Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 64: digbhadrā diprāsāda-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha digbhadrā diprāsādalakṣaṇaṃ nāma catuṣṣaṣṭitamo'dhyāyaḥ |
prāsādamatha vāroyaṃ vakṣyāmo nāmalakṣaṇaiḥ |
lakṣaṇaisteṣu digbhadraḥ śrīvatso vardhamānakaḥ || 1 ||
[Analyze grammar]

nandyāvartaścaturthaḥ syātpañcamo nandivardhanaḥ |
vimānaśca tathā padmo mahābhadrā khya eva ca || 2 ||
[Analyze grammar]

śrīvardhamānakākhyaśca mahāpadmato'pi vā |
ekādaśaḥ pañcaśālo dvādaśaḥ pṛthivījayaḥ || 3 ||
[Analyze grammar]

tatra prāgeva digbhadraḥ śrāvaṇaṃ pratipādyate |
caturaśrīkṛte kṣetre navabhāgavibhājite || 4 ||
[Analyze grammar]

koṇo dvibhāgavistāraḥ pratyaṅgau bhāgikau smṛtau |
śālā bhāgatrayā kāryā nāsikātrayaśobhitā || 5 ||
[Analyze grammar]

parasparaṃ viniṣkāsamardhabhāgena kārayet |
koṇapratyaṅgayorantaḥ śālāpratyaṅgayostathā || 6 ||
[Analyze grammar]

ṣoḍaśāṃśena kurvīta---salilāntaram |
sīmāsyād daśabhirbhāgaiḥ pravibhajya vidhīyate || 7 ||
[Analyze grammar]

---kā garbhapādaiḥ ṣaḍ bhittayaḥ syurdvibhāgikāḥ |
vardhamānenamatha brūmo vistārād dviguṇaṃ hi tat || 8 ||
[Analyze grammar]

dvau bhāgau vedikābandho jaṅghā jñeyā catuṣpadā |
śāntāpatrā kapotālī sārdhabhāgaṃ samucchritā || 9 ||
[Analyze grammar]

sārdhabhāgasamucchrāyā kāryā prathamabhūmikā |
dvitīyā bhūmikā jñeyā sārdhabhāgatrayodayā || 10 ||
[Analyze grammar]

tṛtīyā ca vidheyā syātsārdhabhāgadvacchritā |
uchālakaṃ ca jaṅghā ca bhūmikāryaṃ vidhīyate || 11 ||
[Analyze grammar]

kūṭaṃ cārdhato deyaṃ karmaśobhāsamanvitam |
ghaṇṭā bhāgatrayotsedhā bahubhiścāśribhiryutā || 12 ||
[Analyze grammar]

kalaśaṃ sthāpayedūrdhvaṃ bhāgadvayasamucchritam |
bījapūrakasaṃyuktaṃ vartulaṃ pallavāvṛtam || 13 ||
[Analyze grammar]

śikharārdhasya kurvīta sapādamudayaṃ tathā |
imaṃ digbhadra saṃjñaṃ yaḥ prāsādaṃ kārayetpumān || 14 ||
[Analyze grammar]

śatakratuphalaṃ so'pi labhate nātra saṃśayaḥ |
lakṣma śrīvatsasaṃjñasya prāsādasyābhidhīyate || 15 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte pañcadaśāṃśakaiḥ |
asyocchrāyo sakāstryaṃśastraṃ kṣoṇasyādaṃśakaistribhiḥ || 16 ||
[Analyze grammar]

karṇaśālāntare kāryau dvyaṃśau pratirathāvubhau |
tayorubhayoḥ sārdhaṃ sādaṃ tu mārgro niveśayet || 17 ||
[Analyze grammar]

bhāgamekaṃ praviṣṭau ca śālā bhāgatrayātmikā |
nirgamaḥ syātpadārdhena garbhastu navabhāgikaḥ || 18 ||
[Analyze grammar]

tripadā ca bhaved bhittirūrdhvamasyātha kathyate |
śrīvatsaḥ kīrtitaḥ sampratyucyate vardhamānakaḥ || 19 ||
[Analyze grammar]

caturaśrīkṛte kṣetre --- bhāgakalpitam |
chedādi giripatryantaṃ dadyātpūrvakrameṇa tu || 20 ||
[Analyze grammar]

dvistarā tristarā cāpi kartavyā vedikā matā |
staramekaṃ bhavecchedaḥ kaṇṭhastaddviguṇo bhavet || 21 ||
[Analyze grammar]

paṭṭikāṃ giripatrīṃ ca tasyaivārdhena kārayet |
daśastarā tato ghaṇṭā yadi vāmalasārakam || 22 ||
[Analyze grammar]

dvistaraṃ syāttataḥ padmaṃ dviguṇaḥ kalaśastataḥ |
tadūrdhvaṃ bhūmikā kāryā sapīṭhā lakṣaṇānvitā || 23 ||
[Analyze grammar]

staraiḥ syātpañcadaśabhiḥ pīṭhaṃ jaṅghāpi tāvatā |
catuḥstarā bhavenmālā laśunaṃ tu staradvayam || 24 ||
[Analyze grammar]

tasyārdhena bharaṇaṃ kumbhaṃ kurvīta tatsamam |
tasya dviguṇamucchālaṃ gaṇḍamekastaraṃ bhavet || 25 ||
[Analyze grammar]

paṭṭaṃ dviguṇametasmātkuryādardhena paṭṭikām |
paṭṭikāyāḥ pramāṇena kartavyā giripatrikā || 26 ||
[Analyze grammar]

varaṇḍī tristarā kāryā śūrasenairalaṅkṛtā |
ekastarastataśchedaḥ kaṇṭhastu dviguṇastataḥ || 27 ||
[Analyze grammar]

paṭṭikā giripatrī ca vidhātavye staraṃ staram |
ubhau starau khirihiraṃ bhavecchedaḥ staraṃ tataḥ || 28 ||
[Analyze grammar]

tathaiva kaṇṭhastadvacca paṭṭikāgiripatrike |
varaṇḍikā dvistarā syāccheṣaṃ pūrvavadācaret || 29 ||
[Analyze grammar]

ubhau starau khirihiraṃ chedaṃ kurvīta bhāgikam |
kaṇṭhaśca patrikā caiva giripatrī ca pūrvavat || 30 ||
[Analyze grammar]

dvistarā vedikā kāryā dyavapādikayā yutā |
chedamekaṃ staraṃ kuryātkaṇṭhaṃ taddviguṇaṃ tataḥ || 31 ||
[Analyze grammar]

patrikāṃ giripatrīṃ ca tasyaivārdhena kārayet |
starāṣṭakena ghaṇṭā syādyadivāmalasārakam || 32 ||
[Analyze grammar]

bhavetyamaṃ --- kalaśo dviguṇastataḥ |
staramekaṃ bhavedgrīvā karṇaṃ kurvīta tatsamam || 33 ||
[Analyze grammar]

dviguṇaṃ bījapūraṃ tu pūrvatrāpyevamācaret |
tkṛṣṭā saptadaśāṃśakairbhāgestribhirbhavet || 34 ||
[Analyze grammar]

dvibhāgikaḥ pratirathaḥ śālā syātpañcabhāgikā |
śālāpratyaṅgayorantarbhāgārdhenodakāntaram || 35 ||
[Analyze grammar]

parasparaṃ viniṣkāsaḥ pādahīnaṃ padaṃ bhavet |
garbhaḥ syāddaśabhirbhāgairbhittiḥ sārdhapadatrayāt || 36 ||
[Analyze grammar]

caturbhirvedikābandho jaṅghā syādaṣṭabhiḥ padaiḥ |
sārdhaiḥ pañcabhirādyā bhūḥ kapotālīsamanvitā || 37 ||
[Analyze grammar]

tṛtīyā bhūmikā cāsya kartavyā pañcabhiḥ padaiḥ |
sārdhairbhavettṛtīyāpi caturbhirbhūmikā padaiḥ || 38 ||
[Analyze grammar]

caturthī bhūmikā bhāgaiścaturbhiḥ kīrtitā padaiḥ |
ghaṇṭā ca tripadā kāryā kūṭabhaktyādi pūrvavat || 39 ||
[Analyze grammar]

śukanāsādi kumbhādi pūrvavatsamudāhṛtam |
ukto'yaṃ vardhamānākhyaḥ prāsādaḥ śubhalakṣaṇaḥ || 40 ||
[Analyze grammar]

nandyāvartamatha brūmaḥ kṣetre saptadaśāṃśake |
koṇāṃścatuṣpadān kuryātpañjaraṃ sārdhabhāgikam || 41 ||
[Analyze grammar]

ṣaḍbhirbhāgairbhavecchālā garbhastu daśabhāgikaḥ |
sādhatribhāgikā bhittirūrdhvamānadvibhāṃguṇam || 42 ||
[Analyze grammar]

vedī catuṣpadotsedhā jaṅghā bhāgāṣṭakocchritā |
ṣaṭpadā bhūmikā --- pañcapadāyatā || 43 ||
[Analyze grammar]

syātsampade caturbhāgā tṛtīyānyā padocchritā |
sāṃdbhivāṃsevaghaṭā syātpūrvavatkalaśādikāḥ || 44 ||
[Analyze grammar]

nandyāvarto'yamākhyātaḥ prāsādaḥ sarvakāmadaḥ |
athātaḥ sampravakṣyāmaḥ prāsādaṃ nandivardhanam || 45 ||
[Analyze grammar]

caturaśrīkṛte kṣetre padāṣṭadaśakāṅkite |
koṇastripadavistāraḥ pratyaṅgaṃ syātpadadvayam || 46 ||
[Analyze grammar]

śālā catuṣpadā proktā citrakarmopaśobhitā |
pādonabhāgamānena nirgamaḥ syātparasparam || 47 ||
[Analyze grammar]

koṇapratyaṅgayormadhye śālāpratyaṅgayostathā |
bhāgena vistṛtaṃ kāryaṃ sarvatra salilāntaram || 48 ||
[Analyze grammar]

garbhaḥ syāddaśabhirbhāgairbhittirbhāgacatuṣṭayāt |
ūrdhvamānamatha brūmo dviguṇaṃ tatprakīrtitam || 49 ||
[Analyze grammar]

vedībandhaoṃ'śakāḥ pañca jaṅghā syādaṣṭabhāgikā |
prathamā bhūmikā kāryā kapotālīsamanvitā || 50 ||
[Analyze grammar]

sapādaiḥ pañcabhirbhāgairdvitīyā tadvadeva hi |
tṛtīyā tu bhavatyasya bhūmikā pañcabhāgikā || 51 ||
[Analyze grammar]

caturthī bhūmikā jñeyā sārdhabhāgacatuṣṭayā |
ghaṇṭā tasyordhvataḥ kāryā padatrayasamucchritā || 52 ||
[Analyze grammar]

śukāghrā śūrasenaśca stambhikākūṭabhaktayaḥ |
kalaśasyodayastasya vidheyāścāsya pūrvavat || 53 ||
[Analyze grammar]

amuṃ yaḥ kārayedanyaḥ prāsādaṃ nandivardhanam |
sa nandigaṇasāmānyo jāyate nātra saṃśayaḥ || 54 ||
[Analyze grammar]

ataḥ paramatha brūmo vimānaṃ śubhalakṣaṇam |
caturaśrīkṛte kṣetre viṃśatyā bhājite padaiḥ || 55 ||
[Analyze grammar]

koṇāḥ pañcapadāḥ kāryā madhye ca salilāntaram |
karṇikā sārdhabhāgena bhāgārdhamudakāntaram || 56 ||
[Analyze grammar]

sālopadyadavistīrṇā sārdhabhāgena nirgatā |
koṇasya cārdhabhāgena karṇikānirgamaḥ smṛtaḥ || 57 ||
[Analyze grammar]

garbhaścāsya vidhātavyo dvādaśāṃśakavistṛtaḥ |
bhittiścatuṣpadā kāryā dikṣu sarvāsvavasthitā || 58 ||
[Analyze grammar]

ūrdhvamānamathaitasya brūmastad dviguṇaṃ bhavet |
vedībandhaoṃ'śakāḥ pañca jaṅghā navapadocchritā || 59 ||
[Analyze grammar]

prathamā bhūmikā kāryā bhāgaiḥ ṣaḍbhiḥ samucchritā |
śatapatrāṃ kapotālīṃ madhye cāsyāḥ prakalpayet || 60 ||
[Analyze grammar]

dvitīyā bhūmikā cāsya vidheyā pañcabhiḥ padaiḥ |
ardhe'syāḥ stambhakocchālaṃ kūṭaṃ cārdhavyavasthitam || 61 ||
[Analyze grammar]

parasparapādhena hamāstistro'nyabhūmikāḥ |
stambhikākūṭabharaṇaśūrasenāḥ saghaṇṭakāḥ || 62 ||
[Analyze grammar]

kalaśasyodayaścātra prāgvatkāryā vipaścitā |
ya imaṃ kārayedbhaktyā vimānākhyaṃ nṛpuṅgavaḥ || 63 ||
[Analyze grammar]

iha bhogān sa labhate tathā satkāyadaṃvidhe |
atha padmāpriyaprītijananaḥ padma ucyate || 64 ||
[Analyze grammar]

caturaśrīkṛte kṣetre bhakte ṣoḍaśabhiḥ padaiḥ |
koṇāścatuṣpadāḥ kāryāḥ salilāntarabhūṣitāḥ || 65 ||
[Analyze grammar]

dvipadaḥ pañjaro jñeyo garbhe koṇāścatuṣpadāḥ |
bhāgaḥsyāt ṣoḍaśāṃśena tadante salilāntaram || 66 ||
[Analyze grammar]

garbhaḥ syānnavabhirbhāgairbhittiḥ sārdhapadatrayam |
ūrdhvamānamatha brūmastathāsya dviguṇaṃ bhavet || 67 ||
[Analyze grammar]

dvitīyā bhūmikā jñeyā bhāgaiḥ pañcabhirucchritā |
anyonyaṃ tu padārdhena hīnaṃ syādbhūmikādvayam || 68 ||
[Analyze grammar]

stambhikākūṭabharaṇaśukāghrāśūrasenakāḥ |
ghaṇṭā kārasavistārā bhavantyetasya pūrvavat || 69 ||
[Analyze grammar]

padmaprāsādamenaṃ yaḥ kārayedbhaktisaṃyutaḥ |
sa śrīpatiriva śrīśo bhavatyavanimaṇḍanaḥ || 70 ||
[Analyze grammar]

mahābhadra matha brūmaḥ prāsādamatisundaram |
caturaśrīkṛte kṣetre viṃśatyā saikayāṅkite || 71 ||
[Analyze grammar]

koṇāścatuṣpadāḥ sārdhadvyaṃśāḥ pratyaṅgakāḥ smṛtāḥ |
śālā pañcapadā kāryā dikṣu sarvāsvavasthitā || 72 ||
[Analyze grammar]

pādonabhāgavistāraṃ kartavyaṃ salilāntaram |
garbhastrayodaśapado bhittayaśca catuṣpadāḥ || 73 ||
[Analyze grammar]

ūrdhvamānamathaitasya brūmastaddviguṇaṃ bhavet |
vedī catuṣpadotsedhā jaṅghā syādaṣṭabhāgikā || 74 ||
[Analyze grammar]

saptabhāgasamutsedhā vidheyā cādibhūmikā |
madhye sāntarapatrāsyāḥ kapotālī padatrayam || 75 ||
[Analyze grammar]

dvitīyabhūmikā cāsya sārdhaiḥ ṣaḍbhiḥ padaiḥ smṛtā |
bhāgabhāgavihīnāstu tisro'nyā bhūmikāstataḥ || 76 ||
[Analyze grammar]

ghaṇṭā bhāgatrayotsedhā padmapatrikayā saha |
stambhikākūṭabharaṇaśukāghrāśūrasenakāḥ || 77 ||
[Analyze grammar]

kalaśaḥ kumbhaṃ naghāḥ prāgvattasya bhavantyamī |
mahābhadra mimaṃ yo'tra kārayedbhaktimān naraḥ || 78 ||
[Analyze grammar]

sa svarge suranārībhiḥ sevyate madanājñayā |
atha śrīvardhamānasya lakṣma sāmpratamucyate || 79 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturviṃśatibhājite |
koṇāḥ ṣaḍbhāgikāḥ kāryāḥ śālāḥ syurnavabhāgikāḥ || 80 ||
[Analyze grammar]

sādhaṃ padadvayaṃ kāryaḥ śālānāmatra nirgamaḥ |
kuryājjalāntaraṃ tatra madhyataḥ koṇaśālayoḥ || 81 ||
[Analyze grammar]

vistṛtaṃ sādhabhāgena praviṣṭamapi bhāgataḥ |
koṇe madhyaṃ vidhātavyaṃ bhāgenaivodakāntaram || 82 ||
[Analyze grammar]

navāṃśakḷptaśālāyāḥ pratyaṅgau dvāvudāhṛtau |
bhāgadvitayavistārau bhāgenaikena nirgatau || 83 ||
[Analyze grammar]

caturdaśapado garbho bhittiḥ pañcapadā smṛtā |
ūrdhvamānamatha brūmastadasya dviguṇaṃ bhavet || 84 ||
[Analyze grammar]

vedikā ṣaṭpadotsedhā jaṅghaikādaśabhiḥ padaiḥ |
prathamā bhūmikā cāsya kāryā saptāṃśakocchritā || 85 ||
[Analyze grammar]

pādonaiḥ saptabhirbhāgairdvitīyā bhūmikeṣyate |
tṛtīyā bhūmikā ṣaḍbhiḥ sapādairjāyate padaiḥ || 86 ||
[Analyze grammar]

pādena ṣaṭakā bhāgena caturthī bhūmikā smṛtā |
bhāgaṃ bhāgaṃ vidhātavyaḥ praveśaḥ pratibhūmikam || 87 ||
[Analyze grammar]

sapādaiḥ pañcabhirbhāgaiḥ kāryau ghaṇṭāsamucchrayaḥ |
bhāgatrayasamutsedhastadūrdhve kalaśo bhavet || 88 ||
[Analyze grammar]

sukāghrāsūrasenaśca stambhikākūṭabhaktayaḥ |
kāryā pūrvoktamārgeṇa vicitrakarmopaśobhitāḥ || 89 ||
[Analyze grammar]

śrīvarddhamānaṃ ya imaṃ prāsādaṃ kārayennṛpaḥ |
yaśaḥ śrīśreyasāṃgasya vṛddhi syāduttarottarā || 90 ||
[Analyze grammar]

padmayonipṛthaḥ sadmadmatha kīrttyate |
caturasrīkṛte kṣetre viṃśatyekonayāntike || 91 ||
[Analyze grammar]

koṇāścatuṣpadāḥ kāryā pratyaṅgā api tatsamāḥ |
rivarttanakarttavyā parasparasamī śubhāḥ || 92 ||
[Analyze grammar]

śālā navāṃśavistīrṇā syātpadatrayanirgamā |
śālālastāśca karttavyā dvibhāgā bālamañjarī || 93 ||
[Analyze grammar]

karṇapratyaṅgayormadhye bālapratyaṅgayostathā |
jalāntarāṇi kāryāṇi tatpramāṇasya madhyataḥ || 94 ||
[Analyze grammar]

garbhaḥ saptadaśāṃsaḥ syādbhittayaḥ ṣaḍbhiraṃśakaiḥ |
ūrdhvamānamathaitasya brūmastaddviguṇaṃ bhavet || 95 ||
[Analyze grammar]

vedī ṣaḍbhāgikotsedhā jaṅghābhāgāstrayodaśa |
saptabhāgasamutsedhā karttavyā cādibhūmikā || 96 ||
[Analyze grammar]

ṣaḍbhiḥ sārdhaiḥ dvitīyā syādbhāgabhāgojjhite pare |
pañcamī syāccaturbhāgā bhāgārddhena paretpṛthak || 97 ||
[Analyze grammar]

praveśaḥ kūṭadarbheṇa bhūmīnāṃ syātparasparam |
bhūmikārddhaṃ vidhātavyaṃ stambhikābharaṇānvitam || 98 ||
[Analyze grammar]

aparaṃ kūṭaśobhātirarddhamasyāvibhūṣayet |
ghaṇṭāpañcapadotsedhā vistṛtā garbhamānasaḥ || 99 ||
[Analyze grammar]

sukāghrāya paraṃ yattu pūrvavattatprakalpayet |
mahāpadmābhidhayotra prāsādaṃ kārayetsudhīḥ || 100 ||
[Analyze grammar]

ihāmutra ca nirdvadvaḥ sa paraṃ sukhamaśnute |
lakṣyātha pañcaśālā prāsādasyābhidhīyate || 101 ||
[Analyze grammar]

caturasrīkṛte kṣetre aṣṭāviṃśatipadāntike |
tasyārjanaphalāḥ kārāḥ koṇā pañcapadāḥ smṛtāḥ || 102 ||
[Analyze grammar]

pratyaṅgāstripadāḥ kāryā bhāgadvitayanirgatā |
śālāṣṭapadavistārā padatritayanirgamā || 103 ||
[Analyze grammar]

koṇapratyaṅgayormadhye śālāpratyaṅgayostathā |
bhāgena vistṛtaṃ kāryaṃ praviṣṭaṃ ca jalāntaram || 104 ||
[Analyze grammar]

garbhaḥ ṣoḍaśabhirbhāgaiḥ bhittayo'pi ca ṣaṭpadāḥ |
ūrddhvamānamathaitasya brūmastaddviguṇaṃ bhavet || 105 ||
[Analyze grammar]

vidheyo vedikābandhaḥ sārdhapañcapadocchrayam |
jaṅghā cāsya bhavetkāryā tatraikādaśabhāgikā || 106 ||
[Analyze grammar]

sārddhasaptapadotsedhā vidhātavyā ca bhūmikā |
kapotapālī kāryāsya madhye bhāgatrayocchritā || 107 ||
[Analyze grammar]

ayaṃ bhūmipramāṇena syādvitīyā'pi bhūmikā |
tṛtīyā saptabhirbhāgaiścaturthī sārthaṣaṭpadā || 108 ||
[Analyze grammar]

pañcaṛmī ṣaṭpadā kāryā ghaṇṭā pañcapadocchritā |
śālāsthāneṣu sarveṣu karttavyaṃ pañcaghaṇṭākam || 109 ||
[Analyze grammar]

kumāraiḥ pañcabhiryuktaṃ pañcaśāloyamucyate |
śukāghrāsūrasenādi yaccānyat kalaśādikam || 110 ||
[Analyze grammar]

tadasya pūrvavatkārya pañcaśālasya dhīmatā |
pañcaśālamimaṃ yastu prāsādaṃ kārayedbhuvi || 111 ||
[Analyze grammar]

tasya dhanyasya santāne'pyatulā jāyate sukhaṃ |
athātaḥ saṃpravakṣyāmaḥ prāsādaṃ pṛthivījayam || 112 ||
[Analyze grammar]

catustrīkṛte kṣetre'ṣṭāviṃśatipadāṅkite |
padāḥ smṛtāḥ |
bhāgadvitayavistārāḥ kartavyā bālapañjarāḥ || 113 ||
[Analyze grammar]

śālā ṣaḍbhāgavistīrṇā bhāgatritayamucchritā |
koṇapratyaṅgayormadhye śālāpratyaṅgayostathā || 114 ||
[Analyze grammar]

kakṣāntare vidhātavyaṃ bhāgikaṃ salilāntaram |
garbhaḥ syāddaśabhirbhāgairbhittiḥ kāryāsya ṣaṭpadā || 115 ||
[Analyze grammar]

ṣaṭpadā syāttṛtīyātra --- bhāgocchritāḥ parāḥ |
karṇa --- stisro ghaṇṭā cāṣṭapadocchritāḥ || 116 ||
[Analyze grammar]

kūṭairalaṅkṛtā kāryā śukāghrādi ca pūrvavat |
sa --- pi caiteṣāṃ prāsādārdhena kārayet || 117 ||
[Analyze grammar]

ghaṇṭāṃ tu saṃhatāṃ ślakṣṇāṃ bandhanairupaśobhitām |
yādṛśī kama --- ne kūṭeṣveṣāṃ vidhīyate || 118 ||
[Analyze grammar]

bhadre ṣu tādṛśī kāryā kṛtsnaprāsādasiddhaye |
ya imaṃ kārayedrā jā prāsādaṃ pṛthivījayam |
bhunakti nikhilāṃ pṛthvīṃ sa saptāmbhodhimālinīm || 119 ||
[Analyze grammar]

itīritā dvādaśa syagarte |
prāsādamukhyāḥ śubhalakṣmayuktāḥ |
vāvāṭasaṃjñāstadamūn viditvā |
labhetpūjyasthayate nṛpebhyaḥ || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 64: digbhadrā diprāsāda-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: