Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 63: mervādiviṃśikānāgaraprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mervādiviṃśikānāgaraprāsādalakṣaṇaṃ nāma triṣaṣṭitamo'dhyāyaḥ |
adhunā nāgarānbrūmo prāsādānnāmalakṣaṇaiḥ |
merumandarakailāsāḥ kumbho'tha mṛgarāḍgajaḥ || 1 ||
[Analyze grammar]

vimānacchandasaṃjñaśca caturaśrastathāparaḥ |
aṣṭāśriḥ ṣoḍaśāśriśca vartulaḥ sarvatodakaḥ || 2 ||
[Analyze grammar]

siṃhāsyo nandano nandivardhano haṃsako vṛṣaḥ |
garuḍaḥ padmakākhyaśca samudra iti viṃśatiḥ || 3 ||
[Analyze grammar]

nāgarāṇāmiti proktā prāsādānāṃ samāsataḥ |
śatamudra ścaturdvāraḥ ṣoḍaśakṣitirūrdhvataḥ || 4 ||
[Analyze grammar]

vicitraśikharākīrṇo meruḥ prāsāda ucyate |
mandaro dvādaśatalaḥ kailāso navabhūmikaḥ || 5 ||
[Analyze grammar]

anekaśikharaścitraścaturdvāro mahocchritiḥ |
vimānacchandakastvaṣṭabhūmikaḥ parikīrtitaḥ || 6 ||
[Analyze grammar]

viṃśatyaṇḍakasaṃyuktaḥ saptabhūrnandivardhanaḥ |
ṣaḍbhūmirnandanaḥ kāryaḥ prāsādaḥ ṣoḍaśāṇḍakaḥ || 7 ||
[Analyze grammar]

pañcabhūḥ sarvatobhadro bhadra śālāvibhūṣitaḥ |
anekaśikharākīrṇaḥ kartavyaḥ pracurāṇḍakaḥ || 8 ||
[Analyze grammar]

valabhicchandakaḥ kāryo devatānāṃ vṛṣaḥ sadā |
vṛṣastu svocchritestulyaḥ sarvataḥ svasti vartitaḥ || 9 ||
[Analyze grammar]

maṇḍalaṃ sa tu vijñeya ekāṇḍakavibhūṣitaḥ |
siṃhaḥ siṃhākṛtirjñeyo gajo gajasamākṛtiḥ || 10 ||
[Analyze grammar]

kumbhaḥ kumbhākṛtistadvadbhūmikānavakocchritaḥ |
añjalīpuṭasaṃsthānaḥ pañcāṇḍakavibhūṣitaḥ || 11 ||
[Analyze grammar]

ṣoḍaśāśriḥ samantācca vijñeyaḥ sa samudra kaḥ |
pārśvayoścandra śālā ca ucchrāyātsa dvibhūmikaḥ || 12 ||
[Analyze grammar]

tathāṣṭāśriḥ padmanibho bhūmikātrayamucchritaḥ |
ṣoḍaśāśriḥ sa vijñeyo vicitraśikharaḥ śubhaḥ || 13 ||
[Analyze grammar]

mṛgarājastu vikhyātaścandra śālāvibhūṣitaḥ |
prāggrīveṇa viśālena bhūmikāsa yaducchritaḥ || 14 ||
[Analyze grammar]

anekacandra śālastu gajaḥ prāsāda ucyate |
paryasto mṛgarājastu garuḍo nāma nāmataḥ || 15 ||
[Analyze grammar]

saptabhūmyucchritastadvaccandra śālātrayānvitaḥ |
aśribhirviharaṃ tasya ṣaḍbhiryuktaḥ samantataḥ || 16 ||
[Analyze grammar]

syādanyo garuḍastadvaducchrāye daśabhūmikaḥ |
padmakaḥ ṣoḍaśāśriḥ syādbhūmikādvitayādhikaḥ || 17 ||
[Analyze grammar]

padmatulyaprāṇana vāvṛkṣaścaturaśrakaḥ |
pañcāṇḍame ekabhūmistu garbhaṃ hastacatuṣṭayam || 18 ||
[Analyze grammar]

vṛṣo bhavati nātrāyaṃ prāsādaḥ sarvakāmikaḥ |
saptakāpañcakābhūmiprāsādo ya ihoditāḥ || 19 ||
[Analyze grammar]

hiṃsyate samā jñeyā ye cānye tatpramāṇakāḥ |
vicitraśikharāḥ kāryāścandra śālāvibhūṣitāḥ || 20 ||
[Analyze grammar]

sarve prāggrīvasaṃyuktāḥ kartavyāstoraṇānvitāḥ |
aiṣṭikā dāravā yadvā śailajā vājanākulāḥ || 21 ||
[Analyze grammar]

syātpañcāśatkarānmerusūtraliṅgaṃ navodayān |
garbhāstu dviguṇā liṅgādbhittayaḥ syuścatuṣkarāḥ || 22 ||
[Analyze grammar]

andhārikā hastaṣaṭkaṃ vidhātavyā samantataḥ |
andhārikāṃ ca kurvīta bāhābhittiṃ vicakṣaṇaḥ || 23 ||
[Analyze grammar]

ayaṃ sādhārakaḥ prokto meruḥ sarvaguṇānvitaḥ |
prāsādānāṃ tathānyeṣāṃ garbho liṅgadiśaṃguṇaḥ || 24 ||
[Analyze grammar]

prāsādagarbhamutsṛṣṭaṃ yaccheṣaṃ tena kalpayet |
sahāndhārikayā sarvāṃ samabhāgena pūrvavat || 25 ||
[Analyze grammar]

mervādyā ye vimānāntāḥ saṃ--- pūrvaṃ prakīrtitāḥ |
śastāste mṛjya liṅgānāmanyeṣāṃ tu bhayāvaham || 26 ||
[Analyze grammar]

vāvṛkṣamukhyā ye tūktā nandivardhanapaścimāḥ |
te'ṣṭau śubhā madhyamānāmanyeṣāṃ duḥkhadāḥ smṛtāḥ || 27 ||
[Analyze grammar]

haṃsādayaḥ samudrā ntāḥ pañca ye samudāhṛtāḥ |
praśastāste samuddiṣṭā liṅgānāṃ vidhīyasā || 28 ||
[Analyze grammar]

mandarastu karātkāyaścatvāriṃśattu --- |
lāso vimānoṣaroṣṭitāḥ || 29 ||
[Analyze grammar]

hastadvātriṃśatā kāryaḥ prāsādo nandivardhanaḥ |
hastāṃstu nandanastriṃśatsarvatobhadra eva ca || 30 ||
[Analyze grammar]

aṣṭāviṃśatimaṣṭābhiḥ śriḥ ṣoḍaśā śri stribhirvinā |
vartulaḥ padmakaḥ śveto vimānacchanda eva ca || 31 ||
[Analyze grammar]

ete dvādaśahastāḥ --- kāryā viṃśatihastakau |
gajaḥ siṃhaśca kumbhaśca valabhīchandakastathā || 32 ||
[Analyze grammar]

catvāra ete tulyāḥ syurhastonmeḍasamānataḥ |
vāvṛkṣo mṛgarājaśca vimānacchanda eva ca || 33 ||
[Analyze grammar]

ete dvādaśahastāḥ syuḥ pramāṇena pṛthakpṛthak |
daśahasto bhavedvā sa garuḍo'ṣṭakaraḥ smṛtaḥ || 34 ||
[Analyze grammar]

etaiḥ pramāṇaiḥ prāsādān kuryādityapare sthitāḥ |
ekahastā dvihastāśca trihastā ye ca kīrtitāḥ || 35 ||
[Analyze grammar]

yakṣanāgagrahādīnāṃ vidheyā rakṣasāṃ ca te |
vidhireṣa samuddiṣṭaḥ prāsādānāṃ samāsataḥ || 36 ||
[Analyze grammar]

viśeṣeṇa punarbrūmo vimānaṃ śuddhapuṣpakam |
caturaśrīkṛte kṣetre pañcātriṃśadvibhājite || 37 ||
[Analyze grammar]

rathikā pañcabhāgā syāddvibhāgaṃ salilāntaram |
kūṭa tribhāgaṃ pañjaraṃ kuryātprāggrīvakavibhūṣitam || 38 ||
[Analyze grammar]

jalāntaraṃ dvitīyaṃ tu tadapi syāddvibhāgikam |
śālaikādaśabhāgā tu pūrvavatsalilāntaram || 39 ||
[Analyze grammar]

tribhāgaṃ pañjaraṃ kuryād dvibhāgaṃ salilāntaram |
kūṭaṃ pañcakaraṃ prānte dikṣu sarvāsvayaṃ vidhiḥ || 40 ||
[Analyze grammar]

nāgaro'yaṃ talacchandaḥ prāsāde śuddhapuṣpake |
jaṅghā sapīṭhā kṣetrārdhavistārasadṛśodayā || 41 ||
[Analyze grammar]

sārdhairdvitīyā daśabhistṛtīyā navabhiḥ karaiḥ |
aṣṭahastā caturthī syātsaptahastā tu pañcamī || 42 ||
[Analyze grammar]

ṣaṣṭhī tu bhūmikā kāryā pramāṇenāsya ṣaṭkarā |
saptamī pañcahastā tu caturhastā tato'ṣṭamī || 43 ||
[Analyze grammar]

trihastaṃ vedikābandhaṃ vicitraṃ kārayedbudhaḥ |
vistārād dviguṇocchrāyaḥ skandho'yaṃ vedikābandha || 44 ||
[Analyze grammar]

skandhādūrdhvaṃ bhavedghaṇṭā yadi vāmalasārakam |
tad vartulaṃ śubhaṃ kāryaṃ ghaṇṭā skandhārdhamucchritā || 45 ||
[Analyze grammar]

ghaṇṭāvistārataḥ kumbhaṃ caturthāṃśena kārayet |
pramāṇaṃ samudāyena bhūmikānāmudāhṛtā || 46 ||
[Analyze grammar]

ekaikasyā viśeṣeṇa pravivicyādhunocyate |
pramāṇena vidhātavyā khakārā bhūmiraṅgikā || 47 ||
[Analyze grammar]

yaṃ hastaṃ tu khurakaṃ dvibhāgā padmapatrikā |
bhāgikā kaṇakayāyastryaṃśaṃ kumudaṃ cheda eva ca || 48 ||
[Analyze grammar]

tryaṃśastaddviguṇaḥ kaṇṭhaḥ kiṅkiṇīpallavānvitaḥ |
tasyārdhaṃ paṭṭikā kāryā tatsamā giripatrikā || 49 ||
[Analyze grammar]

bhātryaṃśāvaraṇḍītamadhye pacchītalārdhabhāgikī |
pūrvaproktena kaṇṭhena samasūtrā ca sā bhavet || 50 ||
[Analyze grammar]

chedaṃ tadūrdhvaṃ kurvīta staramekaṃ vicakṣaṇaḥ |
punaḥ kaṇṭhaḥh pradātavyo bhāgadvitayasammitaḥ || 51 ||
[Analyze grammar]

paṭtikā staramekaṃ tu tatsamā giripatrikā |
caturguṇātha triguṇā kāryāvilakanāsikā || 52 ||
[Analyze grammar]

stambhadvitayamadhye tu pañcayaṃ karma kārayet |
śobhanaṃ tattu kartavyaṃ yuktaṃ tilakanāmayā || 53 ||
[Analyze grammar]

punaśchedaḥ pradātavyaḥ pūrvamānena dhīmatā |
jaṅghā saptastarā meṭhā varaṇḍī tristarordhvataḥ || 54 ||
[Analyze grammar]

bhavedadhastājjaṅghāyāstristaralakumbhakaḥ |
ghaṇṭāpamaṇṭapasaṃyuktā mālā syāt ṣadyarāttataḥ || 55 ||
[Analyze grammar]

ardhena tasyā laśunaṃ stareṇa bharaṇaṃ bhavet |
kurvīta dvistaraṃ kumbhaṃ gaṇḍamekastaraṃ tataḥ || 56 ||
[Analyze grammar]

ucchālaṃ dvistaraṃ kuryādvīragaṇḍaṃ tataḥ staram |
dvistaraḥ syāttataḥ paṭṭasyārdhena paṭṭikā || 57 ||
[Analyze grammar]

tatsamā giripatrī ca varaṇḍī tristarā tataḥ |
stambhasyordhvaṃ vidhātavyā manojñā tryardhapādikā || 58 ||
[Analyze grammar]

staramekaṃ tataśchedastataḥ kaṇṭhaḥ staratrayam |
paṭṭikā staramekaṃ syāttatsamā giripatrikā || 59 ||
[Analyze grammar]

varaṇḍīṃ tristarāṃ kuryādardhaprastarasaṃyutam |
punaśchedaḥ staraṃ kāryaḥ kaṇṭhastena samastataḥ || 60 ||
[Analyze grammar]

tatsamā giripatrī ca tryaṃśamāmalasārakam |
tataśchedaṃ ca kaṇṭhaṃ ca giripatrīṃ varaṇḍikām || 61 ||
[Analyze grammar]

pūrvamānena kurvīta cchedakampe tathā punaḥ |
giripatrīṃ staraṃ kuryāt tryaṃśaktakharaṃkatataḥ || 62 ||
[Analyze grammar]

chedaṃ kaṇṭhaṃ patrikāṃ ca prāstaramekaṃ tataśchedakaṃ kuryātpunarbudhaḥ |
varaṇḍīṃ tristarāṃ kuryādardhaprastarasaṃyutam || 63 ||
[Analyze grammar]

chedaṃ kaṇṭhaṃ ca pīṭhaṃ ca prāgvavāmalasārakaṇṭhaṃ kuryāttathāparam |
pūrvavadgiripatrīṃ ca dvistarāṃ vedikāṃ tataḥ || 64 ||
[Analyze grammar]

chedaṃ kuryāttadardhaṃ ca tataḥ kaṇṭhaṃ staradvayam |
giripatrīṃ tataḥ kuryātstaramekaṃ suśobhanām || 65 ||
[Analyze grammar]

caturaśrapramāṇaṃ ca kuryādāmalasārakam |
padmapatraṃ tu tasyārdhamupariṣṭātprakalpayet || 66 ||
[Analyze grammar]

catuḥstaro bhavetkumbhaḥ staraṃ kaṇṭhastato bhavet |
staramekaṃ tataḥ karṇo dvistaraṃ bījapūrakam || 67 ||
[Analyze grammar]

caturbhiḥ kūṭavistāraṃ tato bhāge virājayet |
dvibhāgaṃ mañjarī kāryā starasenairalaṅkṛtā || 68 ||
[Analyze grammar]

varaṇḍikākhyo bandhaśca bhāgaṃ bhāgaṃ bhavettataḥ |
vistāraṃ mūlamañjaryāḥ śukanāsāṃ prakalpayet || 69 ||
[Analyze grammar]

atha nirṇīyate dvyardhapādākhyaṃ tatra vistṛtiḥ |
ucchrāyāddviguṇā kāryā pañcabhāgakramo'thavā || 70 ||
[Analyze grammar]

śūraseno'thavā kāryaḥ śukanāsāstrivetyasau |
kṛtvā tribhāgamucchrāyaṃ makaraṃ cordhvabhāgikam || 71 ||
[Analyze grammar]

stambhayuktaṃ guṇadvāraṃ syotasyodhiḥ saṃpratām |
ardhaprastarasaṃyuktaṃ kuryātpārśvayordvayoḥ || 72 ||
[Analyze grammar]

kartavyaṃ garbhakūṭaṃ vā śubhaṃ tatra vipaścitā |
dvitīyabhūmikāyāṃ tu pīṭhaṃ sāstadaśastaram || 73 ||
[Analyze grammar]

melāntatovatī jaṅghā mālā kāryā catuḥstarā |
laśunaṃ dvistaraṃ proktaṃ staraṃ bharaṇamiṣyate || 74 ||
[Analyze grammar]

kumbhaṃ tadvatprakartavyamucchālaṃ dviguṇānvitaḥ |
gaṇḍakaḥ staramekaṃ syāttataḥ paṭṭaḥ staradvayam || 75 ||
[Analyze grammar]

ardhena paṭṭikā kāryā tathaiva giripatrikā |
sūratrayaṃ varaṇḍī syācchūrasenairalaṅkṛtā || 76 ||
[Analyze grammar]

staramekaṃ bhavecchedastataḥ kaṇṭhaḥ staradvayam |
paṭṭikā bhāgamekaṃ ca tatsamaṃ giripatrikā || 77 ||
[Analyze grammar]

tribhāgaṃ śikharaṃ kuryācchedaṃ me tu bhāgikam |
ekaṃ kaṇṭhaṃ prakurvīta pathikāṃ vistaraṃ viduḥ || 78 ||
[Analyze grammar]

staramekaṃ bhavet kaṇṭhaḥ paṭṭikāpi ca tatsamā |
giripatrīṃ ca kurvīta bhāgārdhena vicakṣaṇaḥ || 79 ||
[Analyze grammar]

dvārdhapādikayā yuktā tristarā syādvaraṇḍikā |
chedaṃ kaṇṭhaṃ ca kurvīta pūrvamānena buddhimān || 80 ||
[Analyze grammar]

paṭṭikā giripatrī ca bhāgaṃ bhāgaṃ vidhīyate |
dvistaraṃ śikharaṃ kuryāttathā chedaṃ tu bhāgikām || 81 ||
[Analyze grammar]

evaṃ kaṇṭhaṃ prakurvīta --- paṭṭikām |
varaṇḍikā dvibhāsyodṛkāreṇa samanvitā || 82 ||
[Analyze grammar]

chedaṃ kaṇṭhaṃ ca patrī ca girivartī tribhāgikā |
prāgvadvirihira kuryād yathāśobhaṃ pra --- || 83 ||
[Analyze grammar]

caturthī bhūmikā cordhvaṃ kartavyā lakṣaṇānvitā |
trayodaśastaraṃ pīṭhaṃ madhyajaṅghā ca tatsamā || 84 ||
[Analyze grammar]

catuḥstarā bhavenmālā tadardhaṃ laśunaṃ tataḥ |
kumbhaṃ tena samaṃ kāryamucchālaṃ dvistaraṃ bhavet || 85 ||
[Analyze grammar]

tasyārdhe gaṇḍakaṃ kuryāt paṭṭaṃ taddviguṇaṃ tataḥ |
paṭṭikā giripatrī ca vidhātavye staraṃ staram || 86 ||
[Analyze grammar]

varaṇḍī tristarā kāryā chedamekastaraṃ viduḥ |
kurvīta dvistaraṃ kaṇṭhaṃ tadardhena tu paṭṭikām || 87 ||
[Analyze grammar]

tatsamāṃ giripatrīṃ dvau starau khirihiraṃ tataḥ |
chedaḥ kaṇṭhaḥ paṭṭikā ca giripatrīti bhāgikāḥ || 88 ||
[Analyze grammar]

varaṇḍī dvistarā kāryā tataśchedaḥ staraṃ bhavet |
kaṇṭhaśca patrikā ceti giripatrīti bhāgikāḥ || 89 ||
[Analyze grammar]

prāgvakāśikhirihiraṃ kuryācchedaṃ pūrvakrameṇa ca |
dvistarā tilanāsā tu vidhātavyā vipaścitā || 90 ||
[Analyze grammar]

kurvīta bhāgikaṃ chedaṃ tataḥ kaṇṭhā dvibhāgikī |
paṭṭikāṃ bhāgamekaṃ ca tatsamāṃ giitrikām || 91 ||
[Analyze grammar]

ghaṇṭā saptastarā proktā padmaṃ dvistaramucyate |
dviguṇaḥ kalaśastasyāṃ chedaṃ pūrvavadācaret || 92 ||
[Analyze grammar]

ūrdhvaṃ syātpañcamī bhūmiḥ pīṭhamekādaśastaram |
tadvanmaṭṭā bhavejjaṅghā mālā ca tristarā tataḥ || 93 ||
[Analyze grammar]

sādhastaraṃ syāllaśunaṃ stareṇa bharaṇaṃ bhavet |
kumbhaṃ gaṇḍakasaṃyuktaṃ kuryāt sārdhastaraṃ budhaḥ || 94 ||
[Analyze grammar]

ucchālaṃ dvistaraṃ proktaṃ staraṃ gaṇḍo vidhīyate |
dvistaraḥ syāttaraḥ paṭṭaḥ paṭṭasyārdhena paṭṭikā || 95 ||
[Analyze grammar]

tatsamā giripatrī ca tristarā tu varaṇḍikā |
staramekaṃ bhavecchedaḥ kaṇṭhastaddviguṇastataḥ || 96 ||
[Analyze grammar]

tadardhaṃ paṭṭikā kāryā tathaiva giripatrikā |
starakaṃ dvayaṃ virihiraṃ tadardhaṃ chedamācaret || 97 ||
[Analyze grammar]

evaṃ kaṇṭhaḥ paṭṭikā ca syāttathā giripatrikā |
dvau starau tilanāsā syācchedaḥ sārdhakarāyataḥ || 98 ||
[Analyze grammar]

kaṇṭhaṃ taddviguṇaṃ kuryādbhāgenaikena paṭṭikām |
tatsamā giripatrī syādghaṇṭā pañcastarā bhavet || 99 ||
[Analyze grammar]

kurvīta dvistaraṃ padmaṃ śeṣaṃ pūrvakramāttataḥ |
tato bhūmirbhavetṣaṣṭhī pīṭhaṃ tatrābhidhīyate || 100 ||
[Analyze grammar]

dvistarā bhūmiraṅgā syātulaḥ khurakastataḥ |
chedo bhavettadardhena tataḥ kaṇṭhaḥ staradvayam || 101 ||
[Analyze grammar]

paṭṭikā bhāgamekaṃ syādbhāgaṃ ca giripatrikā |
varaṇḍīṃ dvistarāṃ kuryāttadardhaṃ chedamādiśet || 102 ||
[Analyze grammar]

dvādaśāṃśamidaṃ pīṭhaṃ jaṅghā māṭṭā tadardhataḥ |
mālā tu dvistarā proktā laśunaṃ tatsamaṃ bhavet || 103 ||
[Analyze grammar]

bharaṇaṃ staramekaṃ tu dvibhāgaḥ kalaśo bhavet |
ucchālakaṃ ca tattulyaṃ gaṇḍo bhāgaṃ vidhīyate || 104 ||
[Analyze grammar]

kurvīta dvistaraṃ paṭṭaṃ bhāgenaikena paṭṭikām |
pūrvavadgiripatrīṃ --- starāṃ tu varaṇḍikām || 105 ||
[Analyze grammar]

staramekaṃ bhavecchedaḥ kaṇṭhastaddviguṇastataḥ |
pūrvavatpatrike dve tu dvyaṃśaṃ khirihiraṃ bhavet || 106 ||
[Analyze grammar]

chedaḥ kaṇṭhaḥ paṭṭikā ca giripatrīti bhāgikāḥ |
dvistarā tilanāsā syācchedaḥ kāryastu bhāgikaḥ || 107 ||
[Analyze grammar]

dvistaraḥ syāttataḥ kaṇṭho bhāgikā kaṇṭhapaṭṭikā |
bhāgikī giripatrī ca vidhātavyā tataḥ param || 108 ||
[Analyze grammar]

pañcastarān tribhāgonān kuryādāmalasārakam |
tristaraṃ syāttataḥ --- śeṣaṃ pūrvakramādbhavet || 109 ||
[Analyze grammar]

pañcamyāṃ bhūmikāyāṃ tu pīṭhaṃ syāddvādaśastaram |
jaṅghā pañcastarā meṭhā mālā ca syāddvibhāgikī || 110 ||
[Analyze grammar]

ardhastareṇa laśunaṃ stareṇa bharaṇaṃ bhavet |
kumbhaṃ gaṇḍena sahitaṃ staraṃ kuryād vicakṣaṇaḥ || 111 ||
[Analyze grammar]

ucchālaṃ dvistaraṃ kuryādgaṇḍo bhāgaṃ vidhīyate |
paṭṭaḥ sārdhastaraḥ kāryaḥ paṭṭikā tu staraṃ bhavet || 112 ||
[Analyze grammar]

tatsamā giripatrī ca tristarā tu varaṇḍikā |
chedo bhāgatribhogaṃ kaṇṭhasyārdhe guṇastataḥ || 113 ||
[Analyze grammar]

patrike dve tu bhāgikyau --- starā tilanāsikā |
ardhaprastārayuktāsau kāryātha prastarānvitā || 114 ||
[Analyze grammar]

chedaṃ bhāgena kurvīta kaṇṭhaṃ taddviguṇaṃ tataḥ |
ardhaprastaraṃ pūrvavatpatrike dve tu ghaṇṭā staracatuṣṭāyam || 115 ||
[Analyze grammar]

kurvīta dvistaraṃ padmaṃ śeṣaṃ pūrvakrameṇa tu |
aṣṭamī bhūmikā yā tu sā kāryā śubhalakṣaṇā || 116 ||
[Analyze grammar]

mervādayo viṃśatirevamuktāḥ |
prāsādamukhyāḥ --- |
bhūmyaṣṭakāntāstadimān vidadhyāt |
syācchilpināṃ saṃsadi pūjanīyaḥ || 117 ||
[Analyze grammar]

iti mahārājādhirājaparameśvaraśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre mervādiviṃśikānāgaraprāsādabhūmijā nāmādhyāyastriṣaṣṭitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 63: mervādiviṃśikānāgaraprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: