Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

naṃdikeśvara uvāca |
sasarjātha mahādevaḥ puruṣaṃ kaṃcidadbhutam |
bhairavākhyaṃ bhruvormadhyādbrahmadarpajighāṃsayā || 1 ||
[Analyze grammar]

sa vai tadā tatra patiṃ praṇamya śivamaṃgaṇe |
kiṃ kāryaṃ karavāṇyatra śīghramājñāpaya prabho || 2 ||
[Analyze grammar]

vatsayo'yaṃ vidhiḥ sākṣājjagatāmādyadaivatam |
nūnamarcaya khaḍgena tigmena javasā param || 3 ||
[Analyze grammar]

sa vai gṛhītvaikakareṇa keśaṃ tatpaṃcamaṃ dṛptamasatyabhāṣaṇam |
chittvā śirāṃsyasya nihaṃtumudyataḥ prakaṃpayankhaḍgamatisphuṭaṃ karaiḥ || 4 ||
[Analyze grammar]

pitā tavotsṛṣṭavibhūṣaṇāṃbarasraguttarīyāmalakeśasaṃhatiḥ |
pravātaraṃbheva lateva caṃcalaḥ papāta vai bhairavapādapaṃkaje || 5 ||
[Analyze grammar]

tāvadvidhiṃ tāta didṛkṣuracyutaḥ kṛpālurasmatpatipādapallavam |
niṣicya bāṣpairavadatkṛtāṃjaliryathā śiśuḥ svaṃ pitaraṃ kalākṣaram || 6 ||
[Analyze grammar]

acyuta uvāca |
tvayā prayatnena purā hi dattaṃ yadasya paṃcānanamīśacihnam |
tasmātkṣamasvādyamanugrahārhaṃ kuru prasādaṃ vidhaye hyamuṣmai || 7 ||
[Analyze grammar]

ityarthito'cyuteneśastuṣṭaḥ suragaṇāṃgaṇe |
nivartayāmāsa tadā bhairavaṃ brahmadaṃḍataḥ || 8 ||
[Analyze grammar]

athāha devaḥ kitavaṃ vidhiṃ vigatakaṃdharam |
brahmaṃstvamarhaṇākāṃkṣī śaṭhamīśatvamāsthitaḥ || 9 ||
[Analyze grammar]

nātaste satkṛtirloke bhūyātsthānotsavādikam |
brahmovaca |
svāminprasīdādya mahāvibhūte manye varaṃ varada me śirasaḥ pramokṣam || 10 ||
[Analyze grammar]

namastubhyaṃ bhagavate baṃdhave viśvayonaye |
sahiṣṇave sarvadoṣāṇāṃ śaṃbhave śailadhanvane || 11 ||
[Analyze grammar]

īśvara uvāca |
arājabhayametadvai jagatsarvaṃ na śiṣyati |
tatastvaṃ jahi daṃḍārhaṃ vaha lokadhuraṃ śiśo || 12 ||
[Analyze grammar]

varaṃ dadāmi te tatra gṛhāṇa durlabhaṃ param |
vaitānikeṣu gṛhyeṣu yajñe ca bhavān guruḥ || 13 ||
[Analyze grammar]

niṣphalastvadṛte yajñaḥ sāṃgaśca sahadakṣiṇaḥ |
athāha devaḥ kitavaṃ ketakaṃ kūṭasākṣiṇam || 14 ||
[Analyze grammar]

re re ketaka duṣṭastvaṃ śaṭha dūramito vraja |
mamāpi prema te puṣpe mā bhūtpūjāsvitaḥ param || 15 ||
[Analyze grammar]

ityukte tatra devena ketakaṃ devajātayaḥ |
sarvāni vārayāmāsustatpārśvādanyatastadā || 16 ||
[Analyze grammar]

ketaka uvāca |
namaste nātha me janmaniṣphalaṃ bhavadājñayā |
saphalaṃ kriyatāṃ tāta kṣamyatāṃ mama kilbiṣam || 17 ||
[Analyze grammar]

jñānājñānakṛtaṃ pāpaṃ nāśayatyeva te smṛtiḥ |
tādṛśe tvayi dṛṣṭe me mithyādoṣaḥ kuto bhavet || 18 ||
[Analyze grammar]

tathā stutastu bhagavānketakena sabhātale |
na me tvaddhāraṇaṃ yogyaṃ satyavāgahamīśvaraḥ || 19 ||
[Analyze grammar]

madīyāstvāṃ dhariṣyaṃti janma te saphalaṃ tataḥ |
tvaṃ vai vitānavyājena mamopari bhaviṣyasi || 20 ||
[Analyze grammar]

ityanugṛhya bhagavānketakaṃ vidhimādhavau |
virarāja sabhāmadhye sarvadevairabhiṣṭutaḥ || 21 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāmaṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: