Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 68: jagatyaṅgasamudāyādhikāra

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha jagatyaṅgasamudāyādhikāro nāmāṣṭaṣaṣṭitamo'dhyāyaḥ |
tridaśāgārabhūtyarthaṃ bhūṣāhetoḥ purasya tu |
bhuktaye muktaye puṃsāṃ sarvakālaṃ ca śāntaye || 1 ||
[Analyze grammar]

nivāsahetordevānāṃ caturvargasya siddhaye |
manasvināṃ ca kīrtyāyuryaśassamprāptaye nṛṇām || 2 ||
[Analyze grammar]

jagatīnāmatha brūmo lakṣaṇaṃ vistarādiha |
prāsādaṃ liṅgamityāhustrigallayanādyataḥ || 3 ||
[Analyze grammar]

tatastadādhāratayā jagatī pīṭhikā matā |
ākāravistṛtāyāmānucchrāyaṃ te kriyā || 4 ||
[Analyze grammar]

vinā tamaṅgapratyaṅgā kalpanā nāpi --- kramam |
vibhaktiṃ tilakandānāṃ bhadra vistāranirgamam || 5 ||
[Analyze grammar]

jalādhārapradośca praveśaṃ nirgamodgamam |
mānasaṃkhyāṃ ca śālānāṃ saṃsthānonmānalakṣaṇam || 6 ||
[Analyze grammar]

parikramaṃ tamevāsāṃ saṃjñāṃ ca trividhāmapi |
ṣaṭprakāratvame vāsāṃ sambhavasya ca kāraṇam || 7 ||
[Analyze grammar]

mūlaśālāparicchittiṃ parikramavinirgamam |
sañcayadvārasopānamuṇḍikāmaṇḍasambhavān || 8 ||
[Analyze grammar]

dvitryādidevatādhiṣṇyājjagatīstoraṇāni ca |
yuktāni lakṣaṇaiḥ sarvairyathāvatsampracakṣmahe || 9 ||
[Analyze grammar]

caturaśrā samā śastā manojñā sarvataḥplavā |
aṃśapragūḍhadigbhāgā prāsādānugatā śubhā || 10 ||
[Analyze grammar]

caturaśrāyatā yadvā vṛttā vṛttāyatā tathā |
aṣṭāśrirvā vidhātavyā sā saṃśodhyāditaḥ kṣitim || 11 ||
[Analyze grammar]

nirūpya tridaśāgāraṃ saṃsthānonmānalakṣaṇaiḥ |
tadākāravatīṃ pārśve jagatīṃ tasya yojayet || 12 ||
[Analyze grammar]

kanīyasī madhyamā ca jyeṣṭhā ceti tridhaiva sā |
kanīyaḥ prabhṛtiṣvetāḥ prāsādeṣu niyojayet || 13 ||
[Analyze grammar]

jagatyo bhraramaṇībhiḥ sphāraukadvitristribhiḥ kramāt |
nānāśātiśāntinyakaniṣṭhādyā manoramāḥ || 14 ||
[Analyze grammar]

prāsādasyānurūpeṇa sāṅgopāṅgādisaṃkhyayā |
śālāstāsāṃ matāḥ karma procyate sāmudāyikam || 15 ||
[Analyze grammar]

śrī ā dvādaśakarādūrdhvamordhvā viṃśatihastataḥ |
śālātribhāgaṃ turyāṃśaḥ syādvā dvātriṃśataḥ punaḥ || 16 ||
[Analyze grammar]

āsanārdhāttu pañcāśacchālā prāsādato bhavet |
bahudevakulā yā tu prāsādasyānusārataḥ || 17 ||
[Analyze grammar]

brūmaḥ prakārāñśālānāṃ yathāyogamihādhunā |
karṇodbhavā bhramocchā ca bhadra jā garbhasambhavā || 18 ||
[Analyze grammar]

madhyajā pārśvajā ceti bhedāstāsāṃ bhavanti ṣaṭ |
vistārāyāmatosyabhiḥ karṇajā pūrvamāriṇā || 19 ||
[Analyze grammar]

bhramajā tatpramāṇena --- pādena veṣṭitā |
bhadra jā karṇajātīyā sārdhāyāmā prakīrtitā || 20 ||
[Analyze grammar]

garbhajā madhyajā ceti karṇajāyatasammite |
pārśvajā bhramajāyāmā sthānaṃ tāsāmathocyate || 21 ||
[Analyze grammar]

karṇeṣu karṇajā khyātā bhramajā ca paribhrame |
bhadre ṣu bhadra jā jñeyā trayamadhye ca garbhajā || 22 ||
[Analyze grammar]

madhye vyavasthitā yā tu pañcānāṃ madhyajā tu sā |
pārśvasaṃsthānaścatasro yāstāsāṃ śāntāḥ pārśvadvaye smṛtāḥ || 23 ||
[Analyze grammar]

pārśvadvayaṃ syuḥ karṇānāṃ --- stā api ca pārśvajāḥ |
prāsādavistṛterardhaṃ vidhātavyā bhramantikā || 24 ||
[Analyze grammar]

padavṛddhatibāhyasyāḥ kandā dikṣu --- ca |
surasadmānusāreṇa kuryādaṣṭau vicakṣaṇaḥ || 25 ||
[Analyze grammar]

ārabhya bhadra mālatyā yuāvattriṃśamatrikām |
navāṇḍakāyā yāvatsyādekatriṃśattame kramāt || 26 ||
[Analyze grammar]

śālākandāḥ smṛtāstāsāṃ caturvargavibhājitāḥ |
catuṣpadā tatra sāsyā syāddvādaśapado bhramaḥ || 27 ||
[Analyze grammar]

krameṇānena kartavyaṃ śālākandaniveśataḥ |
tadūrdhvaṃ tu bhramo nāsti śālāgaṇavibhājane || 28 ||
[Analyze grammar]

rudrā d bhramo'yaṃ na punaḥ karṇanirgamadhāriṇām |
rucakasyeva kartavyaḥ karṇadeśātparikramaḥ || 29 ||
[Analyze grammar]

śālānusārato bhadre vistāraiḥ kandakādbahiḥ |
kartavyo nirgamastatra budhaiḥ padacatuṣṭayam || 30 ||
[Analyze grammar]

udakāntaravistāro bhāgenārdhena vā kvacit |
prajāṅgasya vidhātavyaṃ kṣobhaṇaṃ ca padadvayam || 31 ||
[Analyze grammar]

prāsādasya ca vistāraṃ dattvāgre salilāntaram |
gaṇḍau tatsūtragau kāryau bhramāddvipadanirgatau || 32 ||
[Analyze grammar]

prāsādānāṃ tu vistṛtyā syurekadvitrinighnayā |
karṇādvinissṛtau gaṇḍau jyeṣṭhamadhyakanīyasā || 33 ||
[Analyze grammar]

bhavagre suṇḍikāḥ kāryāḥ karṇaśālāvinirgamaḥ |
mālāsopānasaṃyutta pratīhārasamākulāḥ || 34 ||
[Analyze grammar]

pratolī cāgrataḥ kāryā sapaṭo --rgalā dṛḍhā |
brūmo'tha jagatīpīṭhaṃ tatkuryādekahastake || 35 ||
[Analyze grammar]

prāsāde vistṛtestulyasamutsedhe vicakṣaṇaḥ |
dvihastake tu pādonaṃ tryaṃśahīnaṃ trihastakam || 36 ||
[Analyze grammar]

caturhaste tu kartavye sārdhahastadvayocchritam |
caturiṣṭā trayā ca --- dvādaśahastakam || 37 ||
[Analyze grammar]

kanīyomadhyamajyeṣṭhānudayān kalpayet kramāt |
ardhaṃ vā karṇaśālāyāḥ pādonaṃ vātha tatsamam || 38 ||
[Analyze grammar]

anena ca prakāreṇa jyeṣṭhamadhyamayorapi |
prāsādayorjagatyuccā karṇaprāsādamānataḥ || 39 ||
[Analyze grammar]

pīṭhasya yaḥ samutsedhā --- taṃ vibhājayet |
bhāgena khurakaṃ kuryādbhāgenaikena vartmanā || 40 ||
[Analyze grammar]

kumbhasya khurakā bhāgaṃ dvibhāgaṃ kumbhakaṃ tathā |
kalaśaṃ bhāgikotsedhaṃ tathaivāntarapatrakam || 41 ||
[Analyze grammar]

varaṇḍīṃ bhāgikīṃ kuryāttathā paṭṭaṃ ca bhāgikam |
jagatyāḥ khurakādbhāgaṃ praciśokodbhakaḥ suraḥ || 42 ||
[Analyze grammar]

paṭṭo bhāgena sārdhena pratiṣṭhājagatīkhurān |
khurakārakumbhakākiñcitkumbhakā kṣaṇakastathā || 43 ||
[Analyze grammar]

kaṇakādanterapatra kapotālīṃ tathaiva ca |
paṭṭikānāṃ praveśāṃśca nāsikāvartanāstathā || 44 ||
[Analyze grammar]

nimnonnatapraveśāṃśca vidadhīta manoharān |
dhikābhirvicitrābhiḥ kūṭaiścānekaśekharaiḥ || 45 ||
[Analyze grammar]

suvibhaktā vidhātavyāḥ śālānāṃ kandakāmūle |
karmāṇyativicitrāṇi sthānasthānocitāni tu || 46 ||
[Analyze grammar]

kuryātpīṭheṣu śobhārthaṃ prāsādānāṃ vicakṣaṇaḥ |
yathā siṃhāsanaṃ rājñāṃ śobhate maṇidīptibhiḥ || 47 ||
[Analyze grammar]

tathā prāsādarājasya pīṭhaṃ karmabhiruttamaiḥ |
paṭṭasyordhvaṃ vidhātavyamutkṛṣṭaṃ rājasenakam || 48 ||
[Analyze grammar]

puṣpitaiḥ kamalairyuktaṃ śobhitaṃ bhāraputrakaiḥ |
tadardhaṃ vedikā deyā nānāpatrasamākulā || 49 ||
[Analyze grammar]

rūpaṃ saṃghaṭakopetā tataścāsamaghaṭṭakaḥ |
stambhikābhiranekābhirdhārayettaṃ samanvitaḥ || 50 ||
[Analyze grammar]

tasyopari vidhātavyaṃ karavyāsanasamuttamam |
antaraṃ karṇaśālānāṃ talapādārdhapaṭṭayoḥ || 51 ||
[Analyze grammar]

rājasenayutāṃ vedīṃ tattribhāgena kārayet |
vedikārdhaṃ tribhāgaṃ vā tale syādrā jasenakam || 52 ||
[Analyze grammar]

kūṭāraṃ --- tribhāgena vederūrdhvaṃ manoharam |
karamātrasamutsedhaṃ kartavyaṃ mattavāraṇam || 53 ||
[Analyze grammar]

sukhalīlāśanārthaṃ tatsapraveśaṃ sanirgamam |
gandrā gre sukāgre ca pratolyagre tathaiva ca |
toraṇaṃ trividhaṃ jñeyaṃ kanīyomadhyamottamam || 54 ||
[Analyze grammar]

itthaṃ jagatyāyatanasya samyak |
prāsādapīṭhasya ca sampradiṣṭam |
vidhānametajjagatīṣu nārta- |
manyathābhidadhāḥ saha lakṣaṇānām || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 68: jagatyaṅgasamudāyādhikāra

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: