Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
viṃśo'dhyāyaḥ |
pāpināṃ karmādhikārārthaprāyaścittam. |
brahmā |
rājānastadamātyā vā ye rājyadhuri niṣṭhitāḥ |
bhagavan rakṣaṇavyagrāḥ prajānāṃ satatodyatāḥ || 1 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairabhibhūtā vigarhitaiḥ |
kāyakleśātmake śāstracodite ghorakarmaṇi || 2 ||
[Analyze grammar]

pāpanirharaṇopāye pravartitumanīśvarāḥ |
te kathaṃ tāni pāpāni nirdhūya sakalanyapi || 3 ||
[Analyze grammar]

karmādhikāriṇo bhūyassatāṃ saṃsadi saṃmatāḥ |
kalpanai bhagavaddhyāne tadarcanavidhāvapi || 4 ||
[Analyze grammar]

yogyāḥ prakāraṃ taṃ deva brūhi mahyaṃ yathātatham |
śrībhagavān |
brahmahatyādipāpānāmapanodanamuttamam || 5 ||
[Analyze grammar]

kāyakleśātmake karmaṇyakṣamāṇāṃ mahībṛtām |
vihitaṃ sukaraṃ teṣāṃ prāyaścittaṃ caturmukha || 6 ||
[Analyze grammar]

hiraṇyagarbhatulābhāra nirdeśaḥ. |
hiraṇyagarbhanāmaikaṃ karma proktaṃ yathāparam |
tulābhārasamā khyaṃ taddvābhyāṃ nirdhūta kalmaṣam || 7 ||
[Analyze grammar]

tathāparam |
khyātam |
bhagavaddhyānapūjādividau bhūyo'dhikāriṇiḥ |
bhavantikarmadvitayaṃ tadaśeṣeṇa kathyate || 8 ||
[Analyze grammar]

hiraṇyagarbhavidhiḥ. |
kartuṃ vyavasitaṃ karma varayedgurumāditaḥ |
sarvaśāstrārthatatvajñaṃ mantrāṇāṃ pāragaṃ param || 9 ||
[Analyze grammar]

dayāluṃ sarvabhūtānāmakrodhanamalolupam |
karmadvayavidhānajñamṛjuṃ bhāgavataṃ dvijam || 10 ||
[Analyze grammar]

karmatraya |
parīkṣyaivaṃ vidhaṃ yatnādupasaṅgamya pārthivaḥ |
arthayitvā yathānyāyamupacarya dvijottamam || 11 ||
[Analyze grammar]

karmārabheta puṇyeṣu deśakāleṣu yantritaḥ |
ṣaṭsutaiṣyādi māseṣu śravaṇe tvāṣṭrā eva vā || 12 ||
[Analyze grammar]

karmārambheṣu |
maitre cāśvayuji brahman rohiṇyāṃ pāsave'pi vā |
puṣye vā saumyanakṣatre cottaratritaye'pi vā || 13 ||
[Analyze grammar]

deśetīre ca saritāṃ samudrataṭabhūṣu vā |
yadvā sarvaguṇopete deśe bhagavadālaye || 14 ||
[Analyze grammar]

naimittikaṃ cetkarmaitanna kālādiparīkṣaṇam |
maṇḍapaṃ prathamaṃ kuryātpratiṣṭhāyāmivālaye || 15 ||
[Analyze grammar]

anyatra vā yathoddiṣṭe deśe śāstroktavartanā |
sarvālaṅkāranaṃyuktamantaḥ kalpitavedikam || 16 ||
[Analyze grammar]

aṅkurānarpayetpūrvamukteṣvanyatame dine |
sambhārāstatra sambhāryā yathāvidhi yathāvasu || 17 ||
[Analyze grammar]

ekāṅgulaghane tulye kapāle dve hiraṇmaye |
adharaṃ cottaraṃ cāpi karye dvābhyāṃ caturmukha || 18 ||
[Analyze grammar]

vāpi |
saṅgatābhyāṃ praviśyāntarāste garbhāśaye yathā |
kartāsukhaṃ taṃ niryāya dvayamaṇḍasamākṛti || 19 ||
[Analyze grammar]

hiraṇyagarbha saṃjñaṃ tat yatrāyaṃ jāyate punaḥ |
homapātrāṇi sarvāṇi raimayānyeva kārayet || 20 ||
[Analyze grammar]

nāmaitat sammānaṃ |
yatoyam |
sambhāreṣu samasteṣu sambhṛteṣu mahīpatiḥ |
pūrvedyu rniyataścopta romaśmaśrunakhaśśuciḥ || 21 ||
[Analyze grammar]

rniyataṃ kṛtta |
śuddhadaśśuddhavasanaśśvetamālyānulepanaḥ |
upoṣito ghṛtaṃ prāśya rātriṃ niyamatatparaḥ || 22 ||
[Analyze grammar]

nītvā paredyuḥ pratyūṣesnāto niyatamānasaḥ |
ṛtvigbhiḥ kārayetkarma garuṇā coditassvayam || 23 ||
[Analyze grammar]

vedimadhye śālibhārairnavabhiḥ kṛtaviṣṭare |
prāgagreṣu ca darbheṣu stīrṇeṣvāropya raimayam || 24 ||
[Analyze grammar]

kapālamadharaṃ dvāratoraṇādisamarcane |
yathāpuraṃ kṛte nṛttageyavāditramaṅgale || 25 ||
[Analyze grammar]

hiraṇyagarbhamabhitaścaturdikṣu bhṛtodakān |
saṃsthāpya caturaḥ kumbhān dhānyapīṭheṣu teṣvatha || 26 ||
[Analyze grammar]

kumbheṣu nyastaratneṣu veṣṭiteṣu navāmbaraiḥ |
catasro devatāssvīyairnāmadheyairanukramāt || 27 ||
[Analyze grammar]

āvahyaḥ puruṣassatyaḥ prācīdakṣiṇayestathā |
vāruṇyāmathakauberyāmacyuto'nanta eva ca || 28 ||
[Analyze grammar]

samudīryārghyapādyādyai rdhūpadīpāvasānakaiḥ |
annaṃ caturvidhaṃ cāpi kumbhe kumbhe nivedayet || 29 ||
[Analyze grammar]

pūrvādi dikṣu kuṇḍeṣu pratiṣṭhāyāmivakramāt |
klṛpteṣu hāvayedagnau samidhājyena cakramāt || 30 ||
[Analyze grammar]

bhāvaye dagnau |
pratyekaṃ mūlamantreṇa śatamaṣṭottaraṃ guruḥ |
caturvidhena cānnena pratyekaṃ ṣoḍaśāhutīḥ || 31 ||
[Analyze grammar]

kuryātpuruṣanoktena dhyātvā yaṣṭavyadevatāḥ |
prāpte muhurte bhūdevānanujñāpya gurussvayam || 32 ||
[Analyze grammar]

jñātvā yaṣṭavyadevatām |
pāṇinā bhūmipaṃ haste gṛhītvā pralayakramāt |
dehaṃ saṃhṛtya bhūpālaṃ dehamātrāvaśeṣitam || 33 ||
[Analyze grammar]

jāvamātrānīcamātrā |
dhyātvā praveśayedgarbhaṃ raimayaṃ kamalāsana |
adhare raimaye bhāge sukhāsīnaṃ ca bhūmipam || 34 ||
[Analyze grammar]

chādayedupariṣṭena bhāgenaitatpraveśanam |
ghṛtamiśraistilaistatvasaṃhārāhutimācaret || 35 ||
[Analyze grammar]

tattvotpādanamārgeṇa cintayitvā guruḥ punaḥ |
spaṣṭaṃ śarīraṃ bhūpasya sṛṣṭi homaṃ yathāpuram || 36 ||
[Analyze grammar]

kuryātkuṇḍeṣu sarvatra caturghu caturāsana |
ānīya mantravajjātaṃ aṇḍāttasmādbahirnṛpam || 37 ||
[Analyze grammar]

kuṇḍāt |
vaiyāghracarmaṇyāropya kalaśairabhiṣecayet |
uttamādhamamārgeṇa vedavittantravittamaḥ || 38 ||
[Analyze grammar]

daivavit |
tathaiva mantrātsnapanaṃ dravyajātaṃ ca tādṛśam |
karmaṇā tena nirdhūtakalmaṣaḥ puṇyakṛttamaḥ || 39 ||
[Analyze grammar]

nena |
jāto guruprasādena gurumagre sabhājayet |
sahasraniṣṭamānena tapanīyena bhūmipaḥ || 40 ||
[Analyze grammar]

ṛtvijāṃ cāpi sarveṣāṃ tāvatī dakṣiṇā matā |
karmopakaraṇaṃ sarvaṃ kuryādācāryasānnṛpaḥ || 41 ||
[Analyze grammar]

hairaṇyamaṇḍaṃ vidvadbhyo brāhmaṇebhyaḥ pradāpayet |
evaṃ kṛtavatastasya viṣṇorārādhanādiṣu || 42 ||
[Analyze grammar]

saṃpadyate'dhikāritvaṃ dvirevaṃ karma kurvataḥ |
phalaṃ ca viṣṇossārūpyaṃ sāyujyaṃ triguṇe bhavet || 43 ||
[Analyze grammar]

trirevaṃ |
tulābhāravidhiḥ. |
tulābhārāhvayaṃ karma dvitīyaṃ kathyate'dhunā |
nirmāya maṇṭapaṃ prāgvattasmadhye yajñadārujau || 44 ||
[Analyze grammar]

stambhā dṛḍhau saravantau hastaiṣṣaḍbhissamchṛtau |
dvihastapariṇāhau dvau savṛttau śilpikalpitau || 45 ||
[Analyze grammar]

ṛjū |
dvihastamānāntarālau sthāpitau bhūtale dṛḍham |
kṛtvātayoruparyekaṃ dāru sārava duttaram || 46 ||
[Analyze grammar]

suvṛtta |
suvṛtta |
vistīrṇaṃ hastamānena tāvanmānaghasaṃ dhṛḍham |
trihastamāyataṃ caiva tulādaṇḍamayomayam || 47 ||
[Analyze grammar]

āyasenaiva pāśena yojayeduttareṇa tu |
vidhāyetthaṃ tulāmanyatsambhārādi yathāpuram || 48 ||
[Analyze grammar]

kalpayitvā yathāpūrvaṃ karmacopari śāstrikam |
homāntaṃ sakalaṃ kuryādyathā yogamalopayan || 49 ||
[Analyze grammar]

śāstrataḥ |
loka |
snāto narapatiḥ kṣāmavasanābharaṇānvitaḥ |
śucirdhyāyan vāsudevaṃ carmakhaḍgadharastataḥ || 50 ||
[Analyze grammar]

parikramya samaskṛtya devāṃstān puruṣādikān |
tulāmapi tathā kṛtvā bhāge tasyāśca paścime || 51 ||
[Analyze grammar]

sthitvā prāgānano bhūtvā ārohetpaścimaṃ dhaṭam |
svastina ityṛcaṃ sūktamadhīyānaśca maṅgalam || 52 ||
[Analyze grammar]

svastidā |
prācye dhaṭe nṛpasamaṃ nikṣipeddhāṭakottamam |
caturdikṣu pravṛtteṣu nṛttavāditragītiṣu || 53 ||
[Analyze grammar]

nikṣipte kvā |
adhīyāneṣu vipreṣu vedāṃśca caturastadā |
śāntihome ca kuṇḍeṣu pravṛtte pārthivassvayam || 54 ||
[Analyze grammar]

kañcitkālaṃ dhaṭabhuvi dhyāyan rukmamayaṃ harim |
āsitvā gurvanujñātaḥ pūrvaṃ dhaṭabhuva stataḥ || 55 ||
[Analyze grammar]

avarohetsuvarṇaṃ ca bhūṣaṇāni ca bhūpatiḥ |
bhūsurebhyo yathāyogaṃ vibhajya vitarettataḥ || 56 ||
[Analyze grammar]

ācāryaya śataṃ niṣkaṃ mūrtipebhyaśca tatsamam |
sarvebhyo ye ca tatkarmasahakāre niyojitāḥ || 57 ||
[Analyze grammar]

tebhyo'pi dadyāddīkṣitvā teṣāṃ karma yathāyatham |
tulābhārāhvayaṃ karma kurvannitthaṃ mahīpatiḥ || 58 ||
[Analyze grammar]

anyo vā dhanavān kaścitsarvapāpaiḥ pramucyate |
pretya cābhimatān bhogānaśnute divi devavat || 59 ||
[Analyze grammar]

asakṛtkarma kurvāṇo brahmaloke mahīyate |
pāpāpanodanaṃ karma paraloke sukhāvaham || 60 ||
[Analyze grammar]

āyurvṛddhikaraṃ sarvarogaśāntikaraṃ param |
saṃpatkaraṃ yaśovṛddhikāraṇaṃ sarvakāmadam || 61 ||
[Analyze grammar]

caturānana karmānyatsvarṇagarbhādi saṃyutam |
puṣyābhiṣekaḥ. |
puṣyābhiṣecanaṃ nāma śṛṇu guhyaṃ sanātanam || 62 ||
[Analyze grammar]

sammitam |
vihitaṃ pṛthivīśānāmintrādyairapyanuṣṭhitam |
māsitaiṣye proṣṭapade māse cāśva yuje śubhe || 63 ||
[Analyze grammar]

śravaṇe caiva nakṣatre janmarkṣe kartureva vā |
mahābhiṣecanaṃ karma prārabheta guru stataḥ || 64 ||
[Analyze grammar]

svayam |
pūrvokaiṣveva deṣeṣu kasmiṃścidabhipūjite |
pañcadaṇḍāyatāṃ bhūmiṃ kṛtvā vai vartulākṛtim || 65 ||
[Analyze grammar]

tasyāmantasthsalaṃ samyakkṛtvā niṣkasamucchṛtam |
toraṇādi caturdikṣu sthāpayitvā caturmukha || 66 ||
[Analyze grammar]

vāri |
alaṅkṛtya yathāpūrvaṃ vitānadhvajamālayā |
tanmadhye kalpayenmeruṃ mṛdaṅgasadṛśākṛtim || 67 ||
[Analyze grammar]

ślakṣṇādi ca mṛdā kāryaṃ tasyocchrāyaṃ trihastakam |
mūle cāgre ca viṣkambho hastamānastathā bhavet || 68 ||
[Analyze grammar]

tasyordveca |
caturdikṣu ca cadvāro bhāgāstasya yathākramam |
śveto'ruṇastathāpītaḥ kṛṣṇaḥ kalpyaśca sarvataḥ || 69 ||
[Analyze grammar]

caturdvāro |
katnaiḥ svarṇaiḥ pūraṇīyā ṣṣaṭtathā kulaparvatāḥ |
pūrvāparāyatāḥ kalpyā himavāṃ stadanantaram || 70 ||
[Analyze grammar]

bhūṣaṇīyauḥ |
hemakūṭaśca viṣadho nīlaśśvetaśca parvataḥ |
śataśṛṅgaśca viṣkambhasteṣāṃ gyātṣoḍaśāṅgulaḥ || 71 ||
[Analyze grammar]

śvetaśca piṅgalo rakto nīlaścandrasamaprabhaḥ |
hemavarṇaḥ kramādvarṇaiścitrayeddhātupāṃsubhiḥ || 72 ||
[Analyze grammar]

jambādvīpaṃ libhaitvaivaṃ lavaṇodadhivedhṭitam |
plakṣadvīpaṃ likheddikṣu samudrapari veṣṭitam || 73 ||
[Analyze grammar]

vāritam |
śālmalyā lakṣitaṃ dvīpaṃ parītaṃ madirāmbubhiḥ |
kuśaṃ parītamāghāraiḥ krauñcaṃ dadhisamudritam || 74 ||
[Analyze grammar]

śākaṃ dugdhodadhikṣiptaṃ puṣkaraṃ svacchatoyadhim |
kramāllikhitvā sarveṣāṃ lokālokamahācaram || 75 ||
[Analyze grammar]

vapravatkalpayetprācyāṃ tasyāntaramarāvatīm |
purīmindrasya yāmyāyāṃ nāmnā saṃyamanīmapi || 76 ||
[Analyze grammar]

purīm |
yamasya varuṇasyāpi pratīcyāṃ nagarīṃ tathā |
vibhāvarīmudīcyāṃ tu purīṃ somasya kalpayet || 77 ||
[Analyze grammar]

indrādilokapālānāṃ sthāne sthāne prakalpayet |
saikate sthaṇḍile tatra tānāvāhya samarcayet || 78 ||
[Analyze grammar]

mahāmoruṃ ca tanmūrdhni vārāhiṃ mūrtimarcayet |
meroruttarapārśve tu śvabhraṃ kṛtvā pramāṇataḥ || 79 ||
[Analyze grammar]

adhaḥ kapālaṃ sauvarṇaṃ nyasya tatra samarcayet |
pūnarurdhvakapālaṃ ca nyasya tasyopari kramāt || 80 ||
[Analyze grammar]

pūrvoktena vidhānena purodhā niyatassvayam |
kuṃbhān ṣoḍaśa saṃpūrṇān ṣoḍaśa prasthapūraṇān || 81 ||
[Analyze grammar]

sauvarṇān |
parito'ṇ‍ḍakapālasya sūtravastrādiveṣṭitān |
sthāpayitvā dhānyarāśau sāpidhānānalaṅkṛtān || 82 ||
[Analyze grammar]

diśamaindrīṃ samārabhya prādakṣiṇyena pūrayet |
pañcagavyādibhirdravyaiḥ praṇavena prapūrayet || 83 ||
[Analyze grammar]

pañcagavyaṃ ca pīyūṣaṃ dadhi sarpi stathā madhu |
haricandanatoyaṃ ca vāri cākṣatasaṃyutam || 84 ||
[Analyze grammar]

kuṅkumaṃ ca tathā toyaṃ karpūrāguruvāri ca |
kuśodakaṃ ca ratnāmbhassarva puṣpodakaṃ tathā || 85 ||
[Analyze grammar]

kausumaṃ |
muṣṇo |
phalodakaṃ ca dhānyāmbhassarvatīrthodakaṃ tathā |
sarvagandhodakaṃ cāpi dravyāṇāṃ krama īritaḥ || 86 ||
[Analyze grammar]

kalpa īdṛśaḥ |
morośca dakṣiṇe bhāge kuṇḍamagneḥ prakalpayet |
ājyena juhuyādagnau śatamaṣṭottaraṃ pṛthak || 87 ||
[Analyze grammar]

paścime bhāge kuṇḍe cāgniṃ |
varāhamūrti prabhṛtīrupakṣiptvā ca devatāḥ |
anyāśca devatāśśailān samudrānviṣṭasāni ca || 88 ||
[Analyze grammar]

bhūrādīni tathā dvīpabhedāṃścoddiśya nāmabhiḥ |
teṣā māhūya tatkāryaṃ guruṇā sapurodhasā || 89 ||
[Analyze grammar]

māhvoya |
bhūrbhuvassvariti brahmannanai ca juhuyādghṛtaiḥ |
agniṃ visṛjya vitareddakṣiṇāśca yathāvasu || 90 ||
[Analyze grammar]

tadanai yajamānastu sarvālaṅkārasaṃyutaḥ |
śucissamāhito bhūtvākṛtakautukabandhanaḥ || 91 ||
[Analyze grammar]

praviśya tatra taddhaimamaṇḍaṃ ca prāṅmukha ssvayam |
praviśyāsīta deveśaṃ dhyāyanneva sudhākaram || 92 ||
[Analyze grammar]

sukhākaram. surākaram |
yajñamūrtiṃ dharāṃ devīṃ bibhrāṇaṃ nijadaṃṣṭrayā |
evaṃ dhyāyantamāsīnaṃ nṛpaṃ sopaskriyaṃ svayam || 93 ||
[Analyze grammar]

daṃṣṭrayā svayā |
ācāryānumataḥ kumbhaiḥ sthāpi tairabhiṣecayet |
pañcagavyādibhirdravyairmantrānuccāryamantravit || 94 ||
[Analyze grammar]

vasoḥ pavitramantreṇa pañcagavyābhiṣecanam |
śaṃ nodevīriti payassnānaṃ dadhnā'bhiṣecanam || 95 ||
[Analyze grammar]

iṣetveti ghṛtenāgna āyāhīti tathā punaḥ |
madhunā cāgnimīḍeti mānastoka iti bruvan || 96 ||
[Analyze grammar]

haricandhanatoyena tathaivākṣatavāriṇā |
idaṃ viṣṇuriti procya kuṅkumakṣoda vāriṇā || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 20

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: