Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
             caryāpādeekaviṃśo'dhyāyaḥ |
adhikārivyavasthāpraśna prativacane. |
brahmā |
siddhāntānāṃ śruto bhedaścaturṇāṃ bhagavanmukhāt |
idānīṃ śotumicchāmi vyavasthāmadhikāriṇām || 1 ||
[Analyze grammar]

sāmpratam |
śrībhagavān |
ahaṃ te niyamaṃ teṣāṃ kathayiṣyāmi śāstrataḥ |
jāteṣu sarvavipreṣu manmukhātkamalāsana || 2 ||
[Analyze grammar]

viprajāteṣu sarveṣu |
nānācaraṇagotreṣu nānākarmapareṣu ca |
aupagāyanādīnāṃ nirdeśaḥ. |
teṣāṃ madhye mahābhāgā ṛṣayo'ṣṭasahasriṇaḥ || 3 ||
[Analyze grammar]

aupagāyanapūrvāste nānāgotrā mumukṣavaḥ |
adhīyānāḥkaṇvaśākhāṃ tathā mādhyandināhvayām || 4 ||
[Analyze grammar]

teṣāṃ buddhissamutpānnā mokṣaikaphaladāyinī |
te sarve saha saṅgamya brahmāṇaṃ procuravyayam || 5 ||
[Analyze grammar]

brāhmaṇāḥ |
mokṣyamāṇā vayaṃ brahman mokṣo pāyavivitsayā |
śaraṇaṃ tvāmihaprāptā janmamṛtyujigīṣavaḥ || 6 ||
[Analyze grammar]

aupagāyana mukhyāṃstānupāsannāṃ ścaturmukha |
brahmaṇāpāñcarātradīkṣādānam. |
iti bruvāṇānāhūya tadanugrahakāmyayā || 7 ||
[Analyze grammar]

mukhyānāṃ tāpasānām |
pañcarātrokta mārgeṇa mantrasiddhāntavartmanā |
dīkṣayitvā yathānyāyaṃ cakravārija maṇḍale || 8 ||
[Analyze grammar]

mārgeṣu mantrasiddhāntamārgataḥ |
āhutān dīkṣitān brahmākartavyamidamādiśat |
kāṇvīṃ mādhyandinīṃ śākhāṃ śākhāsvantarhite ubhe || 9 ||
[Analyze grammar]

adhīdhvaṃ mūlaśākhe te niṣekādīṃśca saṃskṛtīḥ |
tābhyāmeva tvanuṣṭhadhvaṃ somayāgādikarmaca || 10 ||
[Analyze grammar]

bhagavaddhyānasahitaṃ tatsamārādhanātmakam |
kartavyatvena vedoktamityevaṃ phalavarjitam || 11 ||
[Analyze grammar]

kṛṣīdhva miti kurvāṇaiḥ karmaniśreyasaṃ param |
prāpyate'nena yuṣmābhirmantrasiddhāntavartmanā || 12 ||
[Analyze grammar]

bhāgavatatvaniṣpattiḥ. |
pañcakālaṃ yathāśāstraṃ gṛhe vā mandire'pi vā |
bhagavatpūjanaṃ kāryamadyaprabhṛti nānyathā || 13 ||
[Analyze grammar]

yūyaṃ bhāgavatāstena jātā bhagavadarcanāt |
bhagavadbhaktikaraṇāt vaṃśajātāścaturmukha || 14 ||
[Analyze grammar]

kāraṇādvaṃśajāśca naḥ. vaṃśajānāṃ mahātmanām |te ca bhāgavatā ssarve dīkṣayitvā yathāvidhi |iti kvacitpāṭhaḥ |
nāmnā bhāgavatāssanto dīkṣayitvā yathāvidhi |
yathoktaṃ karma kurvāṇāḥ prāpnuvanti paraṃ padam || 15 ||
[Analyze grammar]

śākhāntareṣu ye mantrāḥ pāpanāḥ paramarṣayaḥ |
tānapyadhīdhvaṃ tairmantrai rarcayadhvamadhokṣajam || 16 ||
[Analyze grammar]

ātmārthayajanasya mukhyatā. |
ātmarthayajanaṃ viṣṇoḥ kalpa te'bhyuda yāvaham |
parārthayajanapradeśāḥ. |
tathā parārthayajanaṃ grāme vā pattane pure || 17 ||
[Analyze grammar]

yāya cayāya hi |
svagṛhe vā svatantre vā kāryaṃ bhāgavatairnaraiḥ |
ātmanaśca pareṣāṃ ca tanni śreyasakṛdbhavet || 18 ||
[Analyze grammar]

abhāgavatavaṃśyānāṃparārthayajananiṣedhaḥ. |
abhāgavatavaṃśyaistu dīkṣitairapi mānavaiḥ |
ātmārthameva yajanaṃ na parārthaṃ kadācana || 19 ||
[Analyze grammar]

dīkṣitaiśśāstravartmanā |
parārthayajanaṃ teṣāṃ garhitaṃ viprasattamāḥ |
dīkṣayā kulīnatvam. |
abhāgavatavaṃśyopi dīkṣitaśśāstrāvartmanā || 20 ||
[Analyze grammar]

parārthayajanaṃ kuryādapi bhāgavatājñayā |
bhagavāneva govindassākṣādbhāgavatasmsṛtaḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā vidyayā hīnamapi duṣkṛtakāriṇam |
nirguṇaṃ guṇinaṃ vāpi pratyuttiṣṭhetkṛtāñjaliḥ || 22 ||
[Analyze grammar]

tānayācata viśvātmā maharṣiramitaujasaḥ |
yaṣmābhiḥ kṣitilokeṣu kāryaṃ bhagavadarcanam || 23 ||
[Analyze grammar]

svārthaṃ parārthamatha vā kartavyaṃ mama śāsanāt |
iti bruvāṇistān brahmā tatraivāntaradhīyata || 24 ||
[Analyze grammar]

dhyeyavastunirdeśaḥ mūrti lakṣaṇaṃ ca. |
dhyeyaṃ vastupravakṣyāmi mantrasiddhāntināṃ nṛṇām |
dvibhujaṃ cedvāsudevaṃ rekhābhistalayoḥ kare || 25 ||
[Analyze grammar]

yattat |
lāñcitaṃ śaṅkhacakrādyairdhyāyettaddviguṇaiḥ punaḥ |
dvābhyāṃ karābhyāṃ bibhrāṇaṃ śaṅkhacakre gadāmbuje || 26 ||
[Analyze grammar]

mukhyābhyā mathavābhīti dānaṃ kaṭyavalambanam |
ito'dhike bhujagame bahvāyudhadharaṃ harim || 27 ||
[Analyze grammar]

varṇena śyāmasubhagamathavā dhavaladyutim |
śailādivastubhiḥ klṛptaṃ beraṃ cādipadesthitam || 28 ||
[Analyze grammar]

saraladyutim |
āsīnaṃ vā śayānāṃ vā garuḍārūḍhameva vā |
dhyāyeyurarcayeyuśca trayūmantraistrayīvidaḥ || 29 ||
[Analyze grammar]

āgamasiddhāntadhyānaprakāraḥ. |
dhyāyetvāgamasiddhāntasthite lambabhujadvayam |
balyādidānarahitapūjā. |
vāsudevādayassarve nirākalpā nirāyudhāḥ || 30 ||
[Analyze grammar]

dhyeyastvāgamadvayaḥ |
si tāssitāmbaradharāśca tvārassamadiṅmukhāḥ |
ekaviṣṭaraniṣṭhāste śayanāsana varjitāḥ || 31 ||
[Analyze grammar]

devībhyāṃ parivāraiśca hīnā yogāsanena ca |
samapradhānaṣāḍguṇya bhājo mantrairbalādibhiḥ || 32 ||
[Analyze grammar]

prabhavākhyakramātyūjyā nityaṃ kamalasambhava |
balipradānarahitā nityotsavavivarjitāḥ || 33 ||
[Analyze grammar]

prabhavāttatkramāt. prabhavaprakramāt |
pavitrāropaṇasvāpa śayanotthāna varjitāḥ |
karmasanyāsināṃ svarūpam. |
kartavyatvena bhavane prāsāde vā caturmukha || 34 ||
[Analyze grammar]

itamardhaṃ kvacinnāsti |
kālye madhyandine'cchidrapañca kālaparāyaṇaiḥ |
nirāśaiḥ karmasanyāsakāribhirdevapūjanam || 35 ||
[Analyze grammar]

balādimantrairacchidra paṃcakālaparāyaṇaiḥ |
ekādhvanā niṣekādi saṃskāraiśca balādibhiḥ || 36 ||
[Analyze grammar]

saṃskārāśca |
caturṇāṃ brāhmaṇādīnāṃ vihitaṃ nayakarmaca |
dvādaśākṣaravidyaiva teṣāṃ vidyā na ca trayī || 37 ||
[Analyze grammar]

dvādaśākṣarameteṣāṃ vijñānaṃ ca tray na ca |
na sāvitrī na mantronyassvādhyāyajapa karmaṇoḥ |
bījaśaktyaṅgarahitamṛṣicchandovivarjitam || 38 ||
[Analyze grammar]

karmaṇe |
svarūpameva mantrasya japasvādhyāyakarmaṇoḥ |
varṇacatuṣṭayasaṃjñā. |
caturṇāmapi varṇānāṃ saṃjñāsteṣāṃ kramoditāḥ || 39 ||
[Analyze grammar]

bhāgo hi dvijamukhyasya saṃjñā vā vipravannṛpe |
vaiśyasya vardhinī saṃjñā maudgalī vṛṣalasya ca || 40 ||
[Analyze grammar]

viśeṣodvijamukhyasya saṃjñā vā viṣusannṛpaḥ |
lāṅgalī |
sarve samānāścatvāro gotrapravaravarjitāḥ |
utkarṣo nāpakarṣaśca jātitasteṣu saṃmataḥ || 41 ||
[Analyze grammar]

phaleṣu nispṛhāssarve dvādaśākṣaracintakāḥ |
mokṣaikaniścayā śśāvasūtakāśau cavarjitāḥ || 42 ||
[Analyze grammar]

ssarve mūtakāśauca |
karṣaṇādiṣvanadhikāraḥ. |
nādhikāro sti sarvatra karṣaṇādiṣu karmasu |
mohāttāni prayuñjānāḥ patantyakṛta buddhayaḥ || 43 ||
[Analyze grammar]

rājarāṣṭramanuṣyāṇāṃ yajamānasya sadmanaḥ |
kṣayo bhavati tenai te na kuryuḥ karṣaṇādikam || 44 ||
[Analyze grammar]

yāceta mantrasiddhānte dīkṣitaṃ viprasattamam |
pūjarthamātmano bimba pratiṣṭhākaraṇādiṣu || 45 ||
[Analyze grammar]

sopi bījādirahitaṃ dvādaśā kṣaravidyayā |
kuryātpratiṣṭhāmācāryaḥ pūjārthaṃ mantravittamaḥ || 46 ||
[Analyze grammar]

ekāyana stutāṃ mūrtiṃ pratigṛhya samarcayet |
arcanaṃ ca catusthsāne vārisragbimbavahniṣu || 47 ||
[Analyze grammar]

ścaturmūrtiṃ |
abhyarcanaṃ |
nādhikāro stimantreṣu bījaṣiṇḍapadādiṣu |
maudgalādyekāyanānāṃ dāhaniṣedhaḥ. |
caturṇāṃ maudgalādīnāṃ viduṣāṃ dvādaśākṣaram || 48 ||
[Analyze grammar]

prāṇānāmapi niryāṇe naspṛśennadahecchavam |
putrapautrādirahitaṃ santyajetkāṣṭhavadbahiḥ || 49 ||
[Analyze grammar]

mūrtyantarārcana niṣedhaḥ. |
mūrtyantarārcanaṃ teṣāṃ pratyavāyāya kalpate |
siddhāntāntaramārgeṇa sthāpitaṃ bimbamālaye || 50 ||
[Analyze grammar]

ajñānādatha vā mohādekāyanavidhānataḥ |
arcayannāpadaṃ sarvāmāpnotīha paratra ca || 51 ||
[Analyze grammar]

arcayantaṃ padaṃ sarva |
pradakṣiṇapraṇāmādi rāddhāntenyatra kevalam |
vihitaṃ nārcanaṃ kāryaṃ rājarāṣṭrakṣayāvaham || 52 ||
[Analyze grammar]

na dīkṣā naiva dehasya dahanādiviśodhanam |
nāṅganyāsādi sakalaṃ neṣṭamekāyanādhvani || 53 ||
[Analyze grammar]

ekāyane praviṣṭānāṃ traividyānāmayaṃ kramaḥ |
tantrasiddhāntamārganirūpaṇam. |
tantrasiddhāntamārgetu saṃpratyācāra ucyate || 54 ||
[Analyze grammar]

caturṇāmapi varṇānāmitareṣāṃ ca tadbhuvām |
dīkṣāsamaiva sarveṣā mācārastantravartmanā || 55 ||
[Analyze grammar]

tadbhavet |
niṣekādiśca saṃskārasteṣāṃ tantroktavartmanā |
tyaktvā trayīṃ tantrameva prapadya śaraṇaṃ sthitāḥ || 56 ||
[Analyze grammar]

sāntarālamanuṣṭhānaṃ paṃcakāloditaṃ tathā |
yatastantrāntarabhuvāṃ nṛṇāṃ kamalasambhava || 57 ||
[Analyze grammar]

mantra |
tatvasaṃhārajanane nyāsaśca karadehayoḥ |
yogaviṣṭaraklṛptiśca navapadmaprakalpanam || 58 ||
[Analyze grammar]

navakalpa |
mūrtayo navapadmeṣu tāsvadhiṣṭhānamadhyame |
tāmīkṣantediśo vāpi mūrtayo'ṣṭau yathāyatham || 59 ||
[Analyze grammar]

mūrtayaḥ |ityādi. dviṣatkākṣara ityantaṃ kvacinna |
yāṃ diśaṃ madhyamā mūrtirīkṣate saiśvarīmatā |
yāṃ ca vā'lokya puruṣassamārādhanakarmaṇi || 60 ||
[Analyze grammar]

āste'sau pauruṣī jñeyā prājāpatyāca vāsavī |
yogaviṣṭarapādānāṃ dharmādīnāṃ prakalpane || 61 ||
[Analyze grammar]

athāntaḥ parivārāṇāṃ suparṇītanayasya ca |
balipradānapīṭhasya gopurasya caturmukha || 62 ||
[Analyze grammar]

tathāntaḥ |
bāhyanāmapi cai teṣāṃ prācī syādaiśvarī harit |
bāhyānāṃ parivārāṇāmanyeṣāṃ parikalpane || 63 ||
[Analyze grammar]

prājāpatyaiva dikprācī diksamūhe tu pauruṣī |
prācyādikāṃ samāśritya parivāraprakalpanaṃ || 64 ||
[Analyze grammar]

dviṣaṭkākṣarapūrvāṇāṃ bījaśaktyaṅgasaṃyutam |
ṛṣicchando vihīnaśca mantrāṇāṃ japa iṣyate || 65 ||
[Analyze grammar]

varṇānāmitareṣāṃ ca samamārādhanakramaḥ |
savānāmapi mūrtīnāṃ mūrtyantaragaṇasya ca || 66 ||
[Analyze grammar]

prādurbhāvagaṇasyāpi varṇāstrīvyaktayo matāḥ |
na dhvajārohaṇaṃ nāpi māsādyutsavasambhanaḥ || 67 ||
[Analyze grammar]

kevalaṃ śayanotthāne balihomādivarjitaḥ |
prādakṣiṇyena gamanaṃ grāmādeḥ kautukotsavaḥ || 68 ||
[Analyze grammar]

naimittikaṃ catusthsāne svātantryeṇārcanaṃ hareḥ |
tantrāntarasiddhāntācāravyavasthā. |
cakrābjamaṇḍale kumbhe pratimāyāṃ ca pāvake || 69 ||
[Analyze grammar]

tantrāntare ca siddhānte saṃpratyācāra ucyate |
trivaktaṃ vā caturvaktramadhikānanameva vā || 70 ||
[Analyze grammar]

yogapīṭhesthitaṃ devaṃ parivāraiśca sevitam |
piṇḍamantraiḥ kalāmantrerbhījaśaktyaṅgasaṃyutaiḥ || 71 ||
[Analyze grammar]

ṛṣicchandovihīnaśca catvāro brāhmaṇādayaḥ |
samarcayeyussarveṣāṃ niṣekādyakhilakriyāḥ || 72 ||
[Analyze grammar]

tantrāntaroktamārgeṇa kāryā traiyyātmanāpi ca |
siddhāntasāṅkaryaniṣedhaḥ. |
siddhāntanāṃ caturṇāṃ tu sāṅkaryaṃ vyavasāvaham || 73 ||
[Analyze grammar]

stulyātmanātrayyantanartmanā |
siddhānteṣu caturṣvekaṃ pūvain rnṛbhiranuṣṭhitam |
tyaktvā samāśrayedanyaṃ naro bhavati kilbiṣī || 74 ||
[Analyze grammar]

tasmājjanmaprabhṛtyekarāddhāntaniyato bhavet |
anyathā kulamātmānaṃ sarvaṃ nāśayati svayam || 75 ||
[Analyze grammar]

mantramaṇḍalakuṇḍādi kriyāmudropacārakaiḥ |
yogaṃ nayati yo mohatsvasiddhāntoktavartmanā || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 21

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: