Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 70: liṅgapīṭhapratimā-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha liṅgapīṭhapratimālakṣaṇaṃ nāma saptatitamo'dhyāyaḥ |
atha pramāṇaṃ liṅgānāṃ lakṣaṇaṃ cābhidhīyate |
lohaṃ hastatribhāgena kanīyasam || 1 ||
[Analyze grammar]

vyaṃśavṛddhānāvevaṃ syurāhastātratavāvidhe |
hrasvamadhyottamākhyāni trīṇi trīṇyakalpakādibhiḥ || 2 ||
[Analyze grammar]

liṅganāmabhiḥ prāsād syānusārataḥ |
ataśca dviguṇāni syuvāruṇājāni pramāṇataḥ || 3 ||
[Analyze grammar]

triguṇānyasmājjātāni mṛttikāprabhavāni ca |
svasya kaniṣṭhasya padena parivartanāt || 4 ||
[Analyze grammar]

kaniṣṭhāyāne hīnaṃ ca kartavyaṃ lakṣaṇaṃ budhaiḥ |
saptame yadi vā tiryagrajjalodhasanibhām || 5 ||
[Analyze grammar]

stambhadrā tau daitakaivaleṣā viṣṇuvāritā |
pakṣarekhā vidhātavyā lakṣaṇoddharaṇārdhanī || 6 ||
[Analyze grammar]

pakṣakṣetre kṛte ṣoḍhā tyaktārdhāṃśakarairvṛtā |
putrārthināṃ pakṣalekhā hitā rādyapirthinānāmapi || 7 ||
[Analyze grammar]

aṣṭabhirnavabhirvāsmin bhakte tyaktvāṃśakāvadhaḥ |
syātpakṣalekhā ṣaḍbhiśca saptabhiśceṣṭakāmadā || 8 ||
[Analyze grammar]

yathā ṣoḍaśabhirbhakte vihāyādhaoṃ'śakadvayam |
paśurekhāsarairnandaiḥ staryaiḥ śakraiśca śasyate || 9 ||
[Analyze grammar]

liṅge'ṅgulāni yāvanti yavatryaṃśaistadunmitaiḥ |
lakṣaṇādvāraṇā kāryamantaraṃ lakṣyarekhayoḥ || 10 ||
[Analyze grammar]

rekhāntareṣu māṃśasya narthāśe pūrvakasammitam |
khātaṃ kurvīta rekhāyāṃ vistāraṃ ca vicakṣaṇaḥ || 11 ||
[Analyze grammar]

kuryānna lakṣaṇe dvāraṃ liṅge loheccaratraje |
bāṇaliṅge cale cāpi tathātojāhilakṣaṇam || 12 ||
[Analyze grammar]

pūjāṃśamekādaśadhā bhaktvordhvaṃ sarvataḥ samām |
tiryak tathaikanavatiṃ bhāgānāṃ śiraso bhajet || 13 ||
[Analyze grammar]

bhavetsahasraṃ liṅgānāṃ saikamityasamaiḥ padaiḥ |
sahasraliṅgamityuktaṃ pañcāṅkavyaṅkamevatā || 14 ||
[Analyze grammar]

arthā vibhāgaṃ vavadhā liṅge sarvame bhāvayet |
ūrdhvaṃ bhāgatrayaṃ tyaktvā bhāgabhāgena kalpayet || 15 ||
[Analyze grammar]

bhāgena śakāsya grīvāḥ kuryāttataḥ param |
bhāgadvayena skandhāṃśapaṇai yugmapaṭāni ca || 16 ||
[Analyze grammar]

puṣpasaṃsthe ca māśāsu vihite catasṛṣvapi |
caturmukhaṃ bhavelliṅgamarcitaṃ sarvakāmadam || 17 ||
[Analyze grammar]

trimukhaṃ tu lalāṭānāṅgānyaṃśena sāṅghriṇā |
pṛthakpṛthak vidheyāni śeṣāṃśātskandhakalpanā || 18 ||
[Analyze grammar]

ekacakre tu sādhena lalāṭādīni kalpayet |
navabhakte tyajed dvau dvau vibhāgau pārśvayordvayoḥ || 19 ||
[Analyze grammar]

vidhireṣa caturvaktre vibhakte pārśvayordvayoḥ |
sādhaṃ sārdhaṃ tyajed bhūṣāmekavaktrerdhaśasya ca || 20 ||
[Analyze grammar]

candrā rdhālaṅkṛtaṃ kāryaṃ kūṭākūṭadharaṃ śiraḥ |
śiraso vartate kāryā pūrvaproktena vartmanā || 21 ||
[Analyze grammar]

ekatra cāturo syātāṃ visṛte mukhanirgamaḥ |
syādvā vibhāgai rākendri kārākhyairyathākramam || 22 ||
[Analyze grammar]

mukhaliṅgaṃ na kartavyaṃ liṅgātsarvasamādṛte |
sarveṣāṃ mukhaliṅgānāṃ dvidalaṃ pīṭhamiṣyate || 23 ||
[Analyze grammar]

taija dairghya jāyante trayastriṃśat sahoditaiḥ |
lauhāni tadvaddārūtthānyaśmamṛtprabhavāni ca |
teṣāṃ yavanavālyāyānyāntarāṇi ca tato'pi ṣaṭ |
caturādyāścaturvṛddhā hastaiḥ sahastapaddhataḥ || 25 ||
[Analyze grammar]

ye prāsādā nirandhārā navaliṅgāni teṣviha |
pañca --- dvādaśādyeṣu sādhāreṣvā śatārdhataḥ || 26 ||
[Analyze grammar]

ekādyekottaraihastaiḥ śailajāni pracakṣate |
prāsādagarbhamānādvā pañcadaśaistribhiruttamam || 27 ||
[Analyze grammar]

navāṃśaiḥ pañcabhirmadhyaṃ kanīyo'rdhena tadbhavet |
prabhedairantarasteṣāṃ yathāyogaṃ tribhistribhiḥ || 28 ||
[Analyze grammar]

ṣaḍanyāni bhavantyevaṃ navaliṅgāni pūrvavat |
tebhyo'pyavāntarairbhedaiḥ prāgvat satrividhairyutā || 29 ||
[Analyze grammar]

diśānayā dārujāni --- yallohajāni ca |
dairghye ṣoḍaśadhā bhakte caturbhiḥ surapūjitam || 30 ||
[Analyze grammar]

liṅgaṃ viṣkambhato nādyaṃ bhūtaiḥ sa aṃśataiḥ śubhaiḥ |
bhavet sarvasamaṃ ṣaḍbhirādyākhyaṃ caturaśrakam || 31 ||
[Analyze grammar]

koṇe karṇārdhasūtreṇa lāñchite śeṣalopamāt |
aṣṭāśri syāt saptabhakte hānātuṇeśayorantha || 32 ||
[Analyze grammar]

garbhasīmārdhasūtreṇa vartanād vṛttanirmitā |
adhomadhyordhvabhāgāḥ syuścaturaśrādikāḥ kramāt || 33 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ dairghyālliṅge samottamāḥ |
namasteṣvapi liṅgānāṃ thuthubhāgataḥ || 34 ||
[Analyze grammar]

pūnādhevai vidhātavyau bhāgau brahmaśivāśrayau |
liṅgasya dairghyajaṃ pīṭhe vistāro'sau vidhīyate || 35 ||
[Analyze grammar]

liṅgavistārataścānyat pārśvapīṭhe viśiṣyate |
tatsamo brahmaṇo bhāgāt saṃpradāyāpahṛtya vā || 36 ||
[Analyze grammar]

rudra bhāgo vidhātavyo brahmabhāge'pi tadvaśāt |
evaṃ kṛte parihṛtastvāya doṣo bhavediha || 37 ||
[Analyze grammar]

kartuḥ kareṣṭetuśca syāt tasmin parihṛte śubham |
ūrdhvaṃ tryaṃśasya dānena vartanādbālacandra māḥ || 38 ||
[Analyze grammar]

kukkuṭāṇḍacaturyasya trapusambhave tu |
aṣṭamāṃsyā sa tucchatraṃ dānādardhasya vartanāt || 39 ||
[Analyze grammar]

kṛte'ṣṭāṃśe caturdhāsmin bhāgavṛddhyā taducyate |
puṇḍarīkaṃ viśālākhyaṃ śrīvatsaṃ śakrasarvanam || 40 ||
[Analyze grammar]

liṅgeṣu lakṣaṇairdvāra kartavyaḥ sa ca kathyate |
rudra bhāgaṃ tridhā bhaktyā dvābhyāṃ lakṣaṇamuddharet || 41 ||
[Analyze grammar]

śirordhāyato liṅge lakṣaṇāpi tadiṣyate |
yadvāyatānanaṃ ṣaṣṭhe kartavyaṃ navamāṃśake || 42 ||
[Analyze grammar]

--- vāyaṃ --- vākārapakṣare vivarjitam |
pārśvarekhātribhāgena vistṛtaṃ caturaśrakam || 43 ||
[Analyze grammar]

prāgvadaṣṭāsti vṛttaṃ ca ṣaḍaśricchatramastakam |
śatrumardanasaṃjñena cchatreṇa samalaṅkṛtam || 44 ||
[Analyze grammar]

liṅgamindrā rcitaṃ śastamaindra digvijayārthinām |
pratiṣṭhāpyamidaṃ śatroryadvā stambhanamicchatā || 45 ||
[Analyze grammar]

lokapālaiśceti kuryāt --- tryaṃśārdhārdhalakṣaṇam |
aindre vajrābhamadhye'sya pakṣarekhā vidhīyate || 46 ||
[Analyze grammar]

svadairghyadalarudrā śaiṃḥ pañcabhiścitrabhāvanām |
vistṛtaṃ caturaśraṃ syānmadhye vṛtte ca pūrvavat || 47 ||
[Analyze grammar]

aśribhiḥ saptabhiryuktaṃ vṛttaṃ svāstravivarjitam |
prāgvistārārdhavistāri lakṣmasyotamastakam || 48 ||
[Analyze grammar]

yadvaikādaśabhirbhakte pakṣayośca chibhistribhiḥ |
luptairaṃśaistadevāṃśenocchritaṃ chatramiṣyate || 49 ||
[Analyze grammar]

idamagnyārcitaṃ liṅgaṃ kṛtvāgneryojayeddiśam |
cikīrṣuṇārisantāpaṃ pratiṣṭhāpyamidaṃ sadā || 50 ||
[Analyze grammar]

svadairghyārdhanavāṃśānāṃ pañcakena prastṛtam |
kuryātkuṇḍaṃ ca ṣṭāṣṭaṃ ca pārśvayugaṃ tribhistribhiḥ || 51 ||
[Analyze grammar]

navadhā sarvataḥ kṛtvā trīṃstrīnutsujya koṇagān |
kurvītāpyastramevaṃ syātkramādvṛttaṃ vināśribhiḥ || 52 ||
[Analyze grammar]

mūrdhānaṃ daśabhirbhaktvā bhāgatritayalopane |
pakṣayorvihite kuryāducchritiṃ daśamāṃśataḥ || 53 ||
[Analyze grammar]

lakṣaṇaṃ pūrvavatkāryaṃ daṇḍāgrakoramagrataḥ |
kathaṃ yānyādiṣvi --- liṅgametajjigīṣubhiḥ || 54 ||
[Analyze grammar]

vadhārthaṃ vā vipakṣāṇāṃ sarvairvaivasvatārcitam |
āgnayavatkaviṣṇosāḥ kintvartusyadaśāpika || 55 ||
[Analyze grammar]

svarāśirmastakerukte sārdhabhāgaparikṣate |
pārśvayoḥ syādabhirlābha khaḍgāgrābhaṃ ca śasyate || 56 ||
[Analyze grammar]

khaḍgā bhidhamidaṃ liṅgaṃ pratiṣṭhāpya tu nirṛtiḥ |
athāpaśyandirāsatva tattvavyogaṃ ca śāṅkaram || 57 ||
[Analyze grammar]

sārvasaptāṃśakaliṃviṃṣvāsyāruṇānvito |
caturbhirlakṣma caitasya pāśāgrābhaṃ katāsicat || 58 ||
[Analyze grammar]

liṅgametatpratiṣṭhāpya varuṇāsvādigāsatam |
yogaṃ tathāptavānaiśaṃ kintvetacchāntipuṣṭikṛt || 59 ||
[Analyze grammar]

svardhe dvādaśabhāgāṃśaiḥ saptabhiḥ puvatenile |
veṣṇāsāṃkaṃ śokaiḥ bhakte dvitrilopane paraścatam || 60 ||
[Analyze grammar]

vidheyaṃ pūrvavadvṛttaṃ śaracchatraṃ vināṃparam |
lakṣma dhvajāgravaccāsya tvaitasṛṣatāṃpariḥ || 61 ||
[Analyze grammar]

athāpa sudirgasetthaṃ tathā yogaṃ ca śāmbhavam |
dviṣaduccāṭaviśleṣa paraukṣakaṃpānvidheśvābhiḥ || 62 ||
[Analyze grammar]

pratiṣṭhāpyamidaṃ liṅgaṃ vyadhīyāṃ --- manīṣibhiḥ |
kāryavāruṇaḥ savyākṣaṃ kintvāccose gurudaśām || 63 ||
[Analyze grammar]

pattāṃśemūrdvi pārśvastha---pādāṃśaparicyuteḥ |
chatraṃ syāt lakṣma caitasya gadāgrasadṛśaṃ bhavet || 64 ||
[Analyze grammar]

etannaneśvaraḥ kṛtvā svadirgāsatvasādmavān |
yogaṃ ca śivadhāmāptyai vibhūtiṃ prāptavānataḥ || 65 ||
[Analyze grammar]

svadve rudrā śaṃkaiḥ ṣaḍbhirvistṛtaṃ caturaśrakam |
bhavabhakte trayaṃ tyāgād bhavatyathāśri pārśvayoḥ || 66 ||
[Analyze grammar]

vṛttaṃ tu pūrvavat kāryaṃ kukkuṭāṇḍanibhaṃ śiraḥ |
tryaṃśavasayairnavabhiḥ kukkuṭāṇḍamidaṃ bhavet || 67 ||
[Analyze grammar]

mūṣanavabhiḥ pārśvayostristriśātanāḥ kukkuṭāṇḍakam |
aśritrayaṃ ca kartavyaṃ pūjābhāgasamāśrayam || 68 ||
[Analyze grammar]

śūlāgrapratimaṃ lakṣma liṅge kartavyamaiśvare |
syādidaṃ yogasāmrājyajñānasamprāptikārakam || 69 ||
[Analyze grammar]

brāhme syād raudra vatsarve padmakuḍmalavacchiraḥ |
lakṣmāsmin kamalākāraṃ liṅge kamalajanmanaḥ || 70 ||
[Analyze grammar]

liṅgametatpratiṣṭhāpya prājāpatyaṃ prajāpatiḥ |
lebhe padamataḥ sthāsidaṃ vyeṣūpadesyatiḥ || 71 ||
[Analyze grammar]

vaiṣṇave raudra vat sarvaṃ śiro'smin kuntasannibham |
bhaktā bhavajatulyaṃ vā kartavyaṃ lakṣma vaiṣṇave || 72 ||
[Analyze grammar]

puṇyakṣetrodbhavamidaṃ dvijādīnāṃ sitādyayā |
saṃgrāhayecchilādra vyaṃ guktayoṣitayānvirām || 73 ||
[Analyze grammar]

idaṃ pakvamapakvaṃ vā lohatū bhayagarbhitam |
apakvaṃ vajralepādyaṃ kartavyaṃ siddhibhiḥ || 74 ||
[Analyze grammar]

bhūtaye lohajaṃ liṅgaṃ sīsakatrapuvarjitam |
kāñcanaśatrucchedakāyayi saṃcitam || 75 ||
[Analyze grammar]

yāsya liṅgoktalakṣmaitattrāpuṃsāṃnāgākunmacātryādi |
lohodbhavaṃ vā yanmātṛ---guhyakasiddhikṛt || 76 ||
[Analyze grammar]

bhikṣūṇāṃ calametatsyānmumuṣūṇāṃ ca veśmaśu |
śreṣṭhaṃ samasta rāntāchraṃ vajjajjaṃ jrajaṃ tadaricchide || 77 ||
[Analyze grammar]

padmarāgaṃ mahābhṛtyau saubhāgyā mauktikam |
puṣparāgamahānīlau---yātīrasamudbhavam || 78 ||
[Analyze grammar]

yaśase kulasantatyai tejase sūryakāntaram |
tā---cchaṃ sphāṭikaṃ sarvakāmada śūlārasro || 79 ||
[Analyze grammar]

maṇijaṃ --- śatrukṣayāya pulakā tathā |
sasyakaṃ sasyaniṣpattyai bhojagaṃ divyasiddhidam || 80 ||
[Analyze grammar]

śreṣṭhaṃ sārakta--- liṅgamārogyāhitacetasām |
vaikṛntakasahāvartarākāyaskāntajaṃ hitam || 81 ||
[Analyze grammar]

kṣudra sistriṣu tanmantra---jātisaṃskṛtam |
phalaṃ samyagguṇādūhyamanyāsu maṇijātiṣu || 82 ||
[Analyze grammar]

varṇābhidhānasaṃsthānaviśeṣābhya --- tadvidā |
pṛthiyāṃ sapīṭhaṃ vā tasyānnordhvaṃ navāṅgulāt || 83 ||
[Analyze grammar]

siddhaye caradārāntāvaśvanakādvā praśasyate |
susaṃsthānaṃ sudītaṃ cedavākyaṃ pinayaṃ doṣakṛt || 84 ||
[Analyze grammar]

sūkṣmopakoguṇopeta balīyān sarvadoṣakṛt |
sānnidhyakāraṇaṃ dīptiḥ samastamaṇijanmanām || 85 ||
[Analyze grammar]

mānonmānapramāṇādityeṣu grāhyaṃ navā budhaiḥ |
śailaṃ hastādadhaḥ stheyaḥ prāsādeṣu ca śasyate || 86 ||
[Analyze grammar]

tataścalamapi prāhurhīṇāśrayasistriyo |
itaścedakṛtye suyavāṃkaṃ piṇḍikādhiyāṅkam || 87 ||
[Analyze grammar]

arthā bhāgadvaye tā--- bhāgapiṇḍikāvaṭe |
vṛttā bhāgāstrayo'pyasya pratiṣṭhā syādguhāsu ca || 88 ||
[Analyze grammar]

kṣetre parigṛhīte'sau deśe deśādhipakṣayaḥ |
niṣpannarūpapraguptaṃ maṇḍalāṃ bhāvyasākayā || 89 ||
[Analyze grammar]

siddharālāptadhautesminabhiḥ siddharasaṃ gatam |
yatroktaḥ garbhastaṃkāsyāttatrālekhātsamā bhavet || 90 ||
[Analyze grammar]

karakhīijaṭākāṅkā haritālaviṣṭedhibhiḥ |
sarveṣābhiḥ praviṣṭābhiranāliṃ ne lekhanīkṛtam || 91 ||
[Analyze grammar]

pradeśo yānityāṃ vibhrānti vyaktikṛdbhavet |
viṣarudra jaṭāpathyā cabrūkandavibhītakaiḥ || 92 ||
[Analyze grammar]

sudarśanāśvamārābhyāmavidugdhena saṃyutaḥ |
pralepo yadi vā pārśve cihnābhivyaktihetave || 93 ||
[Analyze grammar]

idānīmiha pīṭhānāṃ stathāva kathyate |
mānato nāmatorghāca viśeṣetarasiddhaye || 94 ||
[Analyze grammar]

devyādi bhedavatīṭhaṃ tu padeko garbhamānataḥ |
tatsiddhirmukhataḥ prokta śunaṃ ṣaṃge muktayo || 95 ||
[Analyze grammar]

kārādiliṅgamānena yāmitaṃnyamukhaṃ tataḥ |
bhuktaye muktaye caitānyupadiṣṭāni mukhyataḥ || 96 ||
[Analyze grammar]

liṅgavadgarbhamānena samyagvā tāni kalpayet |
liṅgadairghyapramāṇāni māneṣu veśmasā || 97 ||
[Analyze grammar]

avyaktamuktaliṅgānāṃ samaṃ viṣpataḥ |
kārādiliṅgamānena yāmitānyanuṣaṅgataḥ || 98 ||
[Analyze grammar]

bhaktaye muktaye tenātphapadivyabhānāṃ tadardāghravistṛtiḥ |
nṛpārkaviktajāyāmāstadardhocchrāyavistṛtiḥ || 99 ||
[Analyze grammar]

uttamādi sahārghānāṃ siddhyai kurvīta pīṭhikām |
vṛttaṃ vā caturaśraṃ vā sarvaprāsādaliṅgagagam || 100 ||
[Analyze grammar]

vṛttaṃ vyakteṣu na hitaṃ vināśādi --- |
vidhinā pṛthivī --- povakī pūrṇasaṃjñitā || 101 ||
[Analyze grammar]

bhābhāvatī trapākṣī ca gaṇyante tāśca nāmataḥ |
indrā dilokapālānāṃ kāryā liṅge vyacasu kramāt || 102 ||
[Analyze grammar]

aiśānaliṅge raudrā nti---yā pīṭhikā bhavet |
te caitāsu traye'nyāstu bhuktimuktiphalapradā || 103 ||
[Analyze grammar]

papāpapāvarāvāpī vajja candra kalā smṛtā |
saṃvartā nandikāvarte caitāḥ sādhāraṇā matāḥ || 104 ||
[Analyze grammar]

atha lakṣaṇameteṣāṃ tāsāṃ sarvāsāmabhidhīyate |
aindra liṅgā vṛttā pṛthvī stambhādau caturaśrikā || 105 ||
[Analyze grammar]

caturaśrasya yaḥ karṇastaccaturthāṃśamaṣṭadhā |
kṛtvāṃśasaptakenāsya turyāttargatsakalpanāt || 106 ||
[Analyze grammar]

pāścātyabhāgayoḥ pārśve bahiḥ sūtrasthitāvathe |
vṛttadvayasya bhramaṇaṃ vidadhīta vicakṣaṇaḥ || 107 ||
[Analyze grammar]

caturaśre purogarbhasūtrāṣṭasyāsavardhanāt |
kṛtapatrabhamuddeśaṃ pārśvābhyāṃ sūtramātrayet || 108 ||
[Analyze grammar]

lopanāt tyaktabhāgasyā hotāsi pīṭhikā bhavet |
āgneyaliṅgaṃ syācchatrunāśasantāpadāhakṛt || 109 ||
[Analyze grammar]

kṣetre---caturaśre'sya dvādaśāṃśaṃ parityajet |
pāmado garbhanastena vṛttasyārdhaṃ samālikhet || 110 ||
[Analyze grammar]

ityardhacandrā kāro'yaṃ sāmī bhavati pīṭhikā |
yāmyaliṅgasya nagarādikṣiṇāsthā rināśanī || 111 ||
[Analyze grammar]

caturaśre vibhāgārdhavardhanātpārśvayordvayoḥ |
parisvī bhāgavṛddhyā ca sūtradvayanipātanāt || 112 ||
[Analyze grammar]

rautsaṃttatyā nairṛtī strīmaraṇadveṣarogakṛt |
pūrvacandra mākṛtirṇā vāruṇī parimekhalā || 113 ||
[Analyze grammar]

śāntike pauṣṭike cātha mṛtyunāśene ca pīṭhikā |
pratīcyo ṣaḍaṃśasya vṛddhiṃ kṛtvā --- taḥ || 114 ||
[Analyze grammar]

garbhāva vṛttalekhena yatsampātacatuṣṭayam |
karṇābhyakarṇaṃ bhavettena vṛttasthānadvayena ca || 115 ||
[Analyze grammar]

ṣaḍaśraṃ samamālekhyaṃ yadvā vajrasamākṛti |
nābhasvatī pīṭhikā syāt parṇenirmaruto diśi || 116 ||
[Analyze grammar]

karmasūccāṭanādyeṣu viniyojyā jigīṣubhiḥ |
yākṣī trimekhalā vṛttā vittāptyai dhanadārcite || 117 ||
[Analyze grammar]

gaṇādvimakhalāṣpaśritaḥ |
kurvītaikena khurakaṃ caturbhirjāḍyakumbhakam || 118 ||
[Analyze grammar]

dvābhyāmañjaṃ tathaikena praveśo'tra jāḍyakumbhasya śasyate |
añjūyasya caturbhistaiḥ karṇikāyā dvaye narāḥ || 119 ||
[Analyze grammar]

ekena kaṇṭhakaścāto niryātyekena karṇikā |
vibhājairaṃ puśaṃ ṣaḍbhistataścaikena mekhalāḥ || 120 ||
[Analyze grammar]

padmayaṃ pīṭhikā khyātā sarvakāmapradāyinī |
kṣetre ṣoḍaśadhā bhakte bhāgena khurako bhavet || 121 ||
[Analyze grammar]

caturbhirjarātāṃ kumbhastribhirekena karṇikā |
tribhiḥ kaṇṭhaścaturbhiśca pūrvavannirgamo bhavet || 122 ||
[Analyze grammar]

iyaṃ --- vyaktaliṅgeṣu pīṭhakā syātpayodharā |
evaṃvidhaiva cāpīṭha syātkiṃmucyakto lakṣaṇe || 123 ||
[Analyze grammar]

bhakte dvādaśabhiḥ pīṭhamānaṃ dvirbhāgiko bhavet |
jagatīti tribhiḥ kuse dvābhyāmekena vedikā || 124 ||
[Analyze grammar]

kaṇṭho dvābhyāmathaikena vedikā punaruttarā |
ekaikena tu bhāgena tataḥ syātpīṭhikādvayam || 125 ||
[Analyze grammar]

evaṃ ṣaḍaśrā kartavyā vajrākṣā pīṭhikā budhaiḥ |
pīṭhikā kṣetreṇa nirbhaktaṣo bhāgena khurako bhavet || 126 ||
[Analyze grammar]

dvābhyāṃ jaṅghātha bhāgena vedī dvābhyāṃ tu kaṇṭhakaḥ |
ubhayābhyāṃ nirgamaḥ sā strīcchi candra kalā bhavet || 127 ||
[Analyze grammar]

āpāyanāyayudyau ca padārekhaiva cāmṛtā |
bhavet ṣaṇmekhalādardhādūrdhvakaṇṭho'tha bhāgikaḥ || 128 ||
[Analyze grammar]

paṭṭikātritayaṃ śeṣe kṣetre syānnirgamāntaram |
rudrā rcitā pīṭhikeyaṃ saṃvartetyabhidhānataḥ || 129 ||
[Analyze grammar]

yāṃ kṛtvā prakṛterūrdhvaṃ gatāḥ saṃvartakādayaḥ |
rudrā vothastarākhyaṃ te bhejire padamavyayam || 130 ||
[Analyze grammar]

ṣoḍhā pīṭhodaye bhakte bhāgaṃ syātpaṭṭikātrayam |
ekena kaṇṭho bhāgena paṭṭikānyāpi bhāgikā || 131 ||
[Analyze grammar]

nandyāvartāṅkitā seyaṃ nandyāvarteti kīrtitā |
sādhāraṇīyaṃ sarveṣāṃ liṅgānāṃ sarvasiddhidā || 132 ||
[Analyze grammar]

bhavākaṇṭhasuvāsadhyānāmiyaṃ siddhakhurā |
doderanyonamithai bhavantyanyāśca pīṭhikāḥ || 133 ||
[Analyze grammar]

mānasaṃsthā na kathitāstāsāmānantyakāraṇāt |
tryaṃśena gartaḥ syādāsāṃ ṣoḍaśāṃśena mekhalā || 134 ||
[Analyze grammar]

khātaśca neyaḥ śvabhrāntaṃ mekhalāmadhyato hyasau |
prāṇālārghāsamā dairghyavistārābhyāmudadgiśi || 135 ||
[Analyze grammar]

pañcāśadviśayaṃstāla sadvayaṃmantarā |
sadāṃsadvibhayaṃ prānte khāto'gre dviguṇāmukhān || 136 ||
[Analyze grammar]

sārdhābhamekhalā kāryāḥ prāṇālaḥ svasṛtaṃ bhāgataḥ |
guṇāguṇāstrayo liṅge tānyāpatreva bhāvayet || 137 ||
[Analyze grammar]

āvartāḥ śobhanākārāḥ śubhāḥ syu --- dhaḥ |
natu pīṭhabrahmaśile śaste liṅgajātyanuge sadā || 138 ||
[Analyze grammar]

garbhakarṇacaturthāṃśamānā syādbrahmaṇaḥ śilā |
gasya karṇena yadvā brahmaśilā bhavet || 139 ||
[Analyze grammar]

yātābhidheka brahmaśilā brahmāṃśato bhavet |
tāvatābhyadhikā kāryā tasyāḥ karmaśilā budhaiḥ || 140 ||
[Analyze grammar]

sthāpayetpuruṣatrayā śivaṃ madhye niveśayet |
brahmāṇaṃ dakṣiṇenāsya vāmataḥ puruṣottamam || 141 ||
[Analyze grammar]

anyathāsthāpanādeṣāṃ pratyavāyo mahān bhavet |
tribhāgaunā śacā syātāṃ kośāntaścakriṇo bhavet || 142 ||
[Analyze grammar]

tribhāgonastivāsātāṃ kośāntaścakriṇo bhavet |
tribhāgonnatasyādāntaḥ kokasyāntaḥ padmajanmanaḥ || 143 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ --- niveśane |
pramāṇameteṣu dviśca pṛthaksthānāṃ yadṛcchayā || 144 ||
[Analyze grammar]

umāmaheśvarau yatra tatromā brahmaviṣṇuvat |
ākāśe pratimā yeṣṭā catvāriṃśacca pañca ca || 145 ||
[Analyze grammar]

hastān kāryā tribhāgonā madhyā hīnā tadardhataḥ |
yātrāthā pratimā dvārapramāṇena vidhīyate || 146 ||
[Analyze grammar]

tacca dvāraṃ tridhā bhaktvā pīṭhaṃ bhāgena kalpayet |
dvābhyāṃ tu pratimā kāryā jyeṣṭhāyāṃ mānamīdṛśam |
madhyāyāṃ navadhā dvāraṃ kṛtvaikaṃ bhāgamutsṛjet |
śeṣān bhāgān tridhā kṛtvā pīṭhaṃ bhāgena kalpayet || 148 ||
[Analyze grammar]

arcāmubhābhyāṃ hīnāyāṃ vidadhyād dvāramaṣṭadhā |
ekamutsṛjya śeṣeṇa --- || 149 ||
[Analyze grammar]

pīṭhāt tat tritayenārcāmupaviṣṭāṃ prakalpayet |
dvārasyārdhaṃ tridhā kṛtvā dvābhyāṃ pīṭhaṃ vidhīyate || 150 ||
[Analyze grammar]

cākḷptiruktavatayadvā dvedhā caturdhā vā dvāraṃ kṛtvaikamutsṛjet |
śeṣaṃ bhāgatrayaṃ kṛtvā pīṭhamarcāṃ ca pūrvavat || 151 ||
[Analyze grammar]

dvārocchriteḥ pañcadaśabhāgaṃ kṛ tyaktvā vidhīyate |
bhāgatrayaṃ tadekena pīṭhamarcāṃ tu taddvayāt || 152 ||
[Analyze grammar]

bhāgān pañca vidhīyeta yadi vā bhāgayugmataḥ |
pīṭhaṃ tat tritayenārcāmupaviṣṭāṃ prakalpayet || 153 ||
[Analyze grammar]

dvārasyārdhaṃ tridhā kṛtvā dvābhyāṃ pīṭhaṃ vidhīyate |
bhāgenārcāśayānāgārdhe'rcāṃ veśmānusārataḥ || 154 ||
[Analyze grammar]

bhakte prāsādagarbhārdhe daśadhā pṛṣṭhabhāgataḥ |
piśācarakṣodanujāḥ sthāpyā gandharvaguhyakāḥ || 155 ||
[Analyze grammar]

ādityacandri kāviṣṇubrahmeśānāntā padakramāt |
garbhe ṣaḍbhāgabhakte vā tyaktvaikaṃ pṛthatā śata |
sthāpanaṃ sarvadevānāṃ pañcameṃ'śe praśasyate || 156 ||
[Analyze grammar]

yadaṅgapratyaṅgapraharaṇagataṃ lakṣma vitataṃ |
tadarthānāṃ citrakanāvadho vācyamakṣya |
sapīṭhārcā liṅgonmapi viditvā vahumato |
bhavedbhūpālānāṃ kṛtibhirapi pūjyeta sakalaiḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 70: liṅgapīṭhapratimā-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: