Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
vatsakāḥ svastivaḥ kaccidvartate mama śāsanāt |
jagacca devatāvaṃśaḥ svasvakarmaṇi kiṃ navā || 1 ||
[Analyze grammar]

prāgeva viditaṃ yuddhaṃ brahmaviṣṇvormayāsurāḥ |
bhavatāmabhitāpena paunaruktyena bhāṣitam || 2 ||
[Analyze grammar]

iti sasmitayā mādhvyā kumāraparibhāṣayā |
samatoṣayadaṃbāyāḥ sa patistatsuravrajam || 3 ||
[Analyze grammar]

atha yuddhāṃgaṇaṃ gaṃtuṃ haridhātroradhīśvaraḥ |
ājñāpayadgaṇeśānāṃ śataṃ tatraiva saṃsadi || 4 ||
[Analyze grammar]

tato vādyaṃ bahuvidhaṃ prayāṇāya pareśituḥ |
gaṇeśvarāśca saṃnaddhā nānāvāhanabhūṣaṇāḥ || 5 ||
[Analyze grammar]

praṇavākāramādyaṃtaṃ paṃcamaṃḍalamaṃḍitam |
āruroha rathaṃ bhadra maṃbikāpatirīśvaraḥ |
sasūnugaṇamiṃdrā dyāḥ sarvepyanuyayuḥ surāḥ || 6 ||
[Analyze grammar]

citradhvajavyajanacāmarapuṣpavarṣasaṃgatinṛtyanivahairapi vādyavargaiḥ |
saṃmānitaḥ paśupatiḥ parayā ca devyā sākaṃ tayoḥ samarabhūmimagātsasainyaḥ || 7 ||
[Analyze grammar]

samīkṣyaṃ tu tayoryuddhaṃ nigūḍho'bhraṃ samāsthitaḥ |
samāptavādyanirghoṣaḥ śāṃtorugaṇaniḥsvanaḥ || 8 ||
[Analyze grammar]

atha brahmācyutau vīrau haṃtukāmau parasparam |
māheśvareṇa cā'streṇa tathā pāśupatena ca || 9 ||
[Analyze grammar]

astrajvālairatho dagdhaṃ brahmaviṣṇvorjagattrayam |
īśopi taṃ nirīkṣyātha hyakālapralayaṃ bhṛśam || 10 ||
[Analyze grammar]

mahānalastaṃbhavibhīṣaṇākṛtirbabhūva tanmadhyatale sa niṣkalaḥ |
te astre cāpi sajvāle lokasaṃharaṇakṣame |
nipatetuḥ kṣaṇe naiva hyāvirbhūte mahānale || 12 ||
[Analyze grammar]

dṛṣṭvā tadadbhutaṃ citramastraśāṃtikaraṃ śubham |
kimetadadbhutākāramityūcuśca parasparam || 13 ||
[Analyze grammar]

atīṃdri yamidaṃ staṃbhamagnirūpaṃ kimutthitam |
asyordhvamapi cādhaśca āvayorlakṣyameva hi || 14 ||
[Analyze grammar]

iti vyavasitau vīrau militau vīramāninau |
tatparau tatparīkṣārthaṃ pratasthāte'tha satvaram || 15 ||
[Analyze grammar]

āvayormiśrayostatra kāryamekaṃ na saṃbhavet |
ityuktvā sūkaratanurviṣṇustasyādimīyivān || 16 ||
[Analyze grammar]

tathā brahmāhaṃ satanustadaṃtaṃ vīkṣituṃ yayau |
bhittvā pātālanilayaṃ gatvā dūrataraṃ hariḥ || 17 ||
[Analyze grammar]

nā'pśyāttasya saṃsthānaṃ staṃbhasyānalavarcasaḥ |
śrāṃtaḥ sa sūkarahariḥ prāpa pūrvaṃ raṇāṃgaṇam || 18 ||
[Analyze grammar]

atha gacchaṃstu vyomnā ca vidhistāta pitā tava |
dadarśa ketakī puṣpaṃ kiṃcidvicyutamadbhutam || 19 ||
[Analyze grammar]

atisaurabhyamamlānaṃ bahuvarṣacyutaṃ tathā |
anvīkṣya ca tayoḥ kṛtyaṃ bhagavānparameśvaraḥ || 20 ||
[Analyze grammar]

parihāsaṃ tu kṛtavānkaṃpanāccalitaṃ śiraḥ |
tasmāttāvanugṛhṇātuṃ cyutaṃ ketakamuttamam || 21 ||
[Analyze grammar]

kiṃ tvaṃ patasi puṣpeśa puṣparāṭ kena vā dhṛtam |
ādimasyāprameyasya staṃbhamadhyāccyutaściram || 22 ||
[Analyze grammar]

na saṃpaśyāmi tasmāttvaṃ jahyāśāmaṃtadarśane |
asyāṃ tasya ca sevārthaṃ haṃsamūrtirihāgataḥ || 23 ||
[Analyze grammar]

itaḥ paraṃ sakhe me'dya tvayā kartavyamīpsitam |
mayā saha tvayā vācyametadviṣṇośca sannidhau || 24 ||
[Analyze grammar]

staṃbhāṃto vīkṣito dhātrā tatra sākṣyahamacyuta |
ityuktvā ketakaṃ tatra praṇanāma punaḥ naḥ |
asatyamapi śastaṃ syādāpadītyanuśāsanam || 25 ||
[Analyze grammar]

samīkṣya tatrā'cyutamāyataśramaṃ pranaṣṭaharṣaṃ tu nanarta harṣāt |
uvāca cainaṃ paramārthamacyutaṃ ṣaṃḍhāttavādaḥ sa vidhistato'cyutam || 26 ||
[Analyze grammar]

staṃbhāgrametatsamudīkṣitaṃ hare tatraiva sākṣī nanu ketakaṃ tvidam |
tato'vadattatra hi ketakaṃ mṛṣā tatheti taddhātṛvacastadaṃtike || 27 ||
[Analyze grammar]

hariśca tatsatyamitīva ciṃtayaṃścakāra tasmai vidhaye namaḥ svayam |
ṣoḍaśairupacāraiśca pūjayāmāsa taṃ vidhim || 28 ||
[Analyze grammar]

vidhiṃ prahartuṃ śaṭhamagniliṃgataḥ sa īśvarastatra babhūva sākṛtiḥ |
samutthitaḥ svāmi vilokanātpunaḥ prakaṃpapāṇiḥ parigṛhya tatpadam || 29 ||
[Analyze grammar]

ādyaṃtahīnavapuṣi tvayi mohabuddhyā bhūyādvimarśa iha nāvati kāmanotthaḥ |
sa tvaṃ prasīda karuṇākara kaśmalaṃ nau mṛṣṭaṃ kṣamasva vihitaṃ bhavataiva kelyā || 30 ||
[Analyze grammar]

īśvara uvāca |
vatsaprasanno'smi hare yatastvamīśatvamicchannapi satyavākyam |
brūyāstataste bhavitā janeṣu sāmyaṃ mayā satkṛtirapyalapthāḥ || 31 ||
[Analyze grammar]

itaḥ paraṃ te pṛthagātmanaśca kṣetrapratiṣṭhotsavapūjanaṃ ca || 32 ||
[Analyze grammar]

iti devaḥ purā prītaḥ satyena haraye param |
dadau svasāmyamatyarthaṃ devasaṃghe ca paśyati || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: