Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 76: pratimā-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha pratimālakṣaṇaṃ nāma ṣaṭsaptatitamo'dhyāyaḥ |
pratimānāmatha brūmo lakṣaṇaṃ dra vyameva ca |
suvarṇarūpyatāmrāḥ syurdārulekhāni śaktitaḥ || 1 ||
[Analyze grammar]

citraṃ ceti vinirdiṣṭaṃ dra vyamarcāsu saptadhā |
suvarṇaṃ puṣṭikṛdvidyādra jataṃ kīrtivardhanam || 2 ||
[Analyze grammar]

prajāvivṛddhijaṃ tāmraṃ śaileyaṃ bhūjayāvaham |
āyuṣyaṃ dāvaravaṃ dra vyaṃ lekhyacitre dhanāvahe || 3 ||
[Analyze grammar]

prārabhed vidhinā prājño brahmacārī jitendri yaḥ |
haviṣyaniyatāhāro japahomaparāyaṇaḥ || 4 ||
[Analyze grammar]

śayāno dharaṇīpṛṣṭhe kuśāstaraṇe tadantaram |
aprāptāyā dvayormadhyaṃ bhavetpañcākṣisammitam || 5 ||
[Analyze grammar]

netraśravaṇayormadhyaṃ bhavedaṅgulapañcakam |
karṇau cākṣisamau jñeyāvutsedhāddviguṇāyatau || 6 ||
[Analyze grammar]

sākarṇapālī syānmadhyaṃ patpiṣyalyakṛkūṭayoḥ |
dvibhāgolakāyatā piṣpalyāśritāṅgulavistṛtā || 7 ||
[Analyze grammar]

aromaprabhavā jñeyā vyākṛṣṭadhanurākṛtiḥ |
evampramāṇaṃ syādeṣāṃ karṇapṛṣṭhāśrayo'pi ca || 8 ||
[Analyze grammar]

ūrdhvabandhādadhobandhaḥ karṇamūlasamāśritaḥ |
adhyardhaṃ golakaṃ jñeyaḥ pṛṣṭhataścaivameva saḥ || 9 ||
[Analyze grammar]

niṣpāvasadṛśākārā kartavyā karṇapippalī |
āyāmenāṅgulaṃ sā syādvistāreṇa caturyavā || 10 ||
[Analyze grammar]

pippalyādhātayormadhye lakāra iti saṃjñitaḥ |
syādadhyardhāṅgulāyāmo vistāreṇa ca so'ṅgulam || 11 ||
[Analyze grammar]

madhye lakāro nimnaḥ syānmānādyavacatuṣṭayam |
mūle pippalikāyāḥ syācchrotracchidraṃ caturyavam || 12 ||
[Analyze grammar]

yā golakārapīgūṣmo stūtiketi prakīrtitā |
ardhāṅgulāyatā sā syādyavadvitayavistṛtā || 13 ||
[Analyze grammar]

lakārāvartayormadhye pīyuṣī sā prakīrtitā |
aṅguladvitayāyāmā vistṛtā sādhamaṅgulam || 14 ||
[Analyze grammar]

karṇasya bāhyā rekhā yā tāmāvartaṃ pracakṣate |
ṣaḍaṅgulapramāṇaḥ syādvakro vṛttāyataśca saḥ || 15 ||
[Analyze grammar]

mūlāṃśo'rdhāṅgulaḥ kāryaḥ kramānmadhye yavadvayam |
agre yavapramāṇaśca vistāreṇa vidhīyate || 16 ||
[Analyze grammar]

lakārāvartayormadhyamuddhāta iti kīrtitam |
adhobhāge --- pīyūṣyā vistāreṇa yavatrayam || 17 ||
[Analyze grammar]

ūrdhvataḥ karṇavistāro golakād dviyavānvitaḥ |
madhye ca dviguṇaṃ nālaṃ mūle mātrā saṣaḍyavā || 18 ||
[Analyze grammar]

samudāyapramāṇe ṇolakadvitayāyataḥ |
karṇaprasaptaḥ kartavyo nimnoccūmatavibhāgavān || 19 ||
[Analyze grammar]

aṅgulaṃ paścimaṃ nālaṃ pūrvamardhāṅgulaṃ bhavet |
kurvīta komale nāle kalā dvitayamāyate || 20 ||
[Analyze grammar]

śravaṇasya vibhāgo'yaṃ parvāyathāvat parikīrtitaḥ |
anyūnādhikamānaḥ syātpraśasto dūṣito'nyathā || 21 ||
[Analyze grammar]

cibukaṃ dvyaṅgulāyāmaṃ tasyārdhamadharaṃ viduḥ |
tadardhamuttaroṣṭhaḥ syādbhājī cārdhāṅgulocchrayā || 22 ||
[Analyze grammar]

nāsāpuṭau tu vijñeyau caturthaṃ bhāgamoṣṭhayoḥ |
tayoḥ prāntau tu kartavyau karavīrasamau śubhau || 23 ||
[Analyze grammar]

tārakāntaḥsame caiva sṛkvaṇī paricakṣate |
nāsikā syātpramāṇena caturaṅgulamāyatā || 24 ||
[Analyze grammar]

puṭaprānte ca vistāro nāsāgrasyāṅguladvayam |
vistāreṇāṅgulānyaṣṭau tadarthamapi cāyatam || 25 ||
[Analyze grammar]

pramāṇaguṇasaṃyuktaṃ lalāṭaṃ parikīrtitam |
ārabhya cibūkādyāvat keśāntaṃ paścimāttathā || 26 ||
[Analyze grammar]

gaṇikantaṃ śiraso mānaṃ bhaveddvātriṃśadaṅgulam |
karṇayormadhye maṣṭako'ṣṭādaśāṅgulaḥ || 27 ||
[Analyze grammar]

--- grīvayoḥ parīṇāho viṃśatiścaturanvitā |
grīvātaḥ syādurobhāga uraso nābhireva ca || 28 ||
[Analyze grammar]

nāmendraṃ bhavedbhāgau dvāvubhayameva ca |
ūrvoḥ same mate jaṅghe jānunī caturaṅgule || 29 ||
[Analyze grammar]

caturdaśāṅgulau pādau smṛtāvāyāmamānataḥ |
ṣaḍaṅgulau tu vistārādutsedhāccaturaṅgulau || 30 ||
[Analyze grammar]

pañcāṅgulaparīṇāha aṅgulau tryaṅgulāyataḥ |
aṅguṣṭhakasamā caiva syādāyāmātpradeśinī || 31 ||
[Analyze grammar]

tasyāḥ ṣoḍaśabhāgena hīnā syānmadhyamāṅguliḥ |
aṣṭabhāgena madhyāyā hīnāṃ vidyādanāmikām || 32 ||
[Analyze grammar]

tasyāścaivāṣṭabhāgena hīnā jñeyā kaniṣṭhikā |
pādonamaṅgulaṃ kuryādaṅguṣṭhasya nakhaṃ budhaḥ || 33 ||
[Analyze grammar]

aṅgulīnāṃ nakhān kuryāt khaṃ pañcatryaṃśasaṃmitān |
kurvītāṅgulakotsedhaṃ tribhyanvittamaṅgulām || 34 ||
[Analyze grammar]

pradeśinyaṅgulotsedhā hīnā śeṣā yathākramam |
jaṅghāmadhye parīṇāho bhavedaṣṭādaśāṅgulaḥ || 35 ||
[Analyze grammar]

jānumadhye parīṇāhastvaṅgulānyekaviṃśatiḥ |
tasyaiva saptamaṃ bhāgaṃ vidyājjānukapālakam || 36 ||
[Analyze grammar]

ūrumadhye parīṇāho bhaveddvātriṃśadaṅgulaḥ |
bhāgārdhamāśai vṛṣaṇau meḍhraṃ vṛṣaṇasaṃsthitam || 37 ||
[Analyze grammar]

ṣaḍaṅgulaparīṇāhaṃ kośastu caturaṅgulaḥ |
aṣṭādaśāṅgulamitā vistāreṇa kaṭirbhavet || 38 ||
[Analyze grammar]

aṅgulārdhaṃ bhavennārīrodhovaśvāṅgulaṃ bhavet |
nābhimadhye parīṇāhaḥ ṣaṭcatvāriṃśadaṅgulaḥ || 39 ||
[Analyze grammar]

dvādaśāṅgulamātraṃ tu stanayorantaraṃ viduḥ |
stanayorupariṣṭāttu kakṣaprāntau ṣaḍaṅgulau || 40 ||
[Analyze grammar]

utsedhātpṛṣṭhavistāro viṃśatiścaturanvitā |
urasaḥ saha pṛṣṭhena parīṇāhaḥ prakīrtitaḥ || 41 ||
[Analyze grammar]

ṣaḍaṅgātparīmāṇādaṅgulānīti niścayaḥ |
parīṇāhāccaturviṃśatyaṅgulāṣṭau ca vistṛtā || 42 ||
[Analyze grammar]

grīvā kāryā bhujāyāmaḥ ṣaṭcatvāriṃśadaṅgulaḥ |
parvoparitanaṃ bāhoḥ kāryamaṣṭādaśāṅgulam || 43 ||
[Analyze grammar]

ṣoḍaśāṅgulamātraṃ tu dvitīyaṃ parva kathyate |
bāhumadhye parīṇāho bhavedaṣṭādaśāṅgulaḥ || 44 ||
[Analyze grammar]

pravāhostu parīṇāho bhavati dvādaśāṅgulaḥ |
āyāmena talatvāpi kīrtito dvādaśāṅgulaḥ || 45 ||
[Analyze grammar]

aṅgulīrahitaḥ prājñaiḥ saptāṅgula udāhṛtaḥ |
pañcāṅgulāni vistīrṇo lekhālakṣaṇalakṣitaḥ || 46 ||
[Analyze grammar]

pañcāṅgulāni mānena kartavyā madhyamāṅguliḥ |
parvaṇo'rdhaṃ tu madhyāyā hīnāṃ vidyātpradeśinīm || 47 ||
[Analyze grammar]

pradeśinīsamā caiva syādāyāmādanāmikā |
parvārdhamānahīnā ca pramāṇena kaniṣṭhikā || 48 ||
[Analyze grammar]

aṅgulīnāṃ nakhāḥ kāryāḥ sarve parvārdhasaṃmitāḥ |
āyāmamātrametāsāṃ parīṇāhaṃ pracakṣate || 49 ||
[Analyze grammar]

aṅguṣṭhakasya dairghyaṃ syādaṅgulānāṃ catuṣṭayam |
pañcāṅgulaṃ parīṇāhaṃ spaṣṭacāruyavāṅkitaṃ || 50 ||
[Analyze grammar]

tuṅgāsthamānaparyantāt kiñciddhīnā nakhā matāḥ |
aṅguṣṭhakapradeśinyorantaraṃ dvyaṅgulaṃ bhavet || 51 ||
[Analyze grammar]

strīṇāmapyevametatsyātstanorujaghanādhikam |
trīṇi catvāri catvāri trīṇi catvāryathāpi ca || 52 ||
[Analyze grammar]

ekādaśaikāḍaśa vā daśadhā viṃśatistrayam |
viṃśatistrīṇi ca strīṇāṃ mānametat prakīrtitam || 53 ||
[Analyze grammar]

kaniṣṭhaṃ mānametatsyānmadhyaṃ satryaṃśamaṣṭakam |
palānāṣṭamakaṃ sārdhamuttamaṃ parikīrtitam || 54 ||
[Analyze grammar]

urasaśca bhavettāsāṃ vistāro'ṣṭādaśāṅgulaḥ |
kartavyaḥ kaṭivistāro viṃśati caturutāḥ |
etatpramāṇamuddiṣṭaṃ pratimānāṃ samāsataḥ || 55 ||
[Analyze grammar]

pramāṇametat sakalāśarāṇāmardhāstu nirdiṣṭamanukrameṇa |
kāryaṃ sadā śilpibhiraṃśumatairyathocitadra vyasamudbhavāsu || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 76: pratimā-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: