Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātre śrī puruṣottama saṃhitāyāṃ |
saptayodhyāyaḥ |
pratimāmṛtsaṃgrahaṇavidhiḥ |
śrībhagavānuvāca |
mṛṇmayapratimāyāṃpakvāpakvavibhedaḥ |
mṛṇmayapratimāṃ vakṣye yathāva tkamalānana |
pakvāpakvedvidhāproktāmṛṇmayīpratimā kramāt. || 1 ||
[Analyze grammar]

apakvā pratimā śastāsarvakāmaphalapradā |
mṛtsaṃgrahaṇa yogyapradeśāni |
puṇyachakṣetre nadītīre kāṃtāre parvate pivā. || 2 ||
[Analyze grammar]

mṛdaṃ samagrāṃ gṛhṇīyā tsarvadoṣa vivarjitām |
nīcai radhyāsitāṃ caitya śmaśānādi vivarjitām. || 3 ||
[Analyze grammar]

brāhmaṇādijātayaḥ |
brāhmaṇasyasitāmṛdvaikṣatriyasyāruṇā smṛtā |
vaiśyasya pīto vijñeyā kṛṣṇā śūdrasya padmaja. || 4 ||
[Analyze grammar]

mṛtsaṃgrahaṇānaṃtaravīdhiḥ |
khadirauduṃbarāśvaddhanyagrodhārjuna bhūruham |
samudhṛtya tvacassarvāṃmāsaṃ vāriṣu nikṣapet. || 5 ||
[Analyze grammar]

toyai rmāsoṣi tairmṛtsnāṃ miśrayetpīḍayettataḥ |
yuvānaṃ kuśalaṃ śāṃtaṃ kulālaṃ vyādhivarjitam. || 6 ||
[Analyze grammar]

rathakāraṃ niyuṃjīta śāstrokte sarvakarmaṇi |
rathakārokta vidhinā kulālaṃ sarva mācaret. || 7 ||
[Analyze grammar]

tāṃ nūtaneṣu bhāṃḍeṣu nikṣi pyācchādyayatnataḥ |
cchāyāyāṃnikṣipedbhāṃḍaṃyathāvātādinaspṛnet. || 8 ||
[Analyze grammar]

dhātrīphalaṃ tribhāgaṃ ca ṣadguṇā ca harītakī |
dhātarīya strayobhāgāḥcūrṇametatprakalsayet. || 9 ||
[Analyze grammar]

puṇyakṣetre nadītīre parvate puline hrade |
nirghare saṃgame soṣye vedikorvarayosthathā. || 10 ||
[Analyze grammar]

śālikṣe tredevakhāte śṛṃtai ca vṛṣahastinoḥ |
varāhakṛṣṇavalmīka kuḷīravasatau tathā. || 11 ||
[Analyze grammar]

naḷinyāṃ dīrghikāyoṃ ca mṛda ścaॆko naviṃśatiḥ |
mṛdāmamīṣāṃmātrābhiḥmiśrayetpīḍayettaraḥ || 12 ||
[Analyze grammar]

pūrvoktamānai striphalā cūrnaistāṃmiśrayetbunaḥ |
nādeyai ślaṣṇasāṣāṇaiḥ mṛtturyāṃśesacūrṇitaiḥ. || 13 ||
[Analyze grammar]

caṃdanaṃ kuṃkumaṃ kṛṣṇaṃ śrīveṣṭaṃ haricaṃdanam |
guggulaṃ ca niśāṃ caiva haritāḷaṃ manaśśilā. || 14 ||
[Analyze grammar]

tamālapatrauṇyetāni caṃdanādīni cūrṇayet |
mṛdviṃśatyekabhāgaistu cūrṇaistatulyasaikataiḥ. || 15 ||
[Analyze grammar]

cūrṇaistairloharatnai śca mīśrayitvā vimardayet |
kapiddhasya rasaṃ tatra bhāga mekaṃ vimiśrayet. || 16 ||
[Analyze grammar]

madhutailaghṛtakṣīra dadhibhi ssuktisammitaiḥ |
adhivāsaḥ |
imāṃ mṛdaṃ samāloḍhya navabhāṃḍeṣu nikṣipet. || 17 ||
[Analyze grammar]

ācchādya navavastreṇa dhānyamadhye vinikṣipet |
arcaye nmūlamaṃtreṇa mṛdbhāṃḍā ndeśikottamaḥ. || 18 ||
[Analyze grammar]

homavidhiḥ |
kuṃḍe vāstaṃḍile vāpi homaṃkuryāttato guruḥ |
sarpiṣāṃ juhuyā dagnau mūlenāṣṭottaraṃśataṃ. || 19 ||
[Analyze grammar]

caruṃ puruṣasūktena pratyekaṃ juhuyāttataḥ |
saṃpātākhyena tāṃ siṃcenmṛdaṃ bhāṃḍeṣu saṃsthitāṃ. || 20 ||
[Analyze grammar]

pūrṇāhutyaṃta makhilaṃ kuryāttaṃtravicaṇaḥ |
māsaṃparyuṣitāṃkṛtvā pratimāṃkārayettataḥ. || 21 ||
[Analyze grammar]

mṛtsaṃgrahoyaṃ saṃproktaḥpratimālakṣaṇaṃ śṛṇu |
ratnalohaśilādārumṛṇmayādivibhedataḥ. || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 7

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: