṃdhātpuṇyamavāpyate |
āyustṛptiśca naivedyāddhūpādarthamavāpyate || 16 ||
[Analyze grammar]

dīpājjñānamavāpnoti tāṃbūlādbhogamāpnuyāt |
tasmātsnānādikaṃ ṣaṭkaṃ prayatnena prasādhayet || 17 ||
[Analyze grammar]

namaskāro japaścaiva sarvābhīṣṭapradāvubhau |
pūjānte ca sadākāryau bhogamokṣārthibhirnaraiḥ || 18 ||
[Analyze grammar]

saṃpūjya manasā pūrvaṃ kuryāttattatsadā naraḥ |
devānāṃ pūjayā caiva tattallokamavāpnuyāt || 19 ||
[Analyze grammar]

tadavāṃtaraloke ca yatheṣṭaṃ bhogyamāpyate |
tadviśeṣānpravakṣyāmi śṛṇuta śraddhayā dvijāḥ || 20 ||
[Analyze grammar]

vighneśapūjayā samyagbhūrloke'bhīṣṭamāpnuyāt |
śukravāre caturthyāṃ ca site śrāvaṇabhādra ke || 21 ||
[Analyze grammar]

bhiṣagṛkṣe dhanurmāse vighneśaṃ vidhivadyajet |
śataṃ pūjāsahasraṃ vā tatsaṃkhyākadinairvrajet || 22 ||
[Analyze grammar]

devāgniśraddhayā nityaṃ putradaṃ ceṣṭadaṃ nṛṇām |
sarvapāpapraśamanaṃ tattadduritanāśanam || 23 ||
[Analyze grammar]

vārapūjāṃśivādīnāmātmaśuddhipradāṃ viduḥ |
tithinakṣatrayogānāmādhāraṃ sārvakāmikam || 24 ||
[Analyze grammar]

tathā bṛddhikṣayābhāvātpūrṇabrahmātmakaṃ viduḥ |
udayādudayaṃ vāro brahmaprabhṛti karmaṇām || 25 ||
[Analyze grammar]

tithyādau devapūjā hi pūrṇabhogapradā nṛṇām |
pūrvabhāgaḥ pitṛṇāṃ tu niśi yuktaḥ praśasyate || 26 ||
[Analyze grammar]

parabhāgastu devānāṃ divā yuktaḥ praśasyate |
udayavyāpinī grāhyā madhyāhne yadi sā tithiḥ || 27 ||
[Analyze grammar]

devakārye tathā grāhyāsthiti ṛkṣādikāḥ śubhāḥ |
samyagvicārya vārādīnkuryātpūjājapādikam || 28 ||
[Analyze grammar]

pūjāryate hyaneneti vedeṣvarthasya yojanā |
pūrṇabhogaphalasiddhiśca jāyate tena karmaṇā || 29 ||
[Analyze grammar]

manobhāvāṃstathā jñānamiṣṭabhogārthayojanāt |
pūjāśabdartha evaṃ hi viśruto lokavedayoḥ || 30 ||
[Analyze grammar]

nityanaimittikaṃ kālātsadyaḥ kāmye svanuṣṭhite |
nityaṃ māsaṃ ca pakṣaṃ ca varṣaṃ caiva yathākramam || 31 ||
[Analyze grammar]

tattatkarmaphalaprāptistādṛkpāpakṣayaḥ kramāt |
mahāgaṇapateḥ pūjā caturthyāṃ kṛṣṇapakṣake || 32 ||
[Analyze grammar]

pakṣapāpakṣayakarī pakṣabhogaphalapradā |
caitre caturthyāṃ pūjā ca kṛtā māsaphalapradā || 33 ||
[Analyze grammar]

varṣabhogapradā jñeyā kṛtā vai siṃhabhādra ke |
śravaṇyādityavāre ca saptamyāṃ hastabhe dine || 34 ||
[Analyze grammar]

māghaśukle ca saptamyāmādityayajanaṃ caret |
jyeṣṭhabhādra kasaumye ca dvādaśyāṃ śravarṇakṣake || 35 ||
[Analyze grammar]

dvādaśyāṃ viṣṇuyajanamiṣṭaṃsaṃpatkaraṃ viduḥ |
śrāvaṇe viṣṇuyajanamiṣṭārogyapradaṃ bhavet || 36 ||
[Analyze grammar]

gavādīndvādaśānarthānsāṃgāndatvā tu yatphalam |
tatphalaṃ samavāpnoti dvādaśyāṃ viṣṇutarpaṇāt || 37 ||
[Analyze grammar]

dvādaśyāṃ dvādaśānviprānviṣṇordvādaśanāmataḥ |
ṣoḍaśairupacāraiśca yajettatprītimāpnuyāt || 38 ||
[Analyze grammar]

evaṃ ca sarvadevānāṃ tattaddvādaśanāmakaiḥ |
dvādaśabrahmayajanaṃ tattatprītikaraṃ bhavet || 39 ||
[Analyze grammar]

karkaṭe somavāre ca navamyāṃ mṛgaśīrṣake |
aṃbāṃ yajedbhūtikāmaḥ sarvabhogaphalapradām || 40 ||
[Analyze grammar]

āśvayukchuklanavamī sarvābhīṣṭaphalapradā |
ādivāre caturdaśyāṃ kṛṣṇapakṣe viśeṣataḥ || 41 ||
[Analyze grammar]

ārdrāyāṃ ca mahārdrāyāṃ śivapūjā viśiṣyate |
māghakṛṣṇacaturdaśyāṃ sarvābhīṣṭaphalapradā || 42 ||
[Analyze grammar]

āyuṣkarī mṛtyuharā sarvasiddhikarī nṛṇām |
jyeṣṭhamāse mahārdrāyāṃ caturdaśīdinepi ca || 43 ||
[Analyze grammar]

mārgaśīrṣārdrakāyāṃ vā ṣoḍaśairupacārakaiḥ |
tattanmūrtiśivaṃ pūjya tasya vai pādadarśanam || 44 ||
[Analyze grammar]

śivasya yajanaṃ jñeyaṃ bhogamokṣapradaṃ nṛṇām |
vārādidevayajanaṃ kārtike hi viśiṣyate || 45 ||
[Analyze grammar]

kārtike māsi saṃprāpte sarvāndevānyajedbudhaḥ |
dānena tapasā homairjapena niyamena ca || 46 ||
[Analyze grammar]

ṣoḍaśairupacāraiśca pratimā vipramaṃtrakaiḥ |
brāhmaṇānāṃ bhojanena niṣkāmārtikaro bhavet || 47 ||
[Analyze grammar]

kārtike devayajanaṃ sarvabhogapradaṃ bhavet |
vyādhīnāṃ haraṇaṃ caiva bhavedbhūtagrahakṣayaḥ || 48 ||
[Analyze grammar]

kārtikādityavāreṣu nṛṇāmādityapūjanāt |
tailakārpāsadānāttu bhavetkuṣṭhādisaṃkṣayaḥ || 49 ||
[Analyze grammar]

harītakīmarīcīnāṃ vastrakṣīrādidānataḥ |
brahmapratiṣṭhayā caiva kṣayarogakṣayo bhavet || 50 ||
[Analyze grammar]

dīpasarṣapadānācca apasmārakṣayo bhavet |
kṛttikāsomavāreṣu śivasya yajanaṃ nṛṇām || 51 ||
[Analyze grammar]

mahādāridrya śamanaṃ sarvasaṃpatkaraṃ bhavet |
gṛhakṣetrādidānācca gṛhopakaraṇādinā || 52 ||
[Analyze grammar]

kṛttikābhaumavāreṣu skaṃdasya yajanānnṛṇām |
dīpaghaṃṭādidānādvai vāksiddhiracirādbhavet || 53 ||
[Analyze grammar]

kṛttikāsaumyavāreṣu viṣṇorvai yajanaṃ nṛṇām |
dadhyodanasya dānaṃ ca satsaṃtānakaraṃ bhavet || 54 ||
[Analyze grammar]

kṛtikāguruvāreṣu brahmaṇo yajanāddhanaiḥ |
madhusvarṇājyadānena bhogavṛddhirbhavennṛṇām || 55 ||
[Analyze grammar]

kṛttikāśukravāreṣu gajakomeḍayājanāt || 1 ||
[Analyze grammar]

gaṃdhapuṣpānnadānena bhogyavṛddhirbhavennṛṇām || 56 ||
[Analyze grammar]

vaṃdhyā suputraṃ labhate svarṇaraupyādidānataḥ |
kṛttikāśanivāreṣu dikpālānāṃ ca vaṃdanam || 57 ||
[Analyze grammar]

diggajānāṃ ca nāgānāṃ setupānāṃ ca pūjanam |
tryaṃbakasya ca rudrasya viṣṇoḥ pāpaharasya ca || 58 ||
[Analyze grammar]

jñānadaṃ brahmaṇaścaiva dhanvaṃtaryaśvinostathā |
rogāpamṛtyuharaṇaṃ tatkālavyādhiśāṃtidam || 59 ||
[Analyze grammar]

lavaṇāyasatailānāṃ māṣādīnāṃ ca dānataḥ |
trikaṭuphalagaṃdhānāṃ jalādīnāṃ ca dānataḥ || 60 ||
[Analyze grammar]

dravāṇāṃ kaṭhinānāṃ ca prasthena palamānataḥ |
svargaprāptirdhanurmāse hyuṣaḥkāle ca pūjanam || 61 ||
[Analyze grammar]

śivādīnāṃ ca sarveṣāṃ kramādvai sarvasiddhaye |
śālyannasya haviṣyasya naivedyaṃ śastamucyate || 62 ||
[Analyze grammar]

vividhānnasya naivedyaṃ dhanurmāse viśiṣyate |
mārgaśīrṣe'nnadasyaiva sarvamiṣṭaphalaṃ bhavet || 63 ||
[Analyze grammar]

pāpakṣayaṃ ceṣṭasiddhiṃ cārogyaṃ dharmameva ca |
samyagvedaparijñānaṃ sadanuṣṭhānameva ca || 64 ||
[Analyze grammar]

ihāmutra mahābhogānaṃte yogaṃ ca śāśvatam |
vedāṃtajñānasiddhiṃ ca mārgaśīrṣānnado labhet || 65 ||
[Analyze grammar]

mārgaśīrṣe hyuṣaḥkāle dinatrayamathāpi vā |
yajeddevānbhogakāmo nādhanurmāsiko bhavet || 66 ||
[Analyze grammar]

yāvatsaṃgavakālaṃ tu dhanurmāso vidhīyate |
dhanurmāse nirāhāro māsamātraṃ jiteṃdriyaḥ || 67 ||
[Analyze grammar]

āmadhyāhnajapedvipro gāyatrīṃ vedamātaram |
paṃcākṣarādikānmaṃtrānpaścādāsaptikaṃ japet || 68 ||
[Analyze grammar]

jñānaṃ labdhvā ca dehāṃte vipro muktimavāpnuyāt |
anyeṣāṃ naranārīṇāṃ triḥsnānena japena ca || 69 ||
[Analyze grammar]

sadā paṃcākṣarasyaiva viśuddhaṃ jñānamāpyate |
iṣṭamantrānsadā japtvā mahāpāpakṣayaṃ labhet || 70 ||
[Analyze grammar]

dhanurmāse viśeṣeṇa mahānaivedyamācaret |
śālitaṃḍulabhāreṇa marīcaprasthakena ca || 71 ||
[Analyze grammar]

gaṇanāddvādaśaṃ sarvaṃ madhvājyakuḍavena hi |
droṇayuktena mudgena dvādaśavyaṃjanena ca || 72 ||
[Analyze grammar]

ghṛtapakvairapūpaiśca modakaiḥ śālikādibhiḥ |
dvādaśaiśca dadhikṣīrairdvādaśaprasthakena ca || 73 ||
[Analyze grammar]

nārikelaphalādīnāṃ tathā gaṇanayā saha |
dvādaśakramukairyuktaṃ ṣaṭtriṃśatpatrakairyutam || 74 ||
[Analyze grammar]

karpūrakhuracūrṇena paṃcasaugaṃdhikairyutam |
tāṃbūlayuktaṃ tu yadā mahānaivedyalakṣaṇam || 75 ||
[Analyze grammar]

mahānaivedyametadvai devatārpaṇapūrvakam |
varṇānukramapūrveṇa tadbhaktebhyaḥ pradāpayet || 76 ||
[Analyze grammar]

evaṃ caudananaivedyādbhūmau rāṣṭrapatirbhavet |
mahānaivedyadānena naraḥ svargamavāpnuyāt || 77 ||
[Analyze grammar]

mahānaivedyadānena sahasreṇa dvijarṣabhāḥ |
satyaloke ca talloke pūrṇamāyuravāpnuyāt || 78 ||
[Analyze grammar]

sahasrāṇāṃ ca triṃśatyā mahānaivedyadānataḥ |
tadūrdhvalokamāpyaiva na punarjanmabhāgbhavet || 79 ||
[Analyze grammar]

sahasrāṇāṃ ca ṣaṭtriṃśajjanma naivedyamīritam |
tāvannaivedyadānaṃ tu mahāpūrṇaṃ taducyate || 80 ||
[Analyze grammar]

mahāpūrṇasya naivedyaṃ janmanaivedyamiṣyate |
janmanaivedyadānena punarjanma na vidyate || 81 ||
[Analyze grammar]

ūrje māsi dine puṇye janma naivedyamācaret |
saṃkrāṃtipātajanmarkṣapaurṇamāsyādisaṃyute || 82 ||
[Analyze grammar]

abdajanmadine kuryājjanmanaivedyamuttamam |
māsāṃtareṣu janmarkṣapūrṇayogadinepi ca || 83 ||
[Analyze grammar]

melane ca śanairvāpi tāvatsāhasramācaret |
janmanaivedyadānena janmārpaṇaphalaṃ labhet || 84 ||
[Analyze grammar]

janmārpaṇācchivaḥ prītiḥ svasāyujyaṃ dadāti hi |
idaṃ tajjanmanaivedyaṃ śivasyaiva pradāpayet || 85 ||
[Analyze grammar]

yoniliṃgasvarūpeṇa śivo janmanirūpakaḥ |
tasmājjanmanivṛttyarthaṃ janma pūjā śivasya hi || 86 ||
[Analyze grammar]

biṃdunādātmakaṃ sarvaṃ jagatsthāvarajaṃgamam |
biṃduḥ śaktiḥ śivo nādaḥ śivaśaktyātmakaṃ jagat || 87 ||
[Analyze grammar]

nādādhāramidaṃ biṃdurbiṃdvādhāramidaṃ jagat |
jagadādhārabhūtau hi biṃdunādau vyavasthitau || 88 ||
[Analyze grammar]

bindunādayutaṃ sarvaṃ sakalīkaraṇaṃ bhavet |
sakalīkaraṇājjanmajagatprāpnotyasaṃśayaḥ || 89 ||
[Analyze grammar]

biṃdunādātmakaṃ liṃgaṃ jagatkāraṇamucyate |
biṃdurdevīśivo nādaḥ śivaliṃgaṃ tu kathyate || 90 ||
[Analyze grammar]

tasmājjanmanivṛttyarthaṃ śivaliṃgaṃ prapūjayet |
mātā devī biṃdurūpā nādarūpaḥ śivaḥ pitā || 91 ||
[Analyze grammar]

pūjitābhyāṃ pitṛbhyāṃ tu paramānaṃda eva hi |
paramānaṃdalābhārthaṃ śivaliṃgaṃ prapūjayet || 92 ||
[Analyze grammar]

sā devī jagatāṃ mātā sa śivo jagataḥ pitā |
pitroḥ śuśrūṣake nityaṃ kṛpādhikyaṃ hi vardhate || 93 ||
[Analyze grammar]

kṛpayāṃtargataiśvaryaṃ pūjakasya dadāti hi |
tasmādaṃtargatānaṃdalābhārthaṃ munipuṃgavāḥ || 94 ||
[Analyze grammar]

pitṛmātṛsvarūpeṇa śivaliṃgaṃ prapūjayet |
bhargaḥ puruṣarūpo hi bhargā prakṛtirucyate || 95 ||
[Analyze grammar]

avyaktāṃtaradhiṣṭhānaṃ garbhaḥ puruṣa ucyate |
suvyaktāṃtaradhiṣṭhānaṃ garbhaḥ prakṛtirucyate || 96 ||
[Analyze grammar]

puruṣatvādigarbho hi garbhavāñjanako yataḥ |
puruṣātprakṛto yuktaṃ prathamaṃ janma kathyate || 97 ||
[Analyze grammar]

prakṛtervyaktatāṃ yātaṃ dvitīyaṃ janma kathyate |
janma jaṃturmṛtyujanma puruṣātpratipadyate || 98 ||
[Analyze grammar]

anyato bhāvyate'vaśyaṃ māyayā janma kathyate |
jīryate janmakālādyattasmājjīva iti smṛtaḥ || 99 ||
[Analyze grammar]

janyate tanyate pāśairjīvaśabdārtha eva hi |
janmapāśanivṛttyarthaṃ janmaliṃgaṃ prapūjayet || 100 ||
[Analyze grammar]

bhaṃ vṛddhiṃ gacchatītyarthādbhagaḥ prakṛtirucyate |
prākṛtaiḥ śabdamātrādyaiḥ prākṛteṃdriyabhojanāt || 101 ||
[Analyze grammar]

bhagasyedaṃ bhogamiti śabdārtho mukhyataḥ śrutaḥ |
mukhyo bhagastu prakṛtirbhagavāñchiva ucyate || 102 ||
[Analyze grammar]

bhagavānbhogadātā hi nā'nyo bhogapradāyakaḥ |
bhagasvāmī ca bhagavānbharga ityucyate budhaiḥ || 103 ||
[Analyze grammar]

bhagena sahitaṃ liṃgaṃ bhagaṃliṃgena saṃyutam |
ihāmutra ca bhogārthaṃ nityabhogārthameva ca || 104 ||
[Analyze grammar]

bhagavaṃtaṃ mahādevaṃ śivaliṃgaṃ prapūjayet |
lokaprasavitā sūryastaccihnaṃ prasavādbhavet || 105 ||
[Analyze grammar]

liṃgeprasūtikartāraṃ liṃginaṃ puruṣo yajet |
liṃgārthagamakaṃ cihnaṃ liṃgamityabhidhīyate || 106 ||
[Analyze grammar]

liṃgamarthaṃ hi puruṣaṃ śivaṃ gamayatītyadaḥ |
śivaśaktyośca cihnasya melanaṃ liṃgamucyate || 107 ||
[Analyze grammar]

svacihnapūjanātprītaścihnakāryaṃ na vīyate |
cihnakāryaṃ tu janmādijanmādyaṃ vinivartate || 108 ||
[Analyze grammar]

prākṛtaiḥ puruṣaiścāpi bāhyābhyaṃtarasaṃbhavaiḥ |
ṣoḍaśairupacāraiśca śivaliṃgaṃ prapūjayet || 109 ||
[Analyze grammar]

evamādityavāre hi pūjā janmanivartikā |
ādivāre mahāliṃgaṃ praṇavenaiva pūjayet || 110 ||
[Analyze grammar]

ādivāre paṃcagavyairabhiṣeko viśiṣyate |
gomayaṃ gojalaṃ kṣīraṃ dadhyājyaṃ paṃcagavyakam || 111 ||
[Analyze grammar]

kṣīrādyaṃ ca pṛthakccaiva madhunā cekṣusārakaiḥ |
gavyakṣīrānnanaivedyaṃ praṇavenaiva kārayet || 112 ||
[Analyze grammar]

praṇavaṃ dhvaniliṃgaṃ tu nādaliṃgaṃ svayaṃbhuvaḥ |
biṃduliṃgaṃ tu yaṃtraṃ syānmakāraṃ tu pratiṣṭhitam || 113 ||
[Analyze grammar]

ukāraṃ caraliṃgaṃ syādakāraṃ guruvigraham |
ṣaḍliṃgaṃ pūjayā nityaṃ jīvanmukto na saṃśayaḥ || 114 ||
[Analyze grammar]

śivasya bhaktyā pūjā hi janmamuktikarī nṛṇām |
rudrā kṣadhāraṇātpādamardhaṃ vaibhūtidhāraṇāt || 115 ||
[Analyze grammar]

tripādaṃ maṃtrajāpyācca pūjayā pūrṇabhaktimān |
śivaliṃgaṃ ca bhaktaṃ ca pūjya mokṣaṃ labhennaraḥ || 116 ||
[Analyze grammar]

ya imaṃ paṭhate'dhyāyaṃ śṛṇuyādvā samāhitaḥ |
tasyaiva śivabhaktiśca vardhate sudṛḍhā dvijāḥ || 117 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: