Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 62: drā viḍaprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha drā viḍaprāsādalakṣaṇaṃ nāma dviṣaṣṭitamo'dhyāyaḥ |
ūrdhvamānamatha brūmo ghaṇṭāntapurapāditaḥ |
pramāṇaṃ karṇamānena sarveṣāmeva dhārayet || 1 ||
[Analyze grammar]

tatraikabhūmikaḥ kāryo hastapañcakavistṛtaḥ |
aṅguladvitayopetaḥ saptahastasamucchritaḥ || 2 ||
[Analyze grammar]

pādo dvihasta utsedhātsarvālaṅkārabhūṣitaḥ |
sārdhahastasamutsedhastāvanmānaḥ starāvadhi || 3 ||
[Analyze grammar]

mālā tu dvistarā proktā staro laśunakaṃ bhavet |
bharaṇaṃ staramekaṃ syādbharaṇārdhaṃ staradvayam || 4 ||
[Analyze grammar]

kalaśādyutaraṃ jñeyo vārarādyāsamanvitaḥ |
dvistaraṃ kulakaṃ kuryātpadmapatrasamanvitam || 5 ||
[Analyze grammar]

vīragandrā punaḥ kuryātstaramekaṃ tadūrdhvataḥ |
dvistaraṃ hīrakaṃ proktaṃ paṭṭaścaiva tathāvidhaḥ || 6 ||
[Analyze grammar]

paṭṭikā staramekaṃ syādvasantaṃ dvistaraṃ viduḥ |
vasantapaṭṭikā cordhvaṃ staramekaṃ vidhīyate || 7 ||
[Analyze grammar]

kapotaṃ nāsikāyuktaṃ vidadhīta staratrayam |
dantaraṃ prakurvīta meṭamekastavaṃstata || 8 ||
[Analyze grammar]

starapramāṇaṃ makaraṃ tadvanmakarapaṭṭikām |
punaśchedaṃ staraṃ kuryādvedībandhastataḥ staram || 9 ||
[Analyze grammar]

chedaḥ starapramāṇaśca kaṇṭhaḥ syātdvistaraṃ tataḥ |
paṭṭikā staramekaṃ tu tadvaccāmbujapaṭṭikā || 10 ||
[Analyze grammar]

mālādipadmapatrāntaṃ dvihastotsedhamīritam |
sārdhahastaḥ samutsedhaḥ kūṭasya parikīrtitaḥ || 11 ||
[Analyze grammar]

nāsikāpadmasaṃyuktaṃ tadūrdhvaṃ kalaśo bhavet |
ekabhūmeridaṃ mānaṃ prāsādasya prakīrtitam || 12 ||
[Analyze grammar]

ekabhūmikaḥ || dvibhūmikasya lakṣmātha prāsādasyābhidhīyate |
saptahastasavistā --- samucchritaḥ || 13 ||
[Analyze grammar]

karṇamānādbhavedasya vibhāgo'thanigadyate |
dvihastaṃ kalpayedbījaṃ jaṅghā sārdhadvihastakam || 14 ||
[Analyze grammar]

kūṭasya sanniveśo'yaṃ vijñātavyaḥ sabhāgikaḥ |
jaṅghā dvitīyā tu punaḥ kartavyā tasya bhāgikā || 15 ||
[Analyze grammar]

sanniveśo dvitīyasya syātkūṭasyārdhabhāgikaḥ |
didikravyaspṛ kartavyā saha kaṇṭhena bhāgikaḥ || 16 ||
[Analyze grammar]

tasyopariṣṭād ghaṇṭā ca sārdhabhāgasamucchritā |
nāsikāpadmasaṃyuktā vidhātavyā vipaścitā || 17 ||
[Analyze grammar]

pīṭhānāṃ pūrvamuktānāṃ pādabandhādināmabhiḥ |
pañcānāṃ kalpayedevaṃ --- bhūmyāditaḥ kramāt || 18 ||
[Analyze grammar]

teṣāṃ śobhāvahaṃ yatsyāttatkartavyaṃ vipaścitā |
tasyopari bhavejjaṅghā mālāla---saṃyutā || 19 ||
[Analyze grammar]

bharaṇaṃ kalaśastadvaddvāragaṇḍasamanvitam |
ucchālaṃ pūrvamānena padmapatrāyutaṃ tataḥ || 20 ||
[Analyze grammar]

vīragaṇḍaḥ punaḥ kāryo hīraṃ pūrvakrameṇa ca |
tasyopariṣṭātpaṭṭaśca bhavetpaṭṭikayā saha || 21 ||
[Analyze grammar]

vasantavedūrdhva tatastasyaivopari paṭṭikā |
tataḥ kapotacchedaśca meḍhakara eva ca || 22 ||
[Analyze grammar]

paṭṭikā makaroṣyā ca bhedakaṇṭho'tha paṭṭikā |
vedīcchedaśca kaṇṭhaśca paṭṭikā padmapaṭṭikā || 23 ||
[Analyze grammar]

kūṭaṃ tadūrdhvaṃ kurvīta vicitraṃ nāsikānvitam |
chedāntaṃ pūrvamānena sarvametadvidhīyate || 24 ||
[Analyze grammar]

tasyopari punarjaṅghā sarvābharaṇabhūṣitā |
tato mālātha laśunaṃ toraṇaṃ kalaśastataḥ || 25 ||
[Analyze grammar]

vīragaṇḍastathocchālaṃ patrakaṃ vīragaṇḍakaḥ |
hīrakaṃ paṭṭikā tadvadvasantapaṭṭikā punaḥ || 26 ||
[Analyze grammar]

kapotacchedameḍhāśca makaro'sya ca paṭṭikā |
chedaḥ karapaṭṭikā ca vedīcchedo'tha kaṇṭhakaḥ || 27 ||
[Analyze grammar]

paṭṭikā padmapūrvā ca kartavyā paṭṭikā --- |
tataśchedo vidhātavyaḥ sarvairābharaṇairyutaḥ || 28 ||
[Analyze grammar]

tataśchittvā tathā kāryaṃ yathā śobhā prajāyate |
punaḥ kaṇṭhyaṃ pradātavyaḥ paṭṭikā padmapaṭṭikā || 29 ||
[Analyze grammar]

tataḥ kaṇṭhaṃ vidhātavyaṃ candra mālāvibhūṣitam |
prakurvīta tataśchedamupariṣṭādvicakṣaṇaḥ || 30 ||
[Analyze grammar]

kaṇṭhapaṭṭikayā yuktaṃ tadūrdhvaṃ kaṇṭhapaṭṭikām |
saptāṅgulāni kartavyastato ghaṇṭāvinirgamaḥ || 31 ||
[Analyze grammar]

bhāgārdhaṃ vistṛtistasyā vistārārdhaṃ samucchritiḥ |
evaṃ dvibhūmikaṃ prājñaḥ prāsādaṃ parikalpayet || 32 ||
[Analyze grammar]

dvibhūmikaḥ || tribhūmikastṛtīyo'tha prāsādo'smābhirucyate |
tasyaikādaśa vistāro hastāḥ pañcadaśocchrayaḥ || 33 ||
[Analyze grammar]

caturdaśāṅgulānyeṣāṃ bhavedasyādhikāni ca |
bhūmikasyaitatkarṇamānamasaṃśayam || 34 ||
[Analyze grammar]

pīṭhaṃ dvihastaṃ kurvīta tatrādau pūrvasūcitam |
jaṅghāṃ tribhāgikotsedhāṃ kūṭocchrāyaṃ tu bhāgikam || 35 ||
[Analyze grammar]

bhavejjaṅghā tṛtīyā ca sārdhabhāgadvayaṃ tataḥ |
bhāgaṃ ca kūṭaprasaraśca ndra śālāvibhūṣitaḥ || 36 ||
[Analyze grammar]

punastṛtīyā jaṅghā syādbhāgadvayasamucchritā |
tataścākūṭaprastāro bhāgiko bhūṣaṇānvitaḥ || 37 ||
[Analyze grammar]

bhāgaṃ syādvedibandhaḥ --- saguṇadvārakaṇṭhakaḥ |
caturdaśamasau kāryo bhūṣāyukto yathocitam || 38 ||
[Analyze grammar]

ghaṇṭācchedastu bhāgau dvau dvyaṅguladvayasaṃyutau |
ekādaśastarā kurustasyopari vidhīyate || 39 ||
[Analyze grammar]

idānīṃ pravibhāgo'sya pīṭhādūrdhvaṃ vidhīyate |
hastamekaṃ bhavejjaṅghādyaṃyapi ca tayā samā || 40 ||
[Analyze grammar]

mālā tu dvistarā proktā laśunaṃ bhāgikaṃ tataḥ |
bharaṇaṃ staramekaṃ syātkalaśo'pi ca tatsamaḥ || 41 ||
[Analyze grammar]

vīragaṇḍasamāyuktamucchālaṃ dvistaraṃ tataḥ |
tatastaraṃ vīragaṇḍo --- || 42 ||
[Analyze grammar]

hīrakaṃ dvistaraṃ vidyātsastaraṃ vāsantapaṭṭikā |
kapotaṃ nāsikāyuktaṃ tristaraṃ kārayettataḥ || 43 ||
[Analyze grammar]

chedaṃ prastapramāṇaṃ ca meḍhaṃ ca tatsammitam |
staraṃ kurvīta makaraṃ tadardhenāsya paṭṭikā || 44 ||
[Analyze grammar]

chedaṃ tathaiva kurvīta kaṇṭhamekastaraṃ tataḥ |
paṭtikā vedikā caiva staramekaṃ vidhīyate || 45 ||
[Analyze grammar]

chedamardhastaraṃ vidyātkaṇṭhaṃ sārdhastaraṃ tataḥ |
paṭṭikā syātstaraṃ padmaṃ staramekaṃ tato bhavet || 46 ||
[Analyze grammar]

śeṣe ca sundaraṃ kaṇṭhaṃ vidhātavyaṃ vicakṣaṇaiḥ |
anantaraṃ dvitīyā ca jaṅghā kāryā navastarā || 47 ||
[Analyze grammar]

madhye ca sā prakartavyā tadūrdhvaṃ tāṃ vibhājayet |
tatastaraṃ bhavecchālā starārdhaṃ laśunaṃ tataḥ || 48 ||
[Analyze grammar]

tathaiva bharaṇaṃ jñeyaṃ pūrvanirdiṣṭalakṣaṇam |
vīragaṇḍena sahitaḥ kalaśo'pi tathā bhavet || 49 ||
[Analyze grammar]

padmapatrakayā yuktaṃ staramucchālakaṃ viduḥ |
vīragaṇḍaṃ staraṃ vidyādardhabhāgaṃ ca hīrakam || 50 ||
[Analyze grammar]

paṭṭaṃ tathaiva kurvīta starasyārdhena paṭṭikā |
vasantaḥ staramekaṃ syād staraṃ vāsantapaṭṭikā || 51 ||
[Analyze grammar]

kapotaṃ tristaraṃ kuryānnāsikāsahitaṃ budhaḥ |
chedamardhastaraṃ vidyānmeḍhaṃ tattulyameva ca || 52 ||
[Analyze grammar]

makaraṃ staramekaṃ ca bhāgārdhaṃ paṭṭikā tataḥ |
bhāgamekaṃ bhavecchedaḥ staraṃ kaṇṭhastadūrdhvataḥ || 53 ||
[Analyze grammar]

paṭṭikā vedikā caiva staramekaṃ vidhīyate |
chedaṃ bhāgārdhikaṃ kuryātkaṇṭhakaṃ sārdhabhāgikam || 54 ||
[Analyze grammar]

bhāgena paṭṭikāṃ kuryāttathā kamalapatrikām |
kūṭaṃ tataḥ paraṃ kuryānnāsikā ca vibhūṣitam || 55 ||
[Analyze grammar]

tṛtīyajaṅghāmadvā syāccaturbhiḥ kalpitā staraiḥ |
staramekaṃ bhavenmālā staraṃ ca laśunaṃ viduḥ || 56 ||
[Analyze grammar]

bharaṇaṃ staramekaṃ ca kumbhamekastaraṃ tathā |
vīragaṇḍasamopetamucchālaṃ syāttadūrdhvataḥ || 57 ||
[Analyze grammar]

staramekaṃ prakurvīta vīragaṇḍasamucchritam |
tataśca hīrakaṃ kuryādbhāgenaikena buddhimān || 58 ||
[Analyze grammar]

sārdhabhāgena paṭṭiḥ syātpaṭṭikārdhaṃ staraṃ tathā |
staramekaṃ vasantaṃ syātstaraṃ vāsantapaṭṭikā || 59 ||
[Analyze grammar]

kapoto dvistaraśchedo'rdhastaro meṇḍhakaḥ staraḥ |
bhāgiko makaraḥ kāryaḥ paṭṭikā cārdhabhāgikā || 60 ||
[Analyze grammar]

bhedo'rdhabhāgiko bhāgamekaṃ kaṇṭhaḥ prakīrtitaḥ |
paṭṭikovedikāstrayo'pyardhastaraṃ pṛthak || 61 ||
[Analyze grammar]

kaṇṭhaścārdhastaraḥ kāryaḥ pīṭhikā cārdhabhāgikā |
ardhabhāgena kartavyā tadūrdhvaṃ padmapatrikā || 62 ||
[Analyze grammar]

vicitralakṣaṇopetaṃ tataḥ kūṭaṃ vidhīyate |
staramekaṃ bhavecchedaḥ syātkaṇṭho'pyevameva hi || 63 ||
[Analyze grammar]

paṭṭikā staramekaṃ syāttato vedī staradvayam |
chedaḥ staraṃ bhavedbhūyaḥ kaṇṭhaḥ syāddvistaraṃ tataḥ || 64 ||
[Analyze grammar]

kartavye staramekaikaṃ paṭṭikā padmapatrikā |
ghaṇṭā tataḥparaṃ kāryā mānato viṃśatistarā || 65 ||
[Analyze grammar]

ekādaśastaraḥ kumbhaḥ sarveṣāṃ sarvato bhavet |
tribhūmiko'yamākhyātaścaturbhūmirathocyate || 66 ||
[Analyze grammar]

tribhūmikaḥ || hastānpañcadaśa kṣetraṃ vistārāttu prakalpayet |
ucchrāyeṇa tu hastānāṃ syātpādaikaviṃśatiḥ || 67 ||
[Analyze grammar]

dvihastaṃ kārayetpīṭhaṃ jaṅghāṃ hastatrayocchritām |
sārdhahastaṃ bhavetkūṭaṃ sarvālaṅkārabhūṣitam || 68 ||
[Analyze grammar]

dvitīyajaṅghā kartavyā pādahīnaṃ karatrayam |
sapādahastaṃ kurvīta kūṭamanyattadūrdhvataḥ || 69 ||
[Analyze grammar]

tṛtīyajaṅghā kartavyā sārdhaṃ hastadvayaṃ tataḥ |
tataśca kūṭaprastāro hastamekaṃ vidhīyate || 70 ||
[Analyze grammar]

jaṅghā caturthī kartavyā sārdhahastadvayaṃ tataḥ |
tataśca kūṭaprastāro hastamekaṃ vidhīyate || 71 ||
[Analyze grammar]

jaṅghā caturthī kartavyā sapādadvikarocchritā |
hastaṃ ca kūṭaprastāro vedībandhastathāvidhaḥ || 72 ||
[Analyze grammar]

garbhārdhavistṛtā ghaṇṭā kāryā hastatrayocchritā |
caturdaśastaraḥ kumbhaḥ sarveṣāmupari sthitaḥ || 73 ||
[Analyze grammar]

sūcikāhastasaṅkhyaiṣā vibhāgaḥ kathyate'dhunā |
pīṭhaṃ hastadvayotsedhaṃ jaṅghālaṅkṛtirucyate || 74 ||
[Analyze grammar]

daśabhāgo bhavedekamucchālaṃ dvistaraṃ tataḥ |
vīragaṇḍaṃ staraṃ vidyāddvistaraṃ hīrakaṃ bhavet || 75 ||
[Analyze grammar]

paṭṭastathaiva vijñeyotsedhakī paṭṭikā tataḥ |
vasantaṃ dvistaraṃ --- vāsantapaṭṭivā || 76 ||
[Analyze grammar]

kapotastristaraḥ kāryo bhāgaṃ chedo vidhīyate |
meḍhaṃ staraṃ prakurvīta staraṃ kaṇṭhasya paṭṭikā || 77 ||
[Analyze grammar]

kurvīta bhāgikīṃ devā tatacchede ca bhāgikam |
punaḥ kaṇṭhaṃ prakurvīta dvistaraṃ paṭṭikāṃ tataḥ || 78 ||
[Analyze grammar]

syātpadmapatrikāpyevaṃ ghaṇṭā pañcastarā tataḥ |
vocotraṃ lakṣaṇopetaṃ tataḥ kumbhaṃ niveśayet || 79 ||
[Analyze grammar]

jaṅghāstambhaṃ dvitīyā vidadhyādaṣṭabhāgikam |
mālāṃ --- dvistaraṃ kuryādbhāgikaṃ laśunaṃ tataḥ || 80 ||
[Analyze grammar]

bharaṇaṃ staramekaṃ ca kalaśaṃ tatpramāṇataḥ |
vīragaṇḍena saṃyuktaṃ tāvāṃścocchālakaṃ bhavet || 81 ||
[Analyze grammar]

dvistaraṃ tattu vijñeyaṃ vīragaṇḍaḥ staraṃ bhavet |
hīrakaṃ dvistaraṃ vidyātpadmaṃ caiva tathāvidham || 82 ||
[Analyze grammar]

paṭṭikā staramekaṃ syādvasantaṃ dvistaraṃ tataḥ |
vasantapaṭṭikāṃ bhāgaṃ kapotaṃ tristarocchritam || 83 ||
[Analyze grammar]

kurvīta bhāgikaṃ bhedaṃ staramekaṃ ca meḍhakam |
makaraṃ staramekaṃ ca tathā makarapaṭṭikām || 84 ||
[Analyze grammar]

bhedaḥ staraṃ bhavetkaṇṭhaḥ staraṃ bhāgaṃ ca paṭṭikā |
vedikā staramekaṃ ca cchedamardhena kārayet || 85 ||
[Analyze grammar]

kaṇṭhaṃ sārdhastaraṃ kuryātstaramekaṃ ca paṭṭikām |
ābhājapatrikāṃ bhāgaṃ kuryādghaṇṭāṃ catuḥstarām || 86 ||
[Analyze grammar]

prāggrīvabhūṣitā sā syātkumbhaṃ kuryāttadūrdhvataḥ |
jaṅghāstambhastṛtīyāyāṃ saptāṃśaścatura --- kaḥ || 87 ||
[Analyze grammar]

tato mālātha laśunaṃ bharaṇaṃ kumbhakāṇḍakau |
ucchālaṃ gaṇḍako hīraṃ pratyekaṃ syuḥ staraṃ staram || 88 ||
[Analyze grammar]

padmaṃ sārdhastaraṃ vidyādbhāge'rdhe paṭṭikāṃ tathā |
bhāgamekaṃ vasantaḥ syādbhāgaṃ vāsantapaṭṭikā || 89 ||
[Analyze grammar]

kapotaṃ tristaraṃ kuryācchedamekastaraṃ tataḥ |
tataśca meḍhakaṃ maraṃ vidadhīta staraṃ staram || 90 ||
[Analyze grammar]

tatpaṭṭikā tu bhāgārdhaṃ bhedaṃ bhāgārdhameva ca |
kaṇṭho vedi paṭṭikā ca trīṇyetāni staraṃ staram || 91 ||
[Analyze grammar]

starasyārdhaṃ bhavecchedaḥ kaṇṭhaḥ sārdhastaraṃ tataḥ |
bhāgārdhaṃ paṭṭikā kāryā tāvatī padmapatrikā || 92 ||
[Analyze grammar]

caturbhāgā bhavedghaṇṭā guṇadvārasamanvitā |
dvistaraṃ kārayetkumbhaṃ ghaṇṭāyāḥ sthitamūrdhvataḥ || 93 ||
[Analyze grammar]

evaṃ bhūmistṛtīyaiṣā caturthī kathyate'dhunā |
kartavyā paṭṭarā jaṅghā mahāstambhasamanvitā || 94 ||
[Analyze grammar]

mālātha laśunaṃ tadvadbharaṇaṃ kumbha eva ca |
ucchālaṃ gaṇḍakaṃ hīramiti prā---pṛthak pṛthak || 95 ||
[Analyze grammar]

sārdhabhāgaṃ bhavetpāḍaḥ paṭṭikārdhastaraṃ tataḥ |
vasantaṃ staramekaṃ syāttatsaṃjñaḥ paṭṭikā staram || 96 ||
[Analyze grammar]

kapotaṃ dvistaraṃ vidyācchedaṃ cārdhastaraṃ tataḥ |
meḍhaṃ tathaiva kurvīta makaraṃ ca staraṃ budhaḥ || 97 ||
[Analyze grammar]

paṭṭikāṃ makarākhyāṃ ca cchedamekastaraṃ viduḥ |
staramekaṃ bhavetkaṇṭhaḥ starasyārdhaṃ ca paṭṭikā || 98 ||
[Analyze grammar]

tathaiva vedikāṃ kuryācchedamardhastaraṃ punaḥ |
sādhabhāgaṃ prakurvīta kaṇṭhadeśaṃ vicakṣaṇaḥ || 99 ||
[Analyze grammar]

paṭṭikā madyasaṃjñā tu staramekaṃ vidhīyate |
ghaṇṭā staradvayaṃ kāryā guṇadvāravibhūṣitā || 100 ||
[Analyze grammar]

kumbhaṃ vidadhyādupari dvistaraṃ paṅkajānanam |
bhāgamekaṃ bhavecchedastataḥ kaṇṭhaḥ staradvayam || 101 ||
[Analyze grammar]

paṭṭikā staramekaṃ tu vedikā tu starāvubhau |
punaśchedo bhavedbhāgaṃ --- kaṇṭho vidhīyate || 102 ||
[Analyze grammar]

paṭṭikā staramekaṃ tu tadvadambhojapatrikā |
starāṇāṃ viṃśatirghaṇṭā bhavedgarbhārdhavistṛtā || 103 ||
[Analyze grammar]

candra śālāśca kartavyā darśanīyāścaturdiśam |
evaṃ padme mahāpadme svastike vardhamānake || 104 ||
[Analyze grammar]

tathaiva sarvatobhadre kuryādghaṇṭāmimāṃ vudhaḥ |
kumbhaṃ tu pañcadaśabhiḥ staraiḥ kuryātsamunnatam || 105 ||
[Analyze grammar]

syāccaturbhūmiko hyevaṃ talacchandastu kāmataḥ |
caturbhūmikaḥ || pañcabhaumamatha brūmaḥ prāsādaṃ rājapūjitam || 106 ||
[Analyze grammar]

vistāreṇa vidhātavyaḥ sa hastānekaviṃśatim |
vibhājayettathotsedhaṃ pādonatriśataṃ karān || 107 ||
[Analyze grammar]

pīṭhaṃ bhāgadvayaṃ sārdhaṃ jaṅghā sārāmrā tribhāgikī |
kurvīta kūṭaprastāraṃ sārdhahastaṃ ca buddhimān || 108 ||
[Analyze grammar]

jaṅghā dvitīyā kartavyā hastatritayamucchritā |
bhūyo'pi kūṭaprastāraṃ sārdhahastaṃ prakalpayet || 109 ||
[Analyze grammar]

jaṅghā tṛtīyā kartavyā pādahīnaṃ karatrayam |
sārdhahastasamutsedhaḥ kūṭaprastāra iṣyate || 110 ||
[Analyze grammar]

caturthabhūmijaṅghā ca sārdhahastadvayocchritā |
kūṭaprastārakaṃ kuryātpūrvamānena buddhimān || 111 ||
[Analyze grammar]

pañcamyāṃ bhuvi kurvīta jaṅghā sā hi karadvayam |
kurvīta kūṭaprastāraṃ tathā prāgāgudito yathā || 112 ||
[Analyze grammar]

kuryāddhastadvayotsedhaṃ kapotamapi buddhimān |
caturbhāgasamutsedhā mahāghaṇṭā vidhīyate || 113 ||
[Analyze grammar]

upariṣṭādbhavettatra prāsāde pañcabhūmike |
kumbhaṃ tadūrdhvaṃ kurvīta starānekonaviṃśatim || 114 ||
[Analyze grammar]

saṃsthānametatkartavyaṃ sarvatobhadra saṃjñakau |
vibhājayedviśeṣeṇa tataḥ staravibhājanāt || 115 ||
[Analyze grammar]

śrī bandhapīṭhaṃ kartavyaṃ sārdhahastadvayocchritam |
caturdaśastaraṃ jaṅghā kartavyā stambhasaṃyutā || 116 ||
[Analyze grammar]

kartavyā dvistarā mālā laśunaṃ starasammitam |
vidadhīta staraṃ padmubhagaṇḍasamanvitam || 117 ||
[Analyze grammar]

ucchālaṃ dvistaraṃ kuryādiḍo bhāgaṃ vidhīyate |
dvistaraṃ hīrakaṃ kāryaṃ paṭṭāścaiva tathāvidhāḥ || 118 ||
[Analyze grammar]

paṭṭikā staramekaṃ ca vasantaṃ dvistaraṃ tataḥ |
vasantapaṭṭikā bhāgaṃ kapotaṃ tristaraṃ tataḥ || 119 ||
[Analyze grammar]

chedamekastaraṃ kuryātstaramātraṃ ca meṭhakam |
makaraṃ bhāgamekaṃ ca bhāgaṃ carālapaṭṭikām || 120 ||
[Analyze grammar]

kurvīta bhāgikaṃ chedaṃ tataḥ kaṇṭhaṃ ca bhāgikam |
kaṇṭhaṃ chedaṃ tataḥ kaṇṭhaṃ ca --- bhāgikam || 121 ||
[Analyze grammar]

vākhyāpaṭṭikāṃ bhāgaṃ vedīṃ vicakṣaṇaḥ |
kurvīta bhāgikaṃ chedaṃ tataḥ kaṇṭhaṃ staradvayam || 122 ||
[Analyze grammar]

staraṃ staraṃ prakurvīta paṭṭikā padmapaṭṭikā |
kūṭaprastārake kuryānmakarānanapañcakam || 123 ||
[Analyze grammar]

vicitrarūpaṃ sarvāsu dikṣu sarvaguṇānvitam |
ūrdhvataḥ paṭṭikāyāstu ghaṇṭā pañcastarā bhavet || 124 ||
[Analyze grammar]

nāsikābhirvicitrābhiratyudārābhiranvitā |
bhadrā ṇi yasya dṛśyante kūṭe kūṭe samantataḥ || 125 ||
[Analyze grammar]

sa sarvatobhadra iti prāsādaḥ śilpināṃ mataḥ |
avalambena tadanu stambhacchedaṃ prakalpayet || 126 ||
[Analyze grammar]

stambhata --- treṇa samānaṃ bhuvi sūtrayet |
meḍhasya nirgame dadyādaṅguladvitayaṃ budhaḥ || 127 ||
[Analyze grammar]

pañcāṅgulāni kartavyastato makaranirgamaḥ |
sūtrayet samasūtreṇa tato meḍhakasya paṭṭikā || 128 ||
[Analyze grammar]

ṣaḍaṅgulapraveśastu kāryaśchedasya dhīmatā |
yathā praveśa --- chedasyāpi tathā bhavet || 129 ||
[Analyze grammar]

aṅguladvitayaṃ kāryaḥ paṭṭikāyā vinirgamaḥ |
vinirgamo vedikāyā vidhātavyaḥ ṣaḍaṅgulaḥ || 130 ||
[Analyze grammar]

aṅguladvayaniṣkrāntā vidheyā kaṇṭhapaṭṭikā |
padmākhyānirgamaṃ kuryādaṅgulatritayaṃ tataḥ || 131 ||
[Analyze grammar]

aṅgulāni tataḥ pañca yoni --- nirgamo bhavet |
ghaṇṭā tviha vidhātavyā sarvālaṅkārabhūṣitā || 132 ||
[Analyze grammar]

bhedastataḥ syādbhavati bhūmikā tasya copari |
dvitīyābhūmikājaṅghā sadyaḥ syādaṣṭābhiḥ staraiḥ || 133 ||
[Analyze grammar]

mālādyairlaśunaṃ caikaṃ bharaṇaṃ kalaśastathā |
yathā mālā tathocchālaṃ vīragaṇḍaṃ staraṃ bhavet || 134 ||
[Analyze grammar]

ucchālahīrake paṭṭasame kuryādvicakṣaṇaḥ |
paṭṭikā bhāgikotsedhā vāsantaṃ --- kā tathā || 135 ||
[Analyze grammar]

kapotaṃ tristarotsedhaṃ chedo satryaṃśavarjitam |
chedasyārdhe bhavenmeḍho makaraḥ paṭṭikā tathā || 136 ||
[Analyze grammar]

tataśchedaṃ ca kaṇṭhaṃ ca --- paṭṭikāṃ tathā |
mālārdhena prakurvīta cchedameva tato budhaḥ || 137 ||
[Analyze grammar]

punaḥ kaṇṭhaṃ prakurvīta hīrakeṇa samanvitam |
paṭṭikā padmapūrvā ca tribhāgena kapotake || 138 ||
[Analyze grammar]

kuryāccatuḥstarāṃ ghaṇṭāṃ dvābhyāṃ kumbhaṃ tathopari |
punaśchedo bhavedbhāgaṃ jaṅghāṃ kurvīta saptabhiḥ || 139 ||
[Analyze grammar]

sītamāṭhā vidhātavyā mālocco dvistaro bhavet |
laśunaṃ bharaṇaṃ kumbho gaṇḍaśceti staraṃ staram || 140 ||
[Analyze grammar]

gaṇḍadviguṇamucchālaṃ hīrapaṭṭastathaiva ca |
paṭṭikā staramekaṃ syādvasantapaṭṭikāsya ca || 141 ||
[Analyze grammar]

pīṭhaṃ daśaguṇaṃ kuryācchedameṇṭhau staraṃ staram |
staraṃ kurvīta rākara tathā makarapaṭṭikām || 142 ||
[Analyze grammar]

staraṃ chedaṃ ca kaṇṭhaṃ ca paṭṭikāṃ vedikāṃ tathā |
chedaṃ kuryātpunarbhāgaṃ kaṇṭhaṃ taddviguṇaṃ tataḥ || 143 ||
[Analyze grammar]

paṭṭikā staramekaṃ syādvasantapaṭṭikā staram |
catuḥstarā bhavedghaṇṭā prāggrācakabhūṣitā || 144 ||
[Analyze grammar]

tasyopari punaḥ kumbhaṃ ghaṇṭārdhenaiva kārayet |
chedaṃ bhāgaṃ vijānīyājjaṅghā saptāṃśikā smṛtā || 145 ||
[Analyze grammar]

mālā dvibhāgikā kāryā bhāgikaṃ laśunaṃ bhavet |
bharaṇaṃ kumbhakaṃ gaṇḍaṃ kuryāllaśunavadbudhaḥ || 146 ||
[Analyze grammar]

ucchālaṃ gaṇḍakaṃ caiva hīrakāntaṃ ca bhāgikam |
sārdhaṃ bhāgaṃ bhavet---paṭṭikārdhaṃ staraṃ bhavet || 147 ||
[Analyze grammar]

---taṃ bhāgamekaṃ syādvasantākhyā ca paṭṭikā |
kapotaṃ tristaraṃ kuryānnāsāyuktaṃ vicakṣaṇaḥ || 148 ||
[Analyze grammar]

chedamaṃśena kurvīta maṇḍamaṃśena kārayet |
makare paṭṭikāṃ chedaṃ vidadhīta staraṃ staram || 149 ||
[Analyze grammar]

kurvīta bhāgikaṃ kaṇṭhaṃ paṭṭikāṃ vedikāmapi |
bhāgaṃ kuryātpunaśchedaṃ tataḥ kaṇṭhaṃ dvibhāgikam || 150 ||
[Analyze grammar]

paṭṭikā padmapūrvā ca vidhātavyā staraṃ staram |
kurvīta ghaṇṭāmupari caturbhāgāṃ vicakṣaṇaḥ || 151 ||
[Analyze grammar]

tadardhamūrdhvataḥ kumbhaṃ chedamardhena tasya ca |
jaṅghā ṣaḍbhāgikā kāryā māttā gena suna kārayena || 152 ||
[Analyze grammar]

laśunaṃ bharaṇaṃ kumbhaṃ gaṇḍamucchālavāḍake |
hīrakaṃ ceti kurvīta bhāgikāni pṛthakpṛthak || 153 ||
[Analyze grammar]

sārdhabhāgaṃ bhavetpaṭṭaḥ paṭṭikārdhastarocchritā |
vasantaṃ bhāgamekaṃ syādvasantākhyā ca paṭṭikā || 154 ||
[Analyze grammar]

kapotaṃ tristaraṃ kuryācchedaṃ tryaṃśonaśaṃsakām |
maṇḍako makaraścaiva paṭṭikā chedakaṇṭhakau || 155 ||
[Analyze grammar]

kaṇṭhaṃ paṭṭī ca vedī ca cchedaśca syātstaraṃ staram |
dvitīyo dvistaraḥ kaṇṭho bhāgikī paṭṭikā bhavet || 156 ||
[Analyze grammar]

tathaiva padmaṃjñā ca syāducchrāyeṇa paṭṭikā |
ghaṇṭāṃ kuryāccaturbhāgāṃ kumbhamardhena tasya ca || 157 ||
[Analyze grammar]

chedamekena bhāgena jaṅghāma --- rdhabhāgikīm |
mālāmekena bhāgena laśunaṃ sārdhabhāgikam || 158 ||
[Analyze grammar]

tathaiva bharaṇaṃ kuryātkumbhocchāle staraṃ staram |
hīrakaṃ bhāgikaṃ kuryātpaṭṭaṃ sārdhastaraṃ tataḥ || 159 ||
[Analyze grammar]

paṭṭikārdhastaraṃ kāryā vasantaṃ ca staraṃ tataḥ |
kapotaṃ dvistaraṃ kuryādvedīmardhastaraṃ tathā || 160 ||
[Analyze grammar]

yathā chedastathā maṇḍo makaraśca vidhīyate |
paṭṭikārdhastaraṃ kāryā chedo'pyardhastaraṃ bhavet || 161 ||
[Analyze grammar]

bhāgaṃ kaṇṭhaḥ paṭṭikā ca vedī kāryā dvibhāgikī |
chedo bhāgena kartavyaḥ kaṇṭhaścānyastribhāgikaḥ || 162 ||
[Analyze grammar]

paṭṭikāṃ padmapatrīṃ ca vidadhīta staraṃ staram |
tuṅgasya calanaṃ kāryaṃ dvibhāgikamanantaram || 163 ||
[Analyze grammar]

ghaṇṭā kāryā samutsedhāt trayastriṃśadvibhāgikī |
sarvatobhadra saṃyuktā candra śālāvibhūṣitā || 164 ||
[Analyze grammar]

kurvīta tristaraṃ padmaṃ citrapatrasamanvitam |
tasyopari bhavetkumbhaścaturdaśavibhāgikaḥ || 165 ||
[Analyze grammar]

grīvā dvibhāgikā kāryā karṇaścaiva tathāvidhaḥ |
bījapūraṃ tataḥ kāryāṃ sābhāsaṃyuktamardhataḥ || 166 ||
[Analyze grammar]

padmacakraṃ triśūlaṃ vā vidhātavyaṃ yathocitam |
prottuṅgagrāsasaṃyuktaṃ --- makarameḍhakaiḥ || 167 ||
[Analyze grammar]

sottuṅgakūṭāke kuryādevaṃ dikṣu vidikṣu ca |
bhūmau bhūmau vidhātavyā śālā sādhyalatoraṇam || 168 ||
[Analyze grammar]

koṇe koṇe ca --- karā bhadre karikyakarānapi |
kūṭaistribhiryuktaṃ caturbhiśca jalāntaraiḥ || 169 ||
[Analyze grammar]

kurvīta sarvatobhadra mevaṃlakṣaṇalakṣitam |
evaṃ padmo mahāpadmaḥ svastiko vardhamānakaḥ || 170 ||
[Analyze grammar]

sarvatobhadra ityete samārabhyaikabhūmikān |
pañcabhūmikaparyantaṃ kāryāḥ sādhāraṇakriyāḥ || 171 ||
[Analyze grammar]

etairviṃśatibhāgaiśca prāsādāḥ pūrvasūcitāḥ |
pīṭhādārabhya ghaṇṭāntaṃ pañcaite lakṣaṇānvitāḥ || 172 ||
[Analyze grammar]

ṣaḍbhūmikādiko brūmo yāvaddvādaśabhūmikam |
pañcabhūmikaḥ || atha ṣaḍbhaumamekāntaṃ triṃśaddhastaṃ pracakṣmahe || 173 ||
[Analyze grammar]

catvāriṃśatkarāḥ saikāstasyocchrāyo vidhīyate |
pīṭhaṃ prakalpayet tasya sārdhahastadvayocchritam || 174 ||
[Analyze grammar]

jaṅghā samucchraye kāryā sārdhahastacatuṣṭayam |
kūṭaprastāramasyāhuḥ sordhahastocchritaṃ budhāḥ || 175 ||
[Analyze grammar]

jaṅghā dvitīyā tu bhavettasya hastacatuṣṭayam |
dvitīyakūṭasyotsedhaṃ sārdhahastaṃ prakalpayet || 176 ||
[Analyze grammar]

ghaṇṭā tṛtīyā caturo hastāstārdhādvivarjitā |
tṛtīyakūṭaprastāraṃ kuryādbhūyo'pi pūrvavat || 177 ||
[Analyze grammar]

jaṅghā bhaveccaturthī sa sārdhāṃ tre karatrayam |
pūrvamānena kurvīta kūṭaprastāramūrdhvataḥ || 178 ||
[Analyze grammar]

hastatrayaṃ vidhātavyā jaṅghocchrāyeṇa pañcamī |
kūṭaprastārakaṃ kuryātsārdhahastocchritaṃ tataḥ || 179 ||
[Analyze grammar]

ṣaṣṭhīhastatrayaṃ jaṅghā pādahīnaṃ vidhīyate |
prāgvatprastārakūṭaṃ tu kapotaṃ trikarocchritam || 180 ||
[Analyze grammar]

tasyopari bhavedghaṇṭā hastapañcakamucchritā |
kartavyaṃ padmamupari suvicitraṃ ṣaḍaṅgulam || 181 ||
[Analyze grammar]

kuryādbhāgaikaviṃśatyā kumbhamādbharaṇaitam |
ṣaḍbhūmiko'yamākhyātaḥ kathyate saptabhūmikaḥ || 182 ||
[Analyze grammar]

ṣaḍbhūmikaḥ || pañcatriṃśatkaraḥ prokto vistārātsaptabhūmikaḥ |
sārdhāttekānnapañcāśatkarṇa nityorcchritā karāt || 183 ||
[Analyze grammar]

trihastaṃ pīṭhamutsedhājjaṅghā pañcakarocchritā |
sārdhahastocchritaḥ kūṭaprastāro'sya vidhīyate || 184 ||
[Analyze grammar]

dvihasto vedikābandho jaṅghocchrāyaścatuṣkaraḥ |
sārdhahastasamutsedhaḥ kūṭaviprastāra iṣyate || 185 ||
[Analyze grammar]

sādhahastocchritā vedī jaṅghā sārdhakaratrayam |
sārdhahastocchritaḥ kūṭa prastāraḥ parikīrtitaḥ || 186 ||
[Analyze grammar]

sapādahastā vedī syājjaṅghā tryaṃśaṃ karatrayam |
sārdhahastastu kūṭasya prastāraḥ syātsamucchrayāt || 187 ||
[Analyze grammar]

hastaṃ syādvedikābandho jaṅghāṃśo hi karadvayam |
sapādahastaḥ kūṭasya prastāro vedikā karam || 188 ||
[Analyze grammar]

pādonadvikarā jaṅghā kūṭaṃ pādayutaḥ karaḥ |
hastamātrocchritā vedī jaṅghā sārdhakarocchritā || 189 ||
[Analyze grammar]

kūṭaprastārako hastaṃ kapotaḥ syātkaratrayam |
sapadmaśīrṣaghaṇṭā tu sārdhaṃ syāddhastapañcakam || 190 ||
[Analyze grammar]

evameṣa samuddiṣṭaḥ prāsādaḥ saptabhūmikaḥ |
saptabhūmikaḥ || athāṣṭabhūmikaṃ brūmaḥ prāsādaṃ śubhalakṣaṇam || 191 ||
[Analyze grammar]

catvāriṃśatkarāṃstasya vistāraṃ parikalpayet |
ucchrāyaḥ saptapañcāśatkarāḥ syustriṃśavarjitāḥ || 192 ||
[Analyze grammar]

navahastān prakurvīta sārdhānprathamabhūmikām |
dvitīyāṣṭau sapādordhāstṛtīyāṣṭau karān bhavet || 193 ||
[Analyze grammar]

caturthī saptahastā tu ṣaṭkarā pañcamī bhavet |
pañcahastā tataḥ ṣaṣṭhī caturhastā tu saptamī || 194 ||
[Analyze grammar]

tato'ṣṭamī trihastā syādvedībandhaḥ karadvayam |
ghaṇṭāṃ catuṣkarāṃ kuryādevaṃ syādaṣṭābhūmikaḥ || 195 ||
[Analyze grammar]

aṣṭabhūmikaḥ || athocyate hastamānātprāsādo navabhūmikaḥ |
vistārādekapañcāśaducchrityā syāddvisaptatiḥ || 196 ||
[Analyze grammar]

karṇapramāṇaṃ tasyoktā vistāro'sya canucchritiḥ |
pañcahastā bhavedghaṇṭā vedibandhastadardhataḥ || 197 ||
[Analyze grammar]

kuryāddhastatrayaṃ sārdhaṃ navamīmasya bhūmikām |
aṣṭamīṃ caturaḥ sārdhān sapādān pañca saptamīm || 198 ||
[Analyze grammar]

ṣaṣṭhīṃ ṣaṭ pādahīnāṃśca sapādonāma pañcamīm |
aṣṭau caturthī pādonān hastātrāca tṛtīyakām || 199 ||
[Analyze grammar]

vilomenaikakathitaḥ prāsādo navabhūmikaḥ |
navabhūmikaḥ || idānīmabhidhāsyāmaḥ prāsādaṃ daśabhūmikam || 200 ||
[Analyze grammar]

ekonāśītirutsedhaḥ sapādā vistṛtiḥ punaḥ |
ṣaṭpaścāśatkarāḥ karṇamānādbrūmo'tha bhāgaśaḥ || 201 ||
[Analyze grammar]

ekādaśakarotsedhā kāyā prathamabhūmikā |
sārdhān daśa dvitīyā syāttṛtīyā tu karān daśa || 202 ||
[Analyze grammar]

sārdhānaṣṭau caturthī tu saptasārdhasva pañcamī |
ṣaṣṭhī saptakarā proktā saptamī ṣaṭkarā bhavet || 203 ||
[Analyze grammar]

pañcahastāṣṭāmī jñeyā navamī tu catuṣkarā |
trihastā daśamī kāryā vedī sāṃśaṃ karadvayam || 204 ||
[Analyze grammar]

--- pramāṇena sārdhaṃ karacatuṣṭayam |
evameṣa samuddiṣṭo vinyāso daśabhūmike || 205 ||
[Analyze grammar]

daśabhūmikaḥ prāsādaḥ || brūmaḥ samāsādabhīthaikādaśabhūmikam |
pañcaṣaṣṭikaraḥ kāryo dvinavatyucchritaśca saḥ || 206 ||
[Analyze grammar]

karṇamānena vijñeyaḥ prāsādaḥ śāstravedibhiḥ |
prathamā bhūmikā tasya caturdaśakarā bhavet || 207 ||
[Analyze grammar]

dvitīyā dvādaśārdhaṃ ca tṛtīyaikāḍaśocchritā |
nava sārdhāṃścaturthī syātsapādānaṣṭa pañcamī || 208 ||
[Analyze grammar]

saptahastā bhavetṣaṣṭhī ṣaḍḍhastā saptamī tataḥ |
pañcahastāṣṭamī sārdhāṃścaturo navamī karān || 209 ||
[Analyze grammar]

caturhastā tu daśamī sārdhamekādaśī trayam |
sapādadvikarā vedī ghaṇṭā sārdhacatuṣkarā || 210 ||
[Analyze grammar]

prāsādaḥ kathitaḥ samyagityekādaśabhūmikaḥ |
ekādaśabhūmikaḥ || brūmo dvādaśabhaumaṃ sa saptaṣaṣṭikarāyataḥ || 211 ||
[Analyze grammar]

ucchrāyātpañcanavatihastaḥ syātkarṇamānataḥ |
ādyā caturdaśakarā bhūmikāsya vidhīyate || 212 ||
[Analyze grammar]

dvitīyaikādaśakarān tṛtīyārdhayutān daśa |
daśa hastāṃścaturthī syādaṣṭau sārdhāṃstu pañcamī || 213 ||
[Analyze grammar]

sārdhasaptakarā ṣaṣṭhī saptahastā ca saptamī |
aṣṭamī ṣaṭkarā pañcahastā tu navamī bhavet || 214 ||
[Analyze grammar]

daśamī syāccaturhastā trihastaikādaśī kṣitiḥ |
dvādaśī dvau karau sārdhau vedībandhaḥ karadvayam || 215 ||
[Analyze grammar]

caturhastā bhavedghaṇṭā sarvālaṅkārabhūṣitā |
stambhakarṇasya mānena kumbhaṃ kuryādvicakṣaṇaḥ || 216 ||
[Analyze grammar]

ucchālaṃ dviguṇaṃ stambhāt hīrasārdhasaṅguṇām |
ityete drā viḍāḥ samyakprāsādā dvādaśoditāḥ || 217 ||
[Analyze grammar]

eṣāṃ padmamahāpadmasvastikā vardhamānakaḥ |
sarvatobhadra latāstalabandhānniveśayet || 218 ||
[Analyze grammar]

ārabhyantāmarekasyā ca dvādaśabhūmikāt |
ūrdhvamānaṃ ca kartavyaṃ sāmānyaṃ teṣu pañcasu || 219 ||
[Analyze grammar]

dvādaśabhūmikaḥ || pīṭhamūlacchandakabhūmikābhi- |
rvinirmitā drā viḍanāmadheyāḥ || prāsādamukhyāḥ kathitā yathā yathā- |
vetyaṃ svalpivibhirucyate'sau || 220 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 62: drā viḍaprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: