Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 75: mānotpatti

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mānotpattirnāma pañcasaptatitamo'dhyāyaḥ |
brūmo'tha mātamaṅgaṇāṃ paramāṇvādi tadbhavet || 1 ||
[Analyze grammar]

paramāṇū rajo roma likṣā prarikā yavo'ṅgulam |
kramaśo'ṣṭaguṇā vṛddhirevaṃ mānāṅgulaṃ bhavet || 2 ||
[Analyze grammar]

dvyaṅgulo golako jñeyaḥ kalāṃ vā tāṃ pracakṣate |
dve kale golakau bāhau bhāgo mānena tena tu || 3 ||
[Analyze grammar]

āyāmād vistṛteścitramanyūnādhikamācaret |
devādīnāṃ śarīraṃ syādvistāreṇāṣṭabhāgikam || 4 ||
[Analyze grammar]

tridaśadgāyataṃ caitad vidadhyāccitraśāstravit |
asurāṇāṃ saraṃ syādbhāgān samārdhasaṃyutān || 5 ||
[Analyze grammar]

vistāreṇa tadāyāmādekānnatriṃśadiṣyate |
saptabhāgaṃ rākṣasānāṃ vistāreṇāyataṃ punaḥ || 6 ||
[Analyze grammar]

saptaviṃśatibhāgaṃ syādyat punardivyamānuṣam |
sārdhā tu ṣaḍaṃśāsta kuryātyādvaśatyāyatam || 7 ||
[Analyze grammar]

ṣaḍbhāgavistṛtaṃ kāryaṃ śarīraṃ martyajanmani |
caturviṃśatibhāgān --- sārdhān kurvīta dairghyataḥ || 8 ||
[Analyze grammar]

puruṣasyottamasyaitanmānamasmābhirīritam |
madhyamasya tu sārdhaṃ syādvistārādbhāgapañcamam || 9 ||
[Analyze grammar]

āyāmastasya tu prokto viṃśatiṃsviti ranvitā |
kanīyasānāṃ kubjānāṃ vistārān pañcabhāgikā || 10 ||
[Analyze grammar]

dairghyamasya vidhātavyastathā śarīrasya vistarā pañcabhāgikā |
dairghyaṃ dvāviṃśatirbhāgā vapuṣo'sya praśasyate || 11 ||
[Analyze grammar]

kāryāṃ śarīrasya kubjānāṃ vistārātpañcabhāgikam |
dairghyamasya vidhātavyaṃ tathā bhāgaṃ śubhadaśa || 12 ||
[Analyze grammar]

bhāgapañcakavistāraṃ vāmanānāṃ vapurbhavet |
kurvīta sārdhān saptaiva bhāgān dairghyeṇa tadvatpunaḥ || 13 ||
[Analyze grammar]

kiṃvāṃrāṇi proktaṃ pramāṇamidamedameva hi |
prathamānaṃ tu vistāro vapuṣaoṃ'śacatuṣṭayam || 14 ||
[Analyze grammar]

dairghyaido punamūsye bhāgaṣaṭkapramāṇataḥ |
uktaṃ dehapramāṇasya bhāgasūtramidaṃ pṛthak || 15 ||
[Analyze grammar]

devānāmasurāṇāṃ ca rākṣasānāṃ tathaiva ca |
divyamānuṣamartyānāṃ kubjavāmanayorapi |
kinnarāṇāṃ sabhūtānāṃ krameṇāsminnudāhṛtam || 16 ||
[Analyze grammar]

itthamaṇḍaka vele ca vanaṃ kramaṃ |
kāyamānamapi jātibhedataḥ || bhāvataśca kathitaṃ vibhājanmanā vayan |
yalityākhyā stakhalu citravittamaḥ || 17 ||
[Analyze grammar]

atha mānasamutpattiryathāvadabhidhīyate || 18 ||
[Analyze grammar]

devānāṃ trīṇi rūpāṇi surajo --- kumbhakau |
syāddivyamānuṣasyaikaṃ śarīraṃ divyamānuṣam || 19 ||
[Analyze grammar]

asurāṇāṃ tridhā rūpaṃ cakramuttīrṇakaṃ tathā |
durdaraḥ śakaṭaḥ kūrmatridivau iti dve rakṣasāṃ punaḥ || 20 ||
[Analyze grammar]

puṃsāṃ rūpāṇi pañca syustānyucyante yathākramam |
haṃsaḥ sāmāprarūcako bhaktāmālāvya eva ca || 21 ||
[Analyze grammar]

kuyasvavidvidhau jñeyo meṣo vṛttakarastathā |
vāmanāstrividhā jñeyāḥ sapiṇḍāsthānapadmakāḥ || 22 ||
[Analyze grammar]

kūṣmāṇḍakarvaṭastiryak--- prathamataḥ |
mayūraḥ kurvaṭaḥ kāśaḥ kinnarastrividho bhavet || 23 ||
[Analyze grammar]

vālakāpauruṣī vṛttā --- daṇḍakā tathā |
trayaḥ pañcadhā proktāḥ samastāścitravedibhiḥ || 24 ||
[Analyze grammar]

bhadro mando mṛgo miśra iti hastī caturvidhaḥ |
janmatastrividhaṃ prāhu gnidhirna rgirinadyūrukhāṃśrayam || 25 ||
[Analyze grammar]

vividhā vājino rathya pārasāduttarāntataḥ |
siṃhāścaturdhā śikharabiladgamatṛṇāravyayā || 26 ||
[Analyze grammar]

vyālāḥ ṣoḍaśa nirdiṣṭā hariṇo gṛdhrakaḥ śukaḥ |
kukkuṭaḥ siṃhaśārdūlavṛkājāgaṇḍakīgajāḥ || 27 ||
[Analyze grammar]

kraḍāśvamahiṣaśvāno markaṭaḥ khara ityamī |
esāmindamāsaṃ yaṃ yāmyanairṛtavāruṇai || 28 ||
[Analyze grammar]

vāyavyāṃ saumyamityuktaṃ jajñipātamihavyadhāru |
natastamiharbhāmaḥ śiṣadyā sūkaro'pi ca || 29 ||
[Analyze grammar]

paśurgoḥ susumāruśca gajameṣaścaturmukha |
turaṅgasiṃhaśārdūlameṣāścetyatra ṣoḍaśa || 30 ||
[Analyze grammar]

jātasaṃstṛtiḥ || śuklavāsāḥ śucirdakṣaḥ strīśūdrā nabhilāṣukaḥ |
sthāne karmārabhetaitadvibhakte saṃvṛte'pi ca || 31 ||
[Analyze grammar]

ārambho devatārcānāṃ rohiṇyāmuttareṣu ca |
sādhakaṃ vā bhavetyastu bhavārambho vidhīyate || 32 ||
[Analyze grammar]

mukhaṃ bhāgena kurvīta grīvā vaktrāt tribhāgikā |
oyamatanmukhaṃ jñeyaṃ keśāntaṃ dvādaśāṅgulam || 33 ||
[Analyze grammar]

dvādaśaivāṅgulānyetadvistāreṇa punarbhavet |
pravimānaṃ tribhāgena nāsikā ca tribhāgataḥ || 34 ||
[Analyze grammar]

tribhāgena lalāṭaṃ syādutsedhāttrisamaṃ mukham |
akṣiṇī dvyaṅgulāyāme tadardhādhyapi vistṛte || 35 ||
[Analyze grammar]

tārakākṣitribhāgena kartavyā supratiṣṭhitā |
tārakāyāstato madhye jyotistryaṃśena kalpayet || 36 ||
[Analyze grammar]

bhravau vyakṣirāme kuryādakṣimāṃsayo |
maṃkārāṇā syuruccātā samyagālikhet |
evaṃ vidhānato yojyaṃ rūpajātamaśeṣataḥ || 37 ||
[Analyze grammar]

jātīnāṃ vaśata iti pramāṇamuktaṃ |
divādiṣvakhilamuktaṃ devāmidaṃ sphuṭaṃ viditvā |
yaścitraṃ likhati bahuprakāramasmai |
prādhānyaṃ vitarati citrakṛtsamūhaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 75: mānotpatti

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: