Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātraśāstre. śrīpuruṣottamasaṃhitāyāṃ |
ṣaṣṭhodhyāyaḥ |
dārusaṃgrahaṇavidhiḥ |
ratnapratimā |
nirdoṣā ratnajā ssarvā ssarvakāmaphalapradāḥ |
sphāṭikā pratimā yatra sā saubhāgyavivardhanī |
lohajebhedāni suvarṇa pratimā phalaṃ |
hiraṇyaṃ rajataṃ tāmraṃ trividhaṃ loha mucyate. || 1 ||
[Analyze grammar]

hiraṇmayī prabhā neti sarvasaṃpatkarī bhavet |
vittaṃ yaśa śca vibhavo vijñānaṃ rājate phalam. || 2 ||
[Analyze grammar]

rājatapratimā phalaṃ |
dhanaputrapradā kartu stāmrajā pratimā śubhā |
vṛkṣajā śrīkarījñeyā mṛṇmayī sarvakāmadā. || 3 ||
[Analyze grammar]

tāmrajā phalaṃ |
kārtikādyaṣṭamāseṣu praśasto dārusaṃgrahaḥ |
dārumṛṇmayādiṣu phalāni |
praśastaṃ pakṣanakṣatraṃ yogayukte śubhe dine. || 4 ||
[Analyze grammar]

aguru rdevadāru śca rājavṛkṣa śca caṃdanam |
dārusaṃgrahaṇa kālaḥ |
bilvakāmronameru śca niṃbaḥ khadira evaca. || 5 ||
[Analyze grammar]

śirīṣaḥ panasaścaiva vakuḷaḥ kuṭajo'rjunaḥ |
yogyavṛkṣajā tayaḥ |
śiṃśupa śca kadaṃba śca dirīṣa ścaṃpakastathā. || 6 ||
[Analyze grammar]

kāśmaryo madhuka ssālaśśamī punnāga eva ca |
raktacaṃdana mityete pratimārtha mudāhṛtam. || 7 ||
[Analyze grammar]

etaiḥkāryā pratikṛti varjitairna kadā ca na |
tyājyavṛkṣāṇi |
varjanīyā napi tarū nabhidāsyāmi tān śṛṇa. || 8 ||
[Analyze grammar]

svayaṃśuṣkā ścayevṛkṣāḥsvayaṃbhagnāhatatvacaḥ |
vakrārkiṇakṣatāścaiva koṭaravraṇasaṃyutāḥ. || 9 ||
[Analyze grammar]

catuṣpadasthitā yeca ye ca putrakavṛkṣakāḥ |
na devāyatanasthā śca na ca valmīkasaṃbhavāḥ. || 10 ||
[Analyze grammar]

saṃprāptabhūtāyevṛkṣā śmaśānasthāśrayādrumāḥ |
pakṣiṇāṃ nilayā yeca śuṣkā grāyeca pādapāḥ. || 11 ||
[Analyze grammar]

nistrāṇi tānalahatā kuṃjarāśanidūṣitāḥ |
paśubhiḥssevitā ye ca chāyādāye mahāpathi. || 12 ||
[Analyze grammar]

ekaśākhā dviśākhā śca triśākhā śca vivarjitāḥ |
caṃḍālādyadhamai śśaśva tsevitāḥ pratilomajaiḥ. || 13 ||
[Analyze grammar]

śīrṇavarṇā śca mārgasthā anyavṛkṣasamāvṛtāḥ |
kūpasthā śca taṭākasthāḥ vikrītā ścavivarjavet. || 14 ||
[Analyze grammar]

tvājyavṛkṣa saṃgrahepratyavāyaḥ |
varjitaistarubhiḥ kuryāt pratimā śca pramādataḥ |
kartā kārayitā cobhau sānvavāyau ninaśyataḥ. || 15 ||
[Analyze grammar]

śucau same vivikte ca keśāṃgārāsthivarjite |
dāru saṃgrahārtha madhivāsādīni |
prāgudakpravaṇe deśe hṛdye kaṃṭakavarjite. || 16 ||
[Analyze grammar]

samaṃtā dupali pyādha tasyādhahtaṃ vasuṃdharām |
gāyatyrā caparīpūte paritaḥ prokṣyavāriṇā. || 17 ||
[Analyze grammar]

dārusaṃgrahaṇe deśe pūrvata ścādhivāsayet |
śilāsaṃgrahava ddā maṃkuryā ttaṃtravicakṣaṇaḥ. || 18 ||
[Analyze grammar]

anokahānā maṃgāni pravāḷāni ca pūrvavat |
jūhuyā dagni koṇetu prācīne deśikottamaḥ. || 19 ||
[Analyze grammar]

prakṣāḷaye dpṛkṣamūlaṃ praṇavena ca deśikaḥ |
prachcādaye tsadarbheṇa vāsasā maṃtravittamaḥ. || 20 ||
[Analyze grammar]

vṛkṣamūle kuṭhāraṃ tu prokṣa yitvānidāpayet |
arcayedgaṃthapuṣpādyairastramaṃtreṇamaṃtravit. || 21 ||
[Analyze grammar]

kṛtvāvyāhutibhiḥ paścā dupatiṣṭheta bhūruham |
prāṃjaliḥpriyato bhūtvāimaṃmaṃtramudīrayet. || 22 ||
[Analyze grammar]

karmaṇā pūrvavṛttena sthāvarākāra māśritam |
vṛṇomi viṣṇubiṃbārthaṃ sarvasaṃpatkaraṃ tava. || 23 ||
[Analyze grammar]

sthāvaratvādito gaccha divyaṃ rūpa manuttamam |
bhuṃkṣva bhogāṃ śca vipulān vāsudeva prasāduḥ. || 24 ||
[Analyze grammar]

hinasmi nāhaṃ vṛkṣatvāṃkiṃtu muṃcāmijanmataḥ |
vṛkṣaśokasya śāṃtyarthaṃprāpyadevālayaṃśubham. || 25 ||
[Analyze grammar]

devatvaṃ yāśyate tatra dāhacchedavivarjitam |
jalapuṣpapradānena sadhūpairbalibhistathā. || 26 ||
[Analyze grammar]

lokāstvāṃ pūjayiṣyaṃti tatoyāsyatinirvṛtim |
ityupasthāya maṃtreṇa rakṣāsūtreṇa veṣṭayet. || 27 ||
[Analyze grammar]

pūrṇāhutiṃ tatohutvāvahni mudvānayedguruḥ |
prabhāte deśika ssnātvā muhūrte śobhaneśuciḥ. || 28 ||
[Analyze grammar]

pūrvadgvaṃdhapuṣpyādaiḥpūjayedvṛkṣamuttamam |
tadvṛkṣaṃtu kuṭhāreṇa prājñgmukhaḥ priyataśśuciḥ. || 29 ||
[Analyze grammar]

rathakārastato vṛkṣaṃ chedaye dgurvanujñayā |
vṛkṣavaṃne phalā phala nirūpaṇam |
prācyā mudīcyāṃpatitaḥkarturabhyudayāvaham. || 30 ||
[Analyze grammar]

nairutyāgneya yāmyādi dikṣu pāto na śobhanaḥ |
vāyuvyavāruṇībhyāṃ tu dikprapāto na śobhanaḥ || 31 ||
[Analyze grammar]

yasyabāhyasthitā śākhā dikṣvaṣṭānu samaṃtataḥ |
pūrvamevatutān cchitvāpaścādvṛkṣaṃtumaṃtravit. || 32 ||
[Analyze grammar]

garbhaparīkṣā |
yadhāśilāyāṃ garbhāstu tathā vṛkṣeṣu caivahi |
kuṃbhodakena saṃsiṃceddhyātvā tatrasthito harim. || 33 ||
[Analyze grammar]

gurave dakṣiṇāṃ dadyāt pūrvava tkamalāsana |
devālayaṃ drumaṃ nītyā rathakāreṇa kārayet. || 34 ||
[Analyze grammar]

biṃba matyadhchu tākāraṃ sarvāvayava śobhitam |
iti samyakcamākhyātaṃ dāru saṃgrahaṇaṃ param. || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: