Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 69: jagatī-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha jagatīlakṣaṇaṃ nāmaikonasaptatitamo'dhyāyaḥ |
vasudhā vasudhārā ca vahantī ca tathāpare |
śrīdharā bhadri kā caiva ekabhadrā dvibhadri kā || 1 ||
[Analyze grammar]

tribhadri kā bhadra mālā vaimānī bhramarāvalī |
svastikā haramālā ca kulaśīlā mahīdharī || 2 ||
[Analyze grammar]

mandāramālikānaṅgalekhāthotsavamālikā |
nāgārāmā mārabhavyā tathā ca makaradhvajā || 3 ||
[Analyze grammar]

nandyāvartā ca bhūpālā pārijātakamañjarī |
cūḍāmaṇiprabhā caiva tathā śravaṇamañjarī || 4 ||
[Analyze grammar]

viśvarūpādikamalā tathā trailokyasundarī |
gandharvabālikā cānyā vidyādharakumārikā || 5 ||
[Analyze grammar]

subhadrā ca samākhyātā tathānyā siṃhapañjarā |
vajjapakuravādyāḥ gandharvanagarī tathā || 6 ||
[Analyze grammar]

tathāmarāvatī jñeyā ratnadhūmā ca nāmataḥ |
tridaśendra sabhā caiva tathānyā devayantrikā || 7 ||
[Analyze grammar]

catvāriṃśaddvitīyaṃ syādekonā nāmasaṃkhyayā |
yamalāmbaradharā netrā dadyuḍāḥ khaṇḍilā sitā || 8 ||
[Analyze grammar]

athātaḥ kathyate tāsāṃ pravibhāgo yathā yathā |
jagatīnāṃ krameṇaiva śālānāṃ ca yathoditaḥ || 9 ||
[Analyze grammar]

caturaśrīkṛte kṣetre ṣaḍete sa vibhājite |
samaṃ vā cārdhayukte vā guṇo'tha mukhāyatām || 10 ||
[Analyze grammar]

maṇḍapenojjhite kuryājjagatīmanusārataḥ |
dvau bhāgau madhyadeśe syātprāsādo bhāgiko bhramaḥ || 11 ||
[Analyze grammar]

karṇādṛśāṃ samujya pārśvayorubhayoḥ puraḥ |
śrīkhaṇḍikā vidhātavyāḥ prāsādamaṃ --- mimām || 12 ||
[Analyze grammar]

mattavāraṇasaṃyuktā pratolyādivibhūṣitā |
prathame ca samākhyātā jagatī vasudhābhidhā || 13 ||
[Analyze grammar]

vasudhā vasudhārā syātsamāyuktāgraśālayā |
nirgamaḥ purataḥ kāryaḥ prāsādasya pramāṇataḥ || 14 ||
[Analyze grammar]

--- vistārastathā kāryastaṃ caturdhā vibhājayet |
bhāgikā śramaṇī kāryā śeṣaśālā dvibhāgikā || 15 ||
[Analyze grammar]

suṇḍikā cāpi pūrvoktamānenaivāyatā bhavet |
vasudhā ca punaḥ karṇaśālābhyāṃ rājasiṃhikā || 16 ||
[Analyze grammar]

prāsādārdhena te kāryaṃ karṇayorubhayorapi |
svamānārdhena ca tayorbhramaṇīṃ parikalpayet || 17 ||
[Analyze grammar]

mūlaprāsādavistārā kartavyā suṇḍikā purā |
śālā syādvasudhā rājahaṃsāḥ puro yadā || 18 ||
[Analyze grammar]

śrīdharī sā tadā tasyāḥ suroyadyandra pūrvavat |
yadā tu haṃsikāsthāne śāle sto'parakarṇayoḥ || 19 ||
[Analyze grammar]

tadrū pe tatpramāṇe ca tadā sā bhadri kā bhavet |
caturaśrīkṛte kṣetre ṣoḍaśāṃśavibhājite || 20 ||
[Analyze grammar]

pūrvoktakramasampanne yathākāmaṃ mukhāyate |
maṇḍapāyāmasaṃyogādyathābhāgaṃ vibhājite || 21 ||
[Analyze grammar]

madhye devālayaḥ kāryaścaturvargapadānvitaḥ |
bahirdvipadavistāro bhramastasya samantataḥ || 22 ||
[Analyze grammar]

karṇe karṇe ca kartavyā dvipadāyāmavistṛtā |
caturdiśaṃ karṇaśālā yā padibhramaṇānvitā || 23 ||
[Analyze grammar]

padadvitayavistārā tripadāyāmasaṃyutā |
padikā ca bhramaṇā kāryā bhadra śālāśca sundarāḥ || 24 ||
[Analyze grammar]

vāryantarāṇi paritaḥ kuryānmadhyeṣu śālayoḥ |
padamekaṃ praviṣṭāni tadardhaṃ vistṛtāni ca || 25 ||
[Analyze grammar]

śālāyāḥ pṛṣṭhabhadre syādekabhadra dvibhadri kā |
kapokṛtābhyāṃ tribhadrā ṇi pṛṣṭhakukṣiṣu || 26 ||
[Analyze grammar]

śālābhiḥ syāścātha tisṛbhirjagatī bhadra mālinī |
ekabhadrā dicatuṣṭayam || caturaśrīkṛte kṣetre caturviṃśatibhājite || 27 ||
[Analyze grammar]

ṣaḍvargalakṣaṇopeto madhye kāryaḥ surālayaḥ |
devālayaparitastripadaḥ syātparibhramaḥ || 28 ||
[Analyze grammar]

tataḥ śālāvibhaktiśca kartavyā proktalakṣaṇā |
pañcabhāgāyatā madhye bhūcatuvistṛtā padaiḥ || 29 ||
[Analyze grammar]

bhadra śālāśca kartavyāstanmadhye bhāgikabhramaḥ |
bhadra sya pārśvadvitaye dvipadāyāmavistṛtam || 30 ||
[Analyze grammar]

śālādvayaṃ vidhātavyaṃ dvādaśī śata --- bhramam |
bhāgamekaṃ praveśastu tayoḥ karṇadvayorbhavet || 31 ||
[Analyze grammar]

tisrastisro bhavatyevaṃ śālādikṣu tisṛṣvapi |
ṣaḍevodakamārgāśca kāryā bhāgārdhanissṛtāḥ || 32 ||
[Analyze grammar]

bhāgamekaṃ praviṣṭāśca bhaveyurdiktraye'pi te |
karṇau ca purataḥ kāryau bhāgadvitayasammitau || 33 ||
[Analyze grammar]

sasuṇḍikā vimāno'yaṃ surāsuranarārcitā |
suṇḍikāgre yadetasyāṃ śālāprāsādasaṃmukham || 34 ||
[Analyze grammar]

saṃstutā kinnaraiḥ siddhaistadā syādbhramarāvaliḥ |
vaktraśālāvihīnā tu pārśvaśālādvayānvitā || 35 ||
[Analyze grammar]

tadrū pā tatpramāṇā yā svastikī sā prakīrtitā |
prāsādābhimukhī śālā svastikyāmeva cedbhavet || 36 ||
[Analyze grammar]

tadānīṃ haṃsamālati vikhyātā jagatī bhuvi |
mukhyasya pārśvadvitaye bhāgaṃ vāryantaraṃ yadā || 37 ||
[Analyze grammar]

kṛtvā prāsādayadrugre bhadra mānena nirgamam |
prāsādasaṃmitaṃ sūtraṃ śālāstu galabhūṣitāḥ || 38 ||
[Analyze grammar]

śuṇḍikā tadavasthe ca mukhe syācchālayā vinā |
kulaśailā tadā jñeyā haṃsamālāgamāśrayā || 39 ||
[Analyze grammar]

sadā maheśvarasyeṣṭā skandasya tu viśeṣataḥ |
asyā eva yadā śālā purobhadre vidhīyate || 40 ||
[Analyze grammar]

tadā mahīdharī proktā mahīdharamanaḥpriyā |
caturaśrīkṛte kṣetre sāṣṭāviṃśatibhājite || 41 ||
[Analyze grammar]

catuḥṣaṣṭipadaṃ madhye kuryāddevālayaṃ budhaḥ |
catuṣpado bhramaḥ kāryo devāgārasya sarvataḥ || 42 ||
[Analyze grammar]

bhramasūtrasya karṇasthā dvipadāyatavistṛtāḥ |
śālāścatustasraḥ kartavyā bhāgikabhramaveṣṭitāḥ || 43 ||
[Analyze grammar]

tāsāṃ pārśveṣu santyajya bhramādbhāgacatuṣṭayam |
śālāṃ kaṃ --- prakurvīta --- bhāgāyatavistṛtam || 44 ||
[Analyze grammar]

ekabhāgikavistāraḥ karṇaḥ syātpārśvaśālayoḥ |
madhye bhāge jalādhvā syādvihāya tridaśaṃ vahiḥ || 45 ||
[Analyze grammar]

dvibhāgavistṛtāṃ tāṃ ca kuryādbhāgatrayāyatām |
antareṇa jalādhvā syādbhadra pārśvajalālayoḥ || 46 ||
[Analyze grammar]

sa ca bhāgārdhamāyāmāt praviṣṭastāvadeva ca |
kṛtvā tisṛṣu dikṣvevaṃ suṇḍikākandamadhyataḥ || 47 ||
[Analyze grammar]

prāsādārdhasamāyāmau samyaktuṇḍau niveśayet |
tayorapi ca śāle dve bhramakramavibhūṣite || 48 ||
[Analyze grammar]

kārye mandāraśālā syādevaṃ haramanaḥpriyā |
suṇḍikāyāṃ yadā tasyāḥ śālā sampadyate tadā || 49 ||
[Analyze grammar]

anaṅgalekhā bhavati jagatī pārvatīpriyā |
yatrāsminneva vinyāse mukhaśāle vinā kṛte || 50 ||
[Analyze grammar]

śuṇḍikāgaṇḍa---nyau śālā sopānamālikāḥ |
mukhaśālānvitā saiva yadā nāgāṅganā tadā || 51 ||
[Analyze grammar]

caturaśrīkṛte kṣetre dvātriṃśadbhāgavibhājite |
catuḥṣaṣṭipadaṃ madhye kartavyaṃ suramandiram || 52 ||
[Analyze grammar]

kāryastasya bhramaḥ samyaksamantācca catuṣpadaḥ |
bhramantī dvipadāyāme śāle tu bhramasaṃyutau || 53 ||
[Analyze grammar]

svapramāṇādvidhātavye madhyage bhadra karṇayoḥ |
syuḥ ṣoḍaśapadraḥ kandāsteṣu śālāścatuṣpadāḥ || 54 ||
[Analyze grammar]

caturṣvapi ca karṇeṣu praviṣṭā bhramajāḥ padam |
kartavyaṃ dvipadāyāmaṃ bhadra śālāyugaṃ tathā || 55 ||
[Analyze grammar]

vistārāt pra --- pādonamanyonyābhimikhaṃ bhavet |
āyatād dvyaṃśavistārā padenaikena veṣṭitā || 56 ||
[Analyze grammar]

bhadra śālā vidhātavyā sārdhatripadanirgamā |
saumyānilīvāruṇīṣu nairṛtīyāmyayorapi || 57 ||
[Analyze grammar]

śālāstisraḥ pratidiśamaśālāgneyyāyadinā muravidviṣaḥ |
asyā eva mukhe śālā yadi tanmakaradhvajā || 58 ||
[Analyze grammar]

amarāṇāṃ kṛtānandā kṛtvaināṃ mokṣamāpnuyāt |
mukhaśālāṃ parityajya yadaikaikāgrakarṇayoḥ || 59 ||
[Analyze grammar]

śālā pradīyate sā syānnandyāvartayatyaharpateḥ |
vikarṇakandadhorāgre yadāsyāḥ pṛṣṭhavaṃśagā || 60 ||
[Analyze grammar]

dvibhāgāyāmavistārā śālā bhavati śobhanā |
caturṣsaṃsthitā śālā śālāyāḥ saṃmukhī bhavet || 61 ||
[Analyze grammar]

tāmramūlā tadā jñeyāḥ brahmaviṣṇuharipriyā |
yadāsyāḥ pṛṣṭhavaṃśasthā hastāyāmyottarāttathā || 62 ||
[Analyze grammar]

śāle kriyete tadā jñeyā pārijātakamañjarī |
vāraṇīcatuṣṭaḥsthitā śālāyāḥ sammukhī bhavet || 63 ||
[Analyze grammar]

tāmrayāmyāsaumyāsu śālāḥ syuryadi vaṃśagāḥ |
priyā syātsarvadevānāṃ tadā cūḍāmaṇiḥ prabhoḥ || 64 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturaśraḥ samantataḥ |
daśāṃśaḥ syādubhāyāntā madhye prāsādanāyakaḥ || 65 ||
[Analyze grammar]

---purataścaivaṃ pārśvayorubhayorapi |
bhramāstasyā vidhātavyāḥ --- pañcabhiḥ padaiḥ || 66 ||
[Analyze grammar]

karṇakandāśca kartavyā bhramasūtrādbahiḥ sthitāḥ |
dvibhāgāyāmavistārāścatuḥśālopaśobhitāḥ || 67 ||
[Analyze grammar]

amunaiva krameṇa syurbhadra kandāḥ padādhikāḥ |
mūlaprāsādamālāyāṃ mālātritayadhāriṇām || 68 ||
[Analyze grammar]

karṇe karṇe tu yāḥ śālāstā dvyaṃśāyāmavistṛtāḥ |
dvibhāgikajalādhārāstathā bhāgaparibhramāḥ || 69 ||
[Analyze grammar]

padapraviṣṭāmbupadā bhramapaddhatisaṃyutāḥ |
tulyāścaturṣu karṇeṣu tulyā bhadra traye'pi ca || 70 ||
[Analyze grammar]

bhāgadvitayavistīrṇā bhāgatritayamāyatāḥ |
sṛga bhramāśca kartavyā bhramaśālādiśāntayoḥ || 71 ||
[Analyze grammar]

śeṣaṃ ca pūrvavatkāryaṃ śuṇḍikāgaṇḍamaṇḍanam |
syātkarṇamañjarītyeṣā trilokyānandadāyinī || 72 ||
[Analyze grammar]

karṇamañjarikābhadre vibhakte daśabhiḥ padaiḥ |
dvibhāgāyāmavistārāṃ turyāṃ śālāṃ niveśayet || 73 ||
[Analyze grammar]

udaka kṣaṇapūrvāṇi mukhānyāsāṃ prakalpayet |
parikramastristu sarvāsāṃ bhāgaikaḥ sarvato bhavet || 74 ||
[Analyze grammar]

dvau bhāgau bhadra karṇābhyāṃ saṃkṣepobhyābhayapārśvayo |
bhāgikobhayavistārā bhadre 'nyā karṇikā bhavet || 75 ||
[Analyze grammar]

padaiḥ ṣoḍaśabhiryuktā vicitrabhramavibhramaṃ |
bhadrā syā ca catuṣkī syātpurataḥ saṃvṛtāntaraḥ || 76 ||
[Analyze grammar]

śrīmaṇḍapaṃ prakurvīta prabhūtastambhamaṇḍitam |
ditāmetānena parikṣiptaṃ chādyakāle hasaṃyuta || 77 ||
[Analyze grammar]

eśvāsyādviśvarūpe ca kasyāyāstu puraskarā |
catuṣkikābhistisṛbhirbhavettrailokyasundarī || 78 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte dvādaśabhiḥ padaiḥ |
tribhāgāyāmavistārā madhye śālā caturmukhī || 79 ||
[Analyze grammar]

sarvataḥ sārdhabhāgāśca kartavyā padapaddhatiḥ |
tasyāḥ prāgudaka --- śālācatuṣṭayam || 80 ||
[Analyze grammar]

dvibhāgāyāmavistāraṃ vidhātavyaṃ suśobhanam |
bhāgikālindakenaitatsyātprākse --- na veṣṭitam || 81 ||
[Analyze grammar]

kakṣyāsthābhirdvibhāgābhiḥ karṇikābhiralaṅkṛtam |
evaitat karṇamañjaryāḥ karṇe --- vidhīyate || 82 ||
[Analyze grammar]

jagatī syācchivasyeṣṭā tadā gandharvamālikā |
iyave vāpare bhāge caturthyā śālayānvitaṃ || 83 ||
[Analyze grammar]

vijñeyā jagatī nāmnā vidyādharakumārikā |
aparasyāṃ caturthīṃ tu hitvā śālāṃ vinīyate || 84 ||
[Analyze grammar]

te dve --- kudyo kurvīta subhadrāṃ tridaśapriyām |
catasṛṣu bhadre ṣu pratyekaṃ mpañca karṇigā || 85 ||
[Analyze grammar]

śālāḥ syuryadiścandrā ṣṭā tadā syātsiṃhapañjarā |
caturaśrīkṛte kṣetre caturdaśavibhājite || 86 ||
[Analyze grammar]

tribhāgāyāmavistīrṇaṃ madhye devakulaṃ bhavet |
bhāgenaikena kartavyo bhramo dikṣu tisṛṣvatha || 87 ||
[Analyze grammar]

prāsādāyāmavistīrṇe tasyāgre mukhamaṇḍapaḥ |
bhadra sya pārśvadvitaye bāhyato bhadra vistṛtam || 88 ||
[Analyze grammar]

śālāyugmaṃ vidhātavyaṃ tripadāyāmavistṛti |
bhāgikabhadra māṇopetaṃ yadikācca payāsvita || 89 ||
[Analyze grammar]

dvibhāgāyāmavistāre bhāgikabhramaṇānvite |
śāle dve purataḥ kārye sāmmukhyācca parasparam || 90 ||
[Analyze grammar]

pañcasvalaṃ bhavedevaṃ pṛṣṭhabhadraṃ yadā śubham |
yāmyottare catuḥśāle bhadra dvayapañcakañjarā || 91 ||
[Analyze grammar]

pṛṣṭhabhadraṃ yadaitasyā--- nmadhyaśālayā |
kakṣābhadre tathā syāyute gandharvanagarī tadā || 92 ||
[Analyze grammar]

pañca trīṇyeva bhadrā ṇi pañcaśālānvitāni ca |
śiśutatṣaṭtriṃśattamā jñeyā sā jagatyamarāvatī || 93 ||
[Analyze grammar]

śuṇḍikāgre yadaitasyāḥ śālā sampadyate kvacit |
tadā syāddantacūḍeti jagatī jagataḥ priyā || 94 ||
[Analyze grammar]

iyani śuṇḍikāśālā gaṇḍaśālādvayānvitāḥ |
tridaśendra sabhā jñeyā sasuṇḍī devayantrikā || 95 ||
[Analyze grammar]

iti caturastrāṇāṃ kīrtyateṣāyatāḥ kāsānakāmā |
saptabhāgāyate kṣetre bhāgapañcakavistṛte || 96 ||
[Analyze grammar]

dvibhāgāyatavistāre staḥ śāle vāmadakṣiṇe |
catuṣkikaikabhāgena tayorevāgrato bhavet || 97 ||
[Analyze grammar]

bhramaśca bhāgiko madhye samantācca vidhīyate |
pratolyā bhūṣitā khaṇḍaśuṇḍikābhiralaṅkṛtā || 98 ||
[Analyze grammar]

mattavāraṇaśobhāḍhyā yamālekhā prakīrtitā |
yadā syātpṛṣṭhataḥ kando bhāgatritayavistṛtaḥ || 99 ||
[Analyze grammar]

bhāgatritayaniṣkrāmaścaturdhā bhājitaḥ punaḥ |
dvibhāgāyāmavistārā śālā bhāgadvayaṃ bhramaḥ || 100 ||
[Analyze grammar]

tadā payodharā netrā śālābhyāmagrapṛṣṭhayoḥ |
netrādyāścetyaraśālāsyātāṃ tu kāyā || 101 ||
[Analyze grammar]

paurastyayorubhayoḥ sāmnamūtkando bhāganirgataḥ |
bhāgamantaḥ praviṣṭaśca vibhājyaḥ so'pi pūrvavat || 102 ||
[Analyze grammar]

śālayoḥ syāṃtamomānabhramayorapi pūrvavat |
pārśvayorbhrāmaṇyaṃ cāgau dve ca cenmūlaśālāyāḥ || 103 ||
[Analyze grammar]

śeṣaṃ tu pūrvavatsarvadordaṇḍā prāsādāḥ prakīrtitāḥ |
dordaṇḍayostu pārśve'pi śālāsuśliṣṭakarṇayoḥ || 104 ||
[Analyze grammar]

rākṣasānilayoḥ śāle kuryādākhaṇḍalā bhavet |
akhaṇḍālāyāstu yadā paścācchālā vidhīyate || 105 ||
[Analyze grammar]

payo yaṃ sarayoni iva vacchideti jagatī bhavet |
śivāyaṃ vāruṇī yadvā śālātrayavibhūṣitā || 106 ||
[Analyze grammar]

śuṇḍikārālaya macenmāhendrī vaṃpakā tadā |
kokaiṇeṣu yamelāyāsādyadā śālācatuṣṭaya || 107 ||
[Analyze grammar]

bhadra trayo'pi tisrastāḥ pūrvabhadra mamālakam |
ye karṇa va---kandāḥ syuḥ sārdhadvyaṃśavinirgataḥ || 108 ||
[Analyze grammar]

caturbhisteṣu bhakteṣu śālā bhāgadvayaṃ bhavet |
bhāgaṃ bhāgaṃ bhramaṇyaḥ syuḥ karṇaśālā imā bahiḥ || 109 ||
[Analyze grammar]

triniṣkrāntā sṛvistīrṇā bhadra kandāsthite bahiḥ |
caturbhittyeṣutaiḥ śālā syurārdho bhramastathā || 110 ||
[Analyze grammar]

padārdhasaṃmitaḥ kuṣṭau jalamārgo vidhīyate |
pṛṣṭhasādhosikāstasyā dvai kulāmodikāṣṭamā || 111 ||
[Analyze grammar]

bhāgārdhayalamālā--dvitayaśālinā |
pṛṣṭhabhadre ṇa jagatītilakāle kecistutā || 112 ||
[Analyze grammar]

etasyāṃ śuṇḍikāyāṃ syācchālā cenmukhabhūṣaṇam |
asau --- pallavā nāma jagatī jāyate tadā || 113 ||
[Analyze grammar]

tilakā gaṇḍakaṇḍeṣu śāle dve bhavato yadā |
tedā siddhārthasaṃmukhāṃ tadā vidyādharī bhavet || 114 ||
[Analyze grammar]

trivistṛtaṃ dviniṣkrāntaṃ pṛṣṭhaśālātalaṃ yadi |
vidyādharyāḥ pṛṣṭhabhadre tadā yakṣaṃ vinirdiśet || 115 ||
[Analyze grammar]

ṣaḍbhāgavistṛte kṣetre daśabhāgakṛtāyate |
dvibhāgāyāmavistāraṃ kuryācchālātrayaṃ budhaḥ || 116 ||
[Analyze grammar]

tadagre tatsamaṃ kuryānmaṇḍapā adhivādhikāt |
yathākāmaṃ prakurvīta karmaśobhāvibhūtaye || 117 ||
[Analyze grammar]

---bhāgaṃ bhramaṃ kuryāttāsāṃ pārśvacatuṣṭaye |
viśeṣakaraṇāyaṃca śālānāṃ madhyamairapi || 118 ||
[Analyze grammar]

mattavāraṇasaṃyuktāḥ suṇḍikāgaṇḍamaṇḍitāḥ |
iyaṃ trikūṭā jagatī khyātā tṛpuṣapūryā || 119 ||
[Analyze grammar]

trikūṭā pūrvavaṃśasthā tribhāgāyāmavistṛtā |
vidadhyātsavamāṃ śālāṃ prāgvatsyāccitrakūṭikā || 120 ||
[Analyze grammar]

yathā pṛṣṭhe tathāgre'pi yadi śālā vidhīyate |
tadā saranikūṭīti vijñeyā jagatī budhaiḥ || 121 ||
[Analyze grammar]

yuktā prāṇāsya lābhyāmagraśālāvivarjitā |
upamevājottamā sā jagatī viśrutā bhuvi || 122 ||
[Analyze grammar]

nairṛtānalavāyvīśakarṇaprāsādakairyutā |
trikūṭairbhavennandai vibhaktaṣaḍalā yathā || 123 ||
[Analyze grammar]

citrakūṭā kramānaryāṃ dvibhajanaṃ pūrvivikūṭavad vicakṣaṇaḥ |
trikūṭāyāmato rūpe siddhidvyāyāmavistṛtam || 124 ||
[Analyze grammar]

karṇe karṇe kṛtaṃ kandaṃ caturdhā pravibhājayet |
bhāgadvayena śālā syādbhāgena bhramaṇaṃ tathā || 125 ||
[Analyze grammar]

mūlatārdhavistāraṃ bhavatacceha mānataḥ |
yāmyottare caturbhāgavistāra bhāgaṃ nirgatām || 126 ||
[Analyze grammar]

--- bhadraṃ bhāgikadvayānvitam |
śeṣaṃ tu bhramaṇaṃ tatra madhyapārśveṣu kārayet || 127 ||
[Analyze grammar]

evamagre'pi śāle dve dvārasyobhayapārśvayoḥ |
kartavye bhāganiṣkrānte bhāgikāyāmavistṛtī || 128 ||
[Analyze grammar]

pṛṣṭhabhadraṃ ca kartavyaṃ sārdhāṃśadvayavistṛtam |
dvibhāganirgamaṃ yuktaṃ śālayā sārdhabhāgayā || 129 ||
[Analyze grammar]

yāmyottareṇa cāsyaiva kāryaṃ śālādvayaṃ tataḥ |
pramāṇe pasannakārye bhāge praveśanam || 130 ||
[Analyze grammar]

śeṣo bhramaḥ syācchālānāṃ saptānāṃ madhyagastataḥ |
syācchaivī śrayaṇī tveṣā sarvāmaragaṇapriyā || 131 ||
[Analyze grammar]

asyā eva mukhe śālā yadā sañjāyate tadā |
trivikrameti vikhyātā jagatī jāyate śubhā || 132 ||
[Analyze grammar]

yadā sārdhaviniṣkrānte sārdhāṃśadvayavistṛte |
pārśvabhadra dvaye śāle bhavetāṃ bhāgavistṛte || 133 ||
[Analyze grammar]

--- sādhabhāgikaṃ bhramaṇānvite |
lipyate cāpi mā śālā kramāyātā tadā bhavet || 134 ||
[Analyze grammar]

śālāyāḥ śuṇḍikāgre tu tripathā saiva jāyate |
caturyāto proktā kathyante vṛttajātayaḥ || 135 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturbhāgavibhājite |
madhye devagṛhaṃ vṛttaṃ sārdhāṃśāyāmavistṛti || 136 ||
[Analyze grammar]

bhramayejjagatīvṛttaṃ samagāṃ bhāgikaṃ tataḥ |
pūrvoktavidhinā kāryaṃ pārśvato mattavāraṇam || 137 ||
[Analyze grammar]

gopuradvāraśobhāḍhyā jagatī valayā bhavet |
valayāpṛṣṭhataḥ kandaṃ mūlaśālāsamāyatam || 138 ||
[Analyze grammar]

pūrvoktavidhinā bhaktāṃ śālāṃ kuryāttadardhataḥ |
kalaśeyaṃ samākhyātā jagatī kalaśākṛtiḥ || 139 ||
[Analyze grammar]

karṇasthaṃ dvipadāyāmaṃ karṇaśālācatuṣṭayam |
caturaśraṃ bhavedyatra śātārmye--- bhidhīyate || 140 ||
[Analyze grammar]

saptabhāgāyate kṣetre caturaśre samantataḥ |
bhāgāṃstrīnvarjayedagre caturaḥ pṛvyantaraścatān || 141 ||
[Analyze grammar]

sārdhāṃstrīnpārśvayorbhāgāṃstyaktvā garbhatatokayet |
dvibhāgāyāmavistāraṃ vṛttaṃ syāddevamandiram || 142 ||
[Analyze grammar]

bhāgamekaṃ bhramastasya vidhātavyaḥ samantataḥ |
bhramaṇyāḥ pṛṣṭhataḥ kando bhāgāyāmavibhūṣitaḥ || 143 ||
[Analyze grammar]

tasyārdhena bhavecchālā tadardhena parikramaḥ |
garbhādbhāgadvayasyānta īśānānalayordiśoḥ || 144 ||
[Analyze grammar]

dvibhāgau bhavataḥ kandāvardhabhāgapraveśitau |
pṛṣṭhaśālordhvage tiryaksūtreṇa datte bhramāntike || 145 ||
[Analyze grammar]

karṇikādvitayaṃ kāryaṃ rākṣasānilayordiśoḥ |
vyayaśālāṃ ca kurvīta pṛṣṭhaśālāsamāṃ tataḥ || 146 ||
[Analyze grammar]

prākpaścāt kandagarbhasthā sūtradvitayayogataḥ |
kurvīta karṇikāṃ tīkṣṇāṃ pārśvayorubhayorapi || 147 ||
[Analyze grammar]

śeṣā bha pūrvavat sarvā śuṇḍikādikriyā bhavet |
yadāgabhī karavīreyamīśāditridaśapriyā || 148 ||
[Analyze grammar]

etasyā eva pṛṣṭhasthā yadā santyaṣṭa karṇikāḥ |
vāmaśāle vidhīyete nalinīti tadā bhavet || 149 ||
[Analyze grammar]

dattaṃśasya sālikhyāttadyau dṛśabhiḥ padaiḥ |
sūtrāṇi pātayettasya tato dikṣu vidikṣu ca || 150 ||
[Analyze grammar]

prāsādabhramaṇasyānte dvipadāyāmavistṛtīn |
kurvītāṣṭasu sampāteṣvaṣṭau kandān samantataḥ || 151 ||
[Analyze grammar]

vidhāya tāṃ caturbhaktāṃ kuryād jrāmāṃstathā |
antareṇa ca kandānāṃ kartavyaṃ karṇikāṣṭākam || 152 ||
[Analyze grammar]

deśātsārdhaṃ yadā sūtre yathā sampatsyate mithaḥ |
pārśvadvayāt karṇikānāṃ saṃsthānaṃ syāttathāvidham || 153 ||
[Analyze grammar]

bhaktvaivaṃ sarvabhadrā ṇi tripado'ntaḥ surālayaḥ |
pārśvabhramo vyardhapādo daśadhā bhājite bhavet || 154 ||
[Analyze grammar]

kandāśca dvipadāḥ kāryā bahirdikṣu vidikṣu ca |
anyonyābhimukhāsteṣu śālāḥ kāryā yathoditāḥ || 155 ||
[Analyze grammar]

śaktiyastā samīkṣate viṣṇorapratimaujasaḥ |
kāryeyaṃ tasya tānyesyuḥ puṇḍarīkavināmataḥ || 156 ||
[Analyze grammar]

etasyāḥ karṇikāsthāne yadā vṛttaṃ prakalpyate |
tadānīmātapatraṃ syātkartavyā brahmaṇaśca sā || 157 ||
[Analyze grammar]

kṛtvā vṛttāyataṃ kṣetraṃ vibhajeddaśabhiḥ padaiḥ |
tasya madhye vidhātavyaṃ devāgāraṃ padaistribhiḥ || 158 ||
[Analyze grammar]

tasya pārśveṣu kartavyo bhramaḥ sārdhadvibhāgikaḥ |
dvibhāgaṃ bāhyavṛttaṃ syāttatra kuryādimāṃ kriyām || 159 ||
[Analyze grammar]

bhāgairdvādaśabhistacca tulyamānairvibhājayet |
ekaikaṃ ca punarbhāgaṃ caturdhā teṣu bhājayet || 160 ||
[Analyze grammar]

dvibhāgāyāmavistārā śālā madhye vidhīyate |
bhāgikaścaturaśraśca dichā lānṛtritaye bhramaḥ || 161 ||
[Analyze grammar]

vāmadakṣiṇataḥ śāle tāṃ ye bhavataḥ śubhe |
te vṛtte saṃvidhātavye saṃmukhe ca parasparam || 162 ||
[Analyze grammar]

śālā tu khumāgaṃsyācchālārdhabhāgārdhavistṛtaḥ |
kalpyastenaiva mānena saccāvā bhramaṇaṃ bhavet || 163 ||
[Analyze grammar]

jagatyeṣāṃ samākhyātā cakravāleti nāmataḥ |
divākarāya kartavyā sagrahāyāthavendave || 164 ||
[Analyze grammar]

samakṣavāyabhadrā yāmātriṣuktāyaṃ vā puna |
caturaśrīkṛte kṣetre daśabhāgavibhājite || 165 ||
[Analyze grammar]

garbhāṭkoṇagasūtreṇa sarvato vṛttamālikhet |
bahistripadavistāraṃ kandaṃ kuryāccatuṣpadam || 166 ||
[Analyze grammar]

śālāyāṃ ca dvipadāyāmāṃ vistārātsārdhabhāgikām |
śeṣaṃ tu bhadra śālāyāḥ samantād bhramaṇaṃ bhavet || 167 ||
[Analyze grammar]

bhadra syobhayato vṛtte dvibhāgāyatavistṛte |
śāle ca vṛttayorantarbhāgikāyāmavistṛtī || 168 ||
[Analyze grammar]

yāmyasaumyāparāsvevaṃ dikṣu bhadra trayaṃ bhavet |
sādhamāyāmavistārāstadardhabhramaṇānvitāḥ || 169 ||
[Analyze grammar]

śālā vidikṣu kartavyāḥ śobhanāścatasṛṣvapi |
bhadra madhye sthitāṃ śālāṃ hitvā prācyā tu sā bhavet || 170 ||
[Analyze grammar]

sārdhamāyāmavistārāstattadardhabhramaṇānvitā |
sanakṣatrāya somāya kartavyā puṣṭihetave || 171 ||
[Analyze grammar]

caturaśrīkṛte kṣetre daśabhāgavibhājite |
pañcabhāgāyatāṃ madhye śālāṃ vṛttāṃ prakalpayet || 172 ||
[Analyze grammar]

sādhabhāgadvayastamitā devāgārasya bāhyataḥ |
amaṇa saṃvidyātavya karṇaśālāśca karṇagāḥ || 173 ||
[Analyze grammar]

karṇamānaṃ bahirvṛttaṃ bhramayitvāsārandataḥ |
bhadro pabhadra karṇeṣu vṛttāḥ śālāḥ prakalpayet || 174 ||
[Analyze grammar]

padadvayasamāyāmā padatritayavistṛtā |
bhāgikābhramaṇopetā śālāḥ kurvīta bhadra jāḥ || 175 ||
[Analyze grammar]

dve bhadrā tpārśvayoḥ śāle dve ca pratirathāśraye |
bhāgikāyāmavistārā kuryādardhaparibhrame || 176 ||
[Analyze grammar]

vau halyāyāmataḥ sādhabhāgā śālārdhakarṇagā |
tāsāṃ tadardhamānena vidhātavyaḥ parikramaḥ || 177 ||
[Analyze grammar]

praviṣṭau tu padādhena bhadrā n pratirathāvubhau |
ityeṣā jagatī proktā mānataścandra maṇḍalā || 178 ||
[Analyze grammar]

atha vṛttā --- brūmo jagatīḥ ṣaḍyathākramam |
pañcabhāgāyatāḥ kṣetrā vistareṇa catuṣpadāḥ || 179 ||
[Analyze grammar]

viddhyādāyataṃ vṛttaṃ camasyāṃ bhavabhāgikaḥ |
madhye syāt tripadāstāmā sadvipadavistṛtāḥ || 180 ||
[Analyze grammar]

mattavāraṇasaṃyuktā pratolyālaṅkṛtā śubhā |
sopānaśuṇḍikāprāntaṃ --- gaṇḍitamaṇḍitā || 181 ||
[Analyze grammar]

ukteyaṃ mātuliṅgīti jagatyamaravallabhā |
asyā eva yadā pṛṣṭhe dvibhāgāyāmavistṛtiḥ || 182 ||
[Analyze grammar]

śālā pūrvakrameṇa syāttadā jñeyā ghaṭīti sā |
tadrū pe tadyatālālaṃ dve śāle vāmadakṣiṇe || 183 ||
[Analyze grammar]

yadi paścimaśālā ca tatresyāyamatī jagatī tadā |
ghaṭīkarṇeṣu sarveṣu dvibhāgāyāmavistṛtī || 184 ||
[Analyze grammar]

yadi syurbhramasaṃyuktā śālā prāgvada vibhājitā |
kuruyerdhāyaṃtarikṣe dve ca pṛṣṭe vārtantadūrya || 185 ||
[Analyze grammar]

kāliṅgīyaṃ bhavedevaṃ pārśvayo aṃyurlamadātreṣu |
etasyāṃ tu yadā śālā śuṇḍikānanasaṃsthitā |
vṛttāyatavinirmāṇā jagatī syāt --- |
etā vṛttāyatāḥ || brūmo'thāṣṭāśrisaṃsthānā jagatīḥ śubhalakṣaṇāḥ || 187 ||
[Analyze grammar]

caturaśrīkṛtaṃ kṣetraṃ sapādairdaśabhirbhajet |
parityajettataḥ sūtraṃ karṇe karṇe padatrayam || 188 ||
[Analyze grammar]

sapādāṃścaturo bhāgān madhyabhāge'vaśeṣayet |
saṃsidhyate ca sāṣṭāśri tasyārdhe syātsurālayaḥ || 189 ||
[Analyze grammar]

aṣṭāśrimadhyabhāgasthaḥ --- śeṣaṃ bhramaṇaṃ bhavet |
prāsādaśca caturdvāraśca caturbhirmaṇḍapairyutaḥ || 190 ||
[Analyze grammar]

prāsādasākasūtra mukhaliṅgaṃ niveśayet |
mūlakandārdhataḥ kandā kramādikṣu ca || 191 ||
[Analyze grammar]

tulyapramāṇakānaṣṭau caturbhāgavibhājitā |
bhramaśālāśca pūrvoktakrameṇa parikalpayet || 192 ||
[Analyze grammar]

sopānaśuṇḍikāgaṇḍastā gopurādyairalaṅkṛtāḥ |
karavyāsāmerupetā vavā sarvāyamudāhṛtā || 193 ||
[Analyze grammar]

kṛtvā pūrvavadaṣṭāśri kṣetraṃ bhadraṃ dvidhā bhajet |
kuryādbhāgārdhakaṃ bhadre pakṣayośca vinirgatam || 194 ||
[Analyze grammar]

tadvistāraṃ bhajet ṣaḍbhirnirgamastaistribhiḥ padaiḥ |
parikramo bhavet -- pārśvayoḥ pṛṣṭhato'grataḥ || 195 ||
[Analyze grammar]

śeṣaṃ śālā yugaṃ kāryaṃ bhāgadvitayamāyatam |
sādhabhāgikavistāraṃ saṃghacesyarasyaṃ ca || 196 ||
[Analyze grammar]

anenaiva prakāreṇa bhadre bhadre bhavedgatiḥ |
karṇabhadraṃ vidhātavyaṃ tripadāyāmavistṛti || 197 ||
[Analyze grammar]

caturdhā bhājite tasmin bhāgena bhramaṇaṃ bhavet |
śeṣaṃ tu śālā vijñeyā dvipadāyāmavistṛtā || 198 ||
[Analyze grammar]

vidiganteṣu sarveṣu nyāso'yamatisundaraḥ |
mūlaśālā tu kandārdhe bhramaścādhībhramaṃ tataḥ || 199 ||
[Analyze grammar]

mātṛkeyaṃ samākhyātā jagatupasaracanditakinnarośapraditi |
bhadraṃ --- padebhyaḥ syādbhāgatritayanirgatam || 200 ||
[Analyze grammar]

caturbhāgikavistāraṃ tripadāyāmakandakam |
tadā syācchekharā nāma bhadra tritayabhūṣitā || 201 ||
[Analyze grammar]

nityapramuditānekadevavṛttadakṛtāspadā |
prāgaṣṭya śrīkṛte kṣetre caturbhāgavibhājite || 202 ||
[Analyze grammar]

dvibhāgāyāmavistāre prāsāde daśame bhrame |
aśribhiḥ samavistārādāsaṣṭau--- prakalpayet || 203 ||
[Analyze grammar]

sadā bhāgapravistārān tāṃśca kuryātpṛthakpṛthak |
nirgameṇa caturbhāgān bhāgika bhramaṇānvitān || 204 ||
[Analyze grammar]

dvibhāgāyāmavistāraṃ madhye śālādvayaṃ bhavet |
padmagarbheyamityuktā prajāpatimanaḥpriyā || 205 ||
[Analyze grammar]

bhavedāryādidevīnāṃ sadā cittaprasādinī |
vidhāya kṣetramaṣṭāsṛtavadardhāyāmavistṛtau || 206 ||
[Analyze grammar]

madhye devagṛhaṃ kāryaṃ tadardhena bhramo bahiḥ |
bhadraṃ bhaved dvādaśabhistaiścaturbhirvinirgamaḥ || 207 ||
[Analyze grammar]

tasya bhadrā ṇāṃ nirgamo'pi catuṣpadaḥ |
vistāraḥ ṣaṭpadasteṣāṃ caturbhistaṃ vibhājayet || 208 ||
[Analyze grammar]

bhāgārdhena śālā syādbhāgatritayasamāyatā |
bhramaśca syāttu kartavyo bhāgaṃ tatpārśvayoḥ rudrā yā || 209 ||
[Analyze grammar]

dvibhāgāyāmavistāre śāle syātāṃ padabhrame |
iyamaṃśumatī proktā jagatī śubhalakṣaṇā || 210 ||
[Analyze grammar]

vidhāya kṣetramaṣṭāśri tadardhāyāmavistṛti |
madhye devagṛhaṃ kāryaṃ tadardhena bhramo bahiḥ || 211 ||
[Analyze grammar]

prāsādasamavistāraṃ bhadraṃ kṛtvā tato bhajet |
caturdaśabhirasya syānnitiryamo daśabhiśca taiḥ || 212 ||
[Analyze grammar]

maulikabhramaṇasyānte tripadāyatavistṛtā |
śālātiśobhanā kāryā sādhabhāgabhramānvitā || 213 ||
[Analyze grammar]

dvipadāyāmavistāre bhāgikabhramaṇānvite |
kartavye pārśvayostasyāḥ śāle dve cārudarśane || 214 ||
[Analyze grammar]

pratibhadraṃ vidhātavyaṃ bhāgapañcakavistṛtam |
bhāgatrayaṃ praviṣṭaṃ ca tatra śālā tribhāgikī || 215 ||
[Analyze grammar]

bhāgadvitayavistārā bhāgikabhramaṇānvitā |
pārśvayoḥ pratibhadra sya karṇike bhāganirgame || 216 ||
[Analyze grammar]

sārdhabhāgāyate syātāṃ karṇāḥ śālāyugānvitāḥ |
pūrvavacchuṇḍikādyaṃ ca kamaleyamudāhṛtā || 217 ||
[Analyze grammar]

caturdaśavibhaktāsu saptasvastiṣu kalpayet |
nirgamāyāmatulyāsu śālāḥ pañca pṛthakpṛthak || 218 ||
[Analyze grammar]

agrabhadre tu kartavyaṃ śālātritayamuttamam |
iti vijñeya samākhyātā śālā vajradharapriyā || 219 ||
[Analyze grammar]

itthaṃ jagatyaścaturaśrasaṃsthāḥ |
spadāyatāṃ vartulasanniveśāḥ |
vṛttāyatā thastiyutāścayaḥ samyag |
jaṅghāḥ sadā śilpibhirapramattaiḥ || 220 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre jagatīlakṣaṇādhyāyo nāmaikonasaptatitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 69: jagatī-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: