Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 77: devādirūpapraharaṇasaṃyoga-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha devādirūpapraharaṇasaṃyogalakṣaṇaṃ nāma saptasaptatitamo'dhyāyaḥ |
tridaśānāmathākārān brūmaḥ praharaṇāni ca |
daityānāmatha yakṣāṇāṃ gandharvoragarakṣasām || 1 ||
[Analyze grammar]

vidyādharapiśācānāṃ --- yathāyatham |
brahmānalārciḥpratimaḥ kartavyaḥ sumahādyutiḥ || 2 ||
[Analyze grammar]

sthūlāṅgaḥ śvetaṣuṣpaśca śvetaveṣṭanaveṣṭitaḥ |
kṛṣṇājinottarīyaśca śvetavāsāścaturmukhaḥ || 3 ||
[Analyze grammar]

daṇḍaḥ kamaṇḍaluścāsya kartavyo vāmahastayoḥ |
akṣasūtradharastadvad mauñjyā mekhalayā vṛtaḥ || 4 ||
[Analyze grammar]

kāryo vardhayamānastu jagad dakṣiṇapāṇinā |
evaṃ kṛte tu loke kṣemaṃ bhavati sarvataḥ || 5 ||
[Analyze grammar]

brāhmaṇārthavardhante sarvakāmairna saṃśayaḥ |
yadā virūpādīnāṃ vā kṛrasodarī || 6 ||
[Analyze grammar]

brāhmaṇairvā bhavedvarṇā sā neṣṭā bhayadāyinī |
nihanti kārakaṃ raudrā dīnarūpā ca śilpinam || 7 ||
[Analyze grammar]

kṛśā vyādhiṃ vināśaṃ ca kuryātkārayituḥ sadā |
kṛśodarī tu durbhikṣaṃ virūpā cānapatyatām || 8 ||
[Analyze grammar]

etān doṣān parityajya kartavyā sā suśobhanā |
brahmaṇovārcā vidhānajñaiḥ prathame yauvane sthitā || 9 ||
[Analyze grammar]

candrā ṅkitajaṭaḥ śrīmān nīlakaṇṭhaḥ susaṃyataḥ |
vicitramukuṭaḥ śambhurniśākarasamaprabhaḥ || 10 ||
[Analyze grammar]

dorbhyāṃ dvābhyāṃ caturbhivā vadhā yukto vā dorbhiraṣṭabhiḥ |
paṭṭiśavyagrahastaśca pannagājinasaṃyutaḥ || 11 ||
[Analyze grammar]

sarvalakṣaṇasampūrṇo netratritayabhūṣaṇaḥ |
evaṃvidhaguṇairyukto yatra lokeśvaro haraḥ || 12 ||
[Analyze grammar]

parā tatra bhaved vṛddhirdeśasya ca nṛpasya ca |
yadāraṇye samāne vā vidhīyeta maheśvaraḥ || 13 ||
[Analyze grammar]

evaṃ rūpastadā kāryaḥ kārakasya śubhāvahaḥ |
aṣṭādaśabhujo doṣṇāṃ viṃśatyā vā samanvitaḥ || 14 ||
[Analyze grammar]

śatabāhuḥ kadācidvā sahasrabhuja eva ca |
raudra rūpo gaṇavṛtaḥ siṃhacarmottarīyakaḥ || 15 ||
[Analyze grammar]

tīkṣṇadaṃṣṭrāgradaśanaḥ śiromālāvibhūṣitaḥ |
candrā ṅkitaśirāḥ śrīmān pīnoraskogradarśanaḥ || 16 ||
[Analyze grammar]

bhadra mū kartavyaḥ śmaśānastho maheśvaraḥ |
dvibhujo rājadhānyāṃ tu pattane syāccaturbhujaḥ || 17 ||
[Analyze grammar]

kartavyo viṃśatibhujaḥ śmaśānāraṇyamadhyagaḥ |
eko'pi bhagavān bhadra sthānabhedavikalpitaḥ || 18 ||
[Analyze grammar]

raudra saumyasvabhāvaśca kriyamāṇo bhavedbudhaiḥ |
udyādyathā bhāvadbhāgabhagavān saumyadarśanaḥ || 19 ||
[Analyze grammar]

sa eva tīkṣṇatāmeti madhyandinagataḥ punaḥ |
tathāraṇyasthito nityaṃ raudro bhavati śaṅkaraḥ || 20 ||
[Analyze grammar]

sa yeda saumyāvati sthāne saumyo vyavasthitaḥ |
sthānānyetāni sarvāṇi jñātvā kimpuruṣādibhiḥ || 21 ||
[Analyze grammar]

pramathaiḥ sahitaḥ kāryaḥ śaṅkaro lokaśaṅkaraḥ |
etadyathāvatkathitaṃ saṃsthānaṃ tripuradruhaḥ || 22 ||
[Analyze grammar]

kārttikeyasya saṃsthānamidānīmabhidhīyate |
taruṇārkanibho raktavāsāḥ pāvakasaprabhaḥ || 23 ||
[Analyze grammar]

īṣadbālākṛtiḥ kānto maṅgalyaḥ priyadarśanaḥ |
prasannavadanaḥ śrīmānojastejonvitaḥ śubhaḥ || 24 ||
[Analyze grammar]

viśeṣānmuṭukaiścitri muktāmaṇi bhūṣitaḥ |
ṣaṇmukho vaikavaktro vā śaktiṃ rociṣmatīṃ dadhat || 25 ||
[Analyze grammar]

nagare dvādaśabhujaḥ kheṭake ṣaḍbhujo bhavet |
grāme bhujadvayopetaḥ kartavyaḥ śubhamicchatā || 26 ||
[Analyze grammar]

śaktiḥ śarastathā khaḍgo musṛṇṭī mudgaro'pi ca |
hasteṣu dakṣiṇeṣvetānyāyudhānyasya darśayet || 27 ||
[Analyze grammar]

ekaḥ prasāritaścānyaḥ ṣaṣṭho hastaḥ prakīrtitaḥ |
catuḥ patākā ghaṇṭā ca kheṭaḥ kukkuṭastathā || 28 ||
[Analyze grammar]

vāmahasteṣu ṣaṣṭhastu tatra śojarjana karaḥ |
evamāyudhasampannaḥ saṃgrāmastho vidhīyate || 29 ||
[Analyze grammar]

avyayā tu vidhātavyaḥ krīḍālīlānvitaśca saḥ |
chāgakukkuṭasaṃyuktaḥ śikhiyukto manoramaḥ || 30 ||
[Analyze grammar]

nagareṣu sadā kāryaḥ skandaḥ parajayaiṣibhiḥ |
kheṭake tu vidhātavyaḥ ṣaṇmukho jvalanaprabhaḥ || 31 ||
[Analyze grammar]

tathā tīkṣṇāyudhopetaḥ sradgāmabhiralaṅkṛtaḥ |
grāme'pi dvibhujaḥ kāryaḥ kāntidyutisamanvitaḥ || 32 ||
[Analyze grammar]

dakṣiṇā ca bhavedbhaktirnāma haste tu kukkuṭaḥ |
vicitrapakṣaḥ sumahān kartavyo'timanoharaḥ || 33 ||
[Analyze grammar]

evaṃ pure kheṭake ca grāme vābhilaṃ śubham |
kārttikeyaṃ --- kuryādācāryaḥ śāstrakovidaḥ || 34 ||
[Analyze grammar]

aviruddheṣu kāryeṣu kheṭe yāgrāme purottame |
kārttikeyasya saṃsthānametad yatnena kārayet || 35 ||
[Analyze grammar]

bālastu subhujaḥ śrīmān sthale ketu mahādyutiḥ |
vanamālākulorasko niśākarasamaprabhaḥ || 36 ||
[Analyze grammar]

gṛhītasīramusalaḥ kāryo divyamadotkaṭaḥ |
caturbhujaḥ saumyavakro nīlāmbarasamāvṛtaḥ || 37 ||
[Analyze grammar]

mukuṭālaṅkṛtaśiroroho rāgavibhūṣitaḥ |
revatīsahitaḥ kāryo vanadevaḥ pratāpavān || 38 ||
[Analyze grammar]

viṣṇurvaidūryasaṅkāśaḥ pītavāsāḥ śriyākṛtaḥ |
varāho vāmanaśca syānnarasiṃho bhayānakaḥ || 39 ||
[Analyze grammar]

kāryo vā dāśarathī rāmo jāmadagnyaśca vīryavān |
dvibhujo'ṣṭabhujo vāpi caturbāhurarindamaḥ || 40 ||
[Analyze grammar]

śaṅkhacakragadāpāṇirojasvī kāntisaṃyutaḥ |
nānārūpastu kartavyo jñātvā kāryāntaraṃ vibhuḥ || 41 ||
[Analyze grammar]

ityeṣa viṣṇuḥ kathitaḥ surāsvaranamasvaranamastvataḥ |
tridaśeśaḥ sahasrākṣo vajrabhṛtsubhujo balī || 42 ||
[Analyze grammar]

kirīṭī sagadaḥ śrīmāñśvetāmbaradharastathā |
śroṇisūtreṇa mahā divyābharaṇabhūṣitaḥ || 43 ||
[Analyze grammar]

kāryo rājaśriyā yuktaḥ purohitasahāyavān |
vaivasvatastu vijñeyaḥ kāleḥ kesaṃ parāyaṇaḥ || 44 ||
[Analyze grammar]

tejasā sūryasaṅkāśo jāmbūnadavibhūṣitaḥ |
sampūrṇacandra vadanaḥ pītavāsāstuḥ śubhekṣaṇaḥ || 45 ||
[Analyze grammar]

vicitramukuṭaḥ kāryo varāṅgadavibhūṣitaḥ |
tejasā sūryasaṅkāśaḥ kartavyo balavāñchubhaḥ || 46 ||
[Analyze grammar]

dhanvantarirbharadvājaḥ prajānīyatayastathā |
dakṣārthāḥ sadṛśāḥ kāryā kāryo rūpāṇi --- rapi || 47 ||
[Analyze grammar]

arciṣmān jvalanaḥ kāryaḥ yatkaṇṭhāśvasamīraṇaḥ |
saumyaḥ kāryastathā visyā--- rudra śarīriṇaḥ || 48 ||
[Analyze grammar]

raktavastradharāḥ kṛṣṇā nānābharaṇabhūṣitāḥ |
kartavyā rākṣasāḥ sarve bahupraharaṇānvitāḥ || 49 ||
[Analyze grammar]

pūrṇacandra mukhā śubhrā bimboṣṭhī cāruhāsinī |
śvetavastradharā kāntā divyālaṅkārabhūṣitā || 50 ||
[Analyze grammar]

kaṭideśaniviṣṭena vāmahastena śobhanā |
sapadmena vāntena dakṣiṇena śucismitā || 51 ||
[Analyze grammar]

kartavyā śrīḥ prasannāsyā prathame yauvane sthitā |
gṛhītaśūlaparighapāhikāpaṭṭisadhvajā || 52 ||
[Analyze grammar]

bibhrāṇā kheṭakopetalaghukhaḍgaṃ ca pāṇinā |
ghaṇṭāmekāṃ ca sauvarṇīṃ dadhatī ghorarūpiṇī || 53 ||
[Analyze grammar]

kauśikī pītakauśeyavasanā siṃhavāhanā |
secoṣṭau --- vidhātavyāḥ śuklāmbaradharāḥ --- || 54 ||
[Analyze grammar]

śobhamānāśca mukuṭairnānāratnavibhūṣitaiḥ |
sadṛśāvaśvinau kāryau lokasya śubhadāyakau || 55 ||
[Analyze grammar]

śuklamālyāmbaradharau jāmbūnadavibhūṣitau |
tripañcadaśapūtirasyedaṃ bhṛṅgavanmecakaprabhām || 56 ||
[Analyze grammar]

vaidūryaśakaṃsaṅkāśā haritaśmaśravo'pi ca |
rohitā vikṛtā raktalocanā bahurūpiṇaḥ || 57 ||
[Analyze grammar]

nāgaiḥ śiroruhālīnairvirāgābharaṇāmbarāḥ |
kāryāḥ piśācā bhūtāśca paruṣāsatyavādinaḥ || 58 ||
[Analyze grammar]

bahuprakāramandahā virūpā vikṛtānanāḥ |
ghorarūpā vidhātavyā hrasvā nānāsudhāśca te || 59 ||
[Analyze grammar]

subhīmavikramā bhīmā saṅghā yajñopavītinaḥ |
varmabhiḥ śāṭikācitrairbhūtāḥ kāryāḥ sadā budhaiḥ || 60 ||
[Analyze grammar]

ye'pi noktā vidhātavyāste'pi kāryānurūpataḥ |
yasya yasya ca yalliṅgamasurasya surasya ca || 61 ||
[Analyze grammar]

yakṣarākṣasayorvāpi nānā gandharvayorapi |
tena liṅgena kāryaḥ sa yathā sādhuvijānatā || 62 ||
[Analyze grammar]

prāyeṇa vā vīryavanto hi dānavāḥ krūrakarmiṇaḥ |
kirīṭinaśca kartavyā vividhāyudhapāṇayaḥ || 63 ||
[Analyze grammar]

tebhyo'pīṣatkanīyāṃso daityāḥ kāryā guṇairapi |
daityebhyaḥ parihīṇāstu yakṣāḥ kāryā madotkaṭāḥ || 64 ||
[Analyze grammar]

hīnāstebhyo'pi gandharvā gandharvebhyo'pi pannagāḥ |
nāgebhyo rākṣasā hīnāḥ krūravikrimatasūṣiṇaḥ || 65 ||
[Analyze grammar]

vidyādharāśca yakṣebhyo hīnadehadharāḥ smṛtāḥ |
citramālyāmbaradharāścitracarmāsipāṇayaḥ || 66 ||
[Analyze grammar]

nānāveṣadharā ghorā bhūtasaṅghā bhayānakāḥ |
piśācebhyo'dhikāḥ sthūlāstejasā paruṣāstathā || 67 ||
[Analyze grammar]

anyūnādhikarūpāṃśca kurvīta prāyaśaḥ śubhān |
divyairāsaṇābharaṇaiśca yuktāḥ |
kṛtīthavidadhīta yathoditāṃstān || 68 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre devādirūpapraharaṇasaṃyogalakṣaṇādhyāyo nāma saptasaptatitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 77: devādirūpapraharaṇasaṃyoga-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: