Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
viṃśo'dhyāyaḥ |
śrībhagavān |
pratimāmānavidhiḥ |
ataḥ paraṃ pravakṣyāmi pratimāmānamuttamam |
mānaṃ pramāṇamunmānaṃ iti mānaṃ tridhā bhāvet || 1 ||
[Analyze grammar]

parimāṇopa mānakam |laṃbāmānaṃ ṣaḍetāni mānāni kathayāmyaham|iti keṣucitkośeṣu pāṭhodṛśyate |
mānamutsedhamānaṃ syādunmānaṃ nahanaṃ matam |
mānaṃ ca tiryagūrdhvaṃ yattatpramāṇamihocyate || 2 ||
[Analyze grammar]

tatra pratikṛtestāvattadaṅgānāṃ kathyate |
utsedhamānaṃ mūrdhādi pādāntamanupūrvaśaḥ || 3 ||
[Analyze grammar]

tasyāḥ |
laddhānāṃ dehatastāvadaṅgulīnāṃ śatena tu |
caturviṃśatimānena pratimāṃ parikalpayet || 4 ||
[Analyze grammar]

labdhonadehīnāṃ tāvat |labdhānāṃ dehinām. dṛksūtrāntaṃ tadārabhyaṣaṭtriṃśadyavasammitam || 5 ||
[Analyze grammar]

utsūtrāntam |
tadvannāsāpuṭāntaṃ syāttadvacca cibukāvadhi |
tena keśāntamārabhya mukhamānaṃ caturmukha || 6 ||
[Analyze grammar]

aṣṭottaraṃ yavaśataṃ cibukāvayavāvadhi |
galamardhāṅgulaṃ sārdhaṃ tryaṃgulaṃ kaṇṭhamiṣyate || 7 ||
[Analyze grammar]

karṇa |
hikkāsūtraṃ samārabhya hṛdayāntaṃ mukhe sthitam |
tataḥ prabhṛti nābhyantaṃ sārdhaṃ satridaśāṅgulam || 8 ||
[Analyze grammar]

mukhonnataṃ |
tataḥ prabhṛti meḍhrāntaṃ tadvadutsedhamiṣyate |
tanmūlājjānuparyantaṃ trinyūnaṃ tridaśāṃgulam || 9 ||
[Analyze grammar]

caturaṅgulamutsedhaṃ jānumaṇḍalamiṣyate |
akṣāntaṃ jānuno'dhantādūrutulyamitīritam || 10 ||
[Analyze grammar]

tatastālāntamutsedhaṃ caturaṃgulasaṃmitam |
dehāṅgulāni yāvanti daśa tāle'bhipūjite || 11 ||
[Analyze grammar]

vibhajya tāvantyuktāni madhyame śrūyatāṃ kramaḥ |
trayodaśāṃgulaṃ vaktraṃ tristhānaṃ ca tadaṃgulam || 12 ||
[Analyze grammar]

ṣaḍviṃśatyaṃgulotsedhamurumānamudāhṛtam |
tadvajjaṅghāsamutsedhaṃ uttareṇetaratsamam || 13 ||
[Analyze grammar]

adhame daśatāle tu mukhaṃ śatayavaṃ matam |
tristhānaṃ tāvadevasyādūruryavaśatadvayam || 14 ||
[Analyze grammar]

tristhānasya tadeva syāt |
jaṅghā ca tatsamotsodhā mukhyenānyatsamaṃ matam |
viṃśadyavaśataṃ pādadrāghimā kamalāsana || 15 ||
[Analyze grammar]

aṅguṣṭhaṃ vedamātraṃ syāttadāyāmā ca tarjanī |
ekatriṃśadyavāyāmā madhyamāṅguliriṣyate || 16 ||
[Analyze grammar]

aṃguṣṭhe tryaṃgulāyāmaṃ |
triṃśadyavā'nāmikāsyātkaniṣṭhā tryaṃgulāpi ca |
yavaiśca pañcabhiryaktā pārṣṇī ca caturaṅgulā || 17 ||
[Analyze grammar]

hikkā tayoradho bāhuraṅgulī saptaviṃśatiḥ |
tataśca maṇibandhāntaṃ ṣaḍviṃśatyaṃgulāyatam || 18 ||
[Analyze grammar]

hikkāntayeradho |
yavadvayena ca yutaṃ maṇibandhāttalaṃ punaḥ |
madhyamāṃgulamūlāntaṃ pañcāśadyavasaṃmitam || 19 ||
[Analyze grammar]

pañcāṃgulamathāṃṅguṣṭhaṃ tarjanī tadvadāyatā |
ṣaḍyavai ścādhikāyāmā madhyamā tu ṣa़ḍaṃgulā || 20 ||
[Analyze grammar]

āyatā ṣaḍyavai ścāpi tatsamānāmikā matā |
kaniṣṭhāṅguṣṭhatulitā māṃpalagnavakhāvadhi || 21 ||
[Analyze grammar]

ekāṅgulā sakhāyāmā śiṣṭā ṣaḍyavasaṃmitā |
bāhuvaccopabāhussyāccaturaṅgulamāyataḥ || 22 ||
[Analyze grammar]

śikhā |
caturyapaṃ cordhva kaṇaṃ nālaṃ cañcāṅgulāyatam |
liṅgaṃ pañcāṅgulāyāmaṃ muṣkaṃ tu caturaṅgulam || 23 ||
[Analyze grammar]

karṇam |
sārdhāṣṭāṅgulivistāraṃ lalāṭaṃ tadanantaram |
dvādaśāṃgulavistāraṃ bālacandrasamā kṛti || 24 ||
[Analyze grammar]

kulam |
tatastu karṇayormadhyaṃ sārdhaṃ satridaśāṃgulam |
daśāṃgulamadhastasya vistāraṃ cibukasya tu || 25 ||
[Analyze grammar]

sapādaṃ dvyaṃgulaṃ pūrṇaṃ cāpatulyākṛtirbhavet |
mūlamadhyāgravistāraḥ grīvāyāḥ kramaśo bhavet || 26 ||
[Analyze grammar]

navāṃgulaṃ tathaikonaṃ sārdhaṃ saptāṃguli stathā |
hikkāntato ratho bāhumūlayorantaraṃ bhavet || 27 ||
[Analyze grammar]

navāṅgulastathaikonaḥ sādhana sastāṅguliḥ daśāṃgulaṃ mānaṃ stanayorapi cāntaram |
ṣoḍaśāṃguvilastāraṃ tundamadhyamudāhṛtam || 29 ||
[Analyze grammar]

daśāṅgulamitam |
aṣṭādaśāṃgulā śroṇī radharodara miṣyate |
kaṭipradeśavistārastryāṅgulastārdhaviṃśatiḥ || 30 ||
[Analyze grammar]

ūrumūlasya vistārassārdhaṃ satridaśāṅgulam |
agramekāṃgulaṃ sārdhadvyaṃgulaṃ madhyamiṣyate || 31 ||
[Analyze grammar]

dvyaṃgulo mūlavistāro liṅgasya samudāhṛtaḥ |
vistīrṇaṃ tryaṃgulaṃ mūlaṃ madhyamarthādhikaṃ punaḥ |
vistīrṇamagramuṣkasya dvātriṃśadyavasaṃmitam || 32 ||
[Analyze grammar]

vistīrṇamekādaśabhiraṃgulai rūrumadhyamam |
agraṃ daśabhi retasya vistīrṇaṃ kamalāsana || 33 ||
[Analyze grammar]

savāṃgulaṃ jānucakraṃ pārśvamardhendusannibham |
revasyāt |
mūlaṃ navāṣṭau madhyaṃ syājjaṅghāgraṃ sārdhasaptakam |
vistīrṇo nalakābhāgaḥ sārdhaiśca caturaṃgulaiḥ || 34 ||
[Analyze grammar]

vistīrṇanavakābhogaḥ |
aṅghrimūlasya vistārastryaṃgulassacaturyavaḥ |
sārdhapañcāṃgulaṃ madhyamagraṃ sārdhaṣaḍaṃgulam || 35 ||
[Analyze grammar]

sārdhamaṣṭāṃgulaṃ mūlaṃ bāhū saptāṃgulau punaḥ |
madhyāgre tulyavistāre prakoṣṭhāvayavaḥ punaḥ || 36 ||
[Analyze grammar]

sārdhena saptabhirmūle vistīrṇaṃ sārdhapañcabhiḥ |
madhye caturbhiragre syānmaṇibandhasya tūcyate || 37 ||
[Analyze grammar]

paṃcāgulārdhasahitaḥ tadvatkaratalaṃ smṛtam |
aṃguṣṭhe mūlavistāro dvyaṃgulo madhyamāṃguliḥ || 38 ||
[Analyze grammar]

saṣaḍyavaṃ tu muṣṭyagramaṃgulenaiva saṃmitam |
tarjanyāmūlavistāro navabhispaṃmito yavaiḥ || 39 ||
[Analyze grammar]

saṣḍayavamamuṣyāgramaṅganamanvitam |
madhya mekāṃgulaṃ saptayavamagramudāhṛtam |
mūlaṃ daśayavaṃ madhmaṃ madhyamāyā yavā nava || 40 ||
[Analyze grammar]

agramekāṃgulaṃ proktamitarā tarjanīsamā |
mūlamaṣṭau kaniṣṭhāyāḥ yavāssaptaikamadhyamā || 41 ||
[Analyze grammar]

ṣaḍyavāṃgulamagrebhyaḥ pādonā sakhavistṛtiḥ |
yavāssaptaina madhyamam. tarjanyantaśca madhyamā |
tayośca rekhayormadhye tarjanīmūlagāminī || 44 ||
[Analyze grammar]

tarjinyāṅguṣṭhamadhyagā |
rekhā kalpyā yathāśāstraṃ śāstrābhijñena śilpinā |
lalāṭasya ca vistārassapādadvyaṃgulo bhavet || 45 ||
[Analyze grammar]

tasyādhastādbhruvau kalpyau catvāriṃśadyavāyatau |
madhye yavena vistīrṇe yūkāgre cāpasannibhe || 46 ||
[Analyze grammar]

tayormadhyaṃ navayavaṃ aṣṭādaśayavāyatam |
cakṣuḥ nīnikāyāmo vistāraśca yanaḥ smṛtaḥ || 47 ||
[Analyze grammar]

aṃgulaṃ śvetabimbasya vistāraṃ kṛṣṭamaṇḍalam |
yavonamaṃgulaṃ jyotistanmadhye yavasaṃmitam || 48 ||
[Analyze grammar]

yākamānā tu tanmadhye dṛṣṭiḥ pakṣmāvalī punaḥ |
ūrdhvā samanvitā sārdhatryaṃgulā daśabhiryavaiḥ || 49 ||
[Analyze grammar]

vistīrṇātu yavāyāmā vistārastu tadardhakaḥ |
aśītiḥ pakṣmaromāṇi vakrāgrāṇyasitāni ca || 50 ||
[Analyze grammar]

tadayāmā |
dvyaṃgulaṃ cakṣuṣormadhyaṃ madhyaṃ ca śrutyapāṅgayoḥ |
catvāriṃśadyavaṃ karṇavistāro dvyaṅgulo bhavet || 51 ||
[Analyze grammar]

śrotra |
ūrdhvaṃ karṇasya cāyāmassahārdhacaturaṃgulaḥ |
nālaṃ pañcāṃgulamitaṃ vistāraṣṣaḍyavaḥ punaḥ || 52 ||
[Analyze grammar]

paścāccaturyavā nālī nālatulyaṃ caturmukha |
śramaṇasya ca pippalyāḥ madhyagartaṃ caturyavam || 53 ||
[Analyze grammar]

hi vaipulyaṃ |
trivaktrakarṇapippalyā gallapātramiva sthitam |
bandanaṃ tryaṃgulaṃ randhraṃ netrasūtra samunnatam || 54 ||
[Analyze grammar]

śrī vatsaṃ karṇapippalyā bhallapātramava gallapatra |
samaṃ matam |
nāsikāmūlamadhyāgravistāraḥ kathyate kramāt |
aṃgulaṃ cāṃgulaṃ sārdhadvyaṃgulaṃ sacaturyavam || 55 ||
[Analyze grammar]

dvyaṅgulaṃ yadvā |
aṃgulenonnataṃ mūlaṃ tena sārdhena madhyamam |
dvābhyāṃ yavābhyāṃ mūlena dvyaṃgulenāgramunnatam || 56 ||
[Analyze grammar]

ṣaḍyavaṃ suṣiraṃ tasya puṭamadhyaṃ caturyavam |
puṭapārśvasya vistāro dviyavaḥ parikīrtitaḥ || 57 ||
[Analyze grammar]

utsedho'rdhāṃgulastasya nāsikā tilapuṣpavat |
uttaroṣṭhāyataṃ sārdhaṃ caturaṃgulamiṣyate || 58 ||
[Analyze grammar]

vistāro'rdhāṃgulastasya paraṃ sārdhāṃgulāyatam |
vistīrṇamaṃgulaṃ tasya pālī caikayavā matā || 59 ||
[Analyze grammar]

cibukoṣṭhau daśayavau vistārāyāmasaṃmitau |
cibukoṣṭādaśayavau |
gulphaṃ pādāṅgulotsedhaṃ darpaṇodarasannibham || 60 ||
[Analyze grammar]

gaṇḍam |
vistīrṇāvayavau tulyau rājadantau caturyavau |
dvāttriṃśaddaśanāḥ kalpyāḥ yathāśāstroktavartmanā || 61 ||
[Analyze grammar]

jihvā ṣaḍaṅgulāyāmā vistīrṇā tryaṅgulā bhavet |
rekhātrayāṅkitā grīvā hikkā sūtrāt stanasthiti || 62 ||
[Analyze grammar]

līḍhā dvyaṃgulonnatametasya sphicau tanmadhyamaṃgulam || 71 ||
[Analyze grammar]

dvyaṅgulau śatametasya |
aṅgulaṃ stanayormūlaṃ madhyaṃ saptāṅgulaṃ bhavet |
agraṃ tryaṃgulavistāramūrvormūlādiṣu triṣu || 72 ||
[Analyze grammar]

aṣṭāṃgulasta |
bhavetkrameṇa vistārassārdhassatridaśāṃgulaḥ |
dvādaśāṃgulayuktasyāttathaiva dvādaśāṃgulaḥ |
jānvaṣṭāṃgulavistāraṃ sārdhamaṣṭāṃgulaṃ bhavet || 73 ||
[Analyze grammar]

jaṅghāmadhyaṃ suvistīrṇaṃ nālikā caturaṃgulā |
caturyavādhikā caiva gulphaśca caturaṅgulaḥ || 74 ||
[Analyze grammar]

nalakā |
vistāramānaṃ triguṇaṃ sarveṣāṃ nahanaṃ matam |
abhitido vā varado mukhyo vāmetaraḥ karaḥ || 75 ||
[Analyze grammar]

stanasūtrasamaṃ kāryaṃ aṅgulāgraṃ karasya tu |
tayorbhavedantarālaṃ dvādaśāṅgulamabjaja || 76 ||
[Analyze grammar]

aṃguṣṭhatarjanīmadhye sanālaṃ kamalaṃ bhavet |
varade kamalākāraṃ likhetkaratalodare || 77 ||
[Analyze grammar]

adhomukhe vāmahaste mukhye kuryādgadāṃ śubhām |
catustālāyatāṃ mūle sthūlāmagre kṛśāmṛjum || 78 ||
[Analyze grammar]

tryaṃgulaṃ mūlanahanamagre sahanamaṃgulam |
dvyaṃgulaṃ sārdhamitaradgadāmadhyaṃ caturmukha || 79 ||
[Analyze grammar]

kaṭiprasavyaṃ karayorantaraṃ dvyaṅgulaṃ bhavet |
kaṭispṛśaṃ karaṃ kuryātpra savyaṃ gadayā vinā || 80 ||
[Analyze grammar]

uddharedbāhusīmāntamūrdhvahastau dhṛtāyudhau |
bāhuprakoṣṭhayormadhyaṃ mūlamaṣṭāṃgulaṃ bhavet || 81 ||
[Analyze grammar]

madhyaṃ daśāṃgulamitamagramānaṃ mukhaṃ smṛtam |
ūrdhve hastadvayāṅguṣṭho sahānāmikayā natam || 82 ||
[Analyze grammar]

tarbhanīmadhyamābhyāṃ tu dhārayantaṃ tathāmbujam |
cakraṃ sudarśanaṃ vṛttaṃ dvādaśāṅgulamānakam || 83 ||
[Analyze grammar]

dhārayoccakramaṃbujam |
aṣṭāṃgulamarakṣetraṃ dvyaṃgulā cakrapiṇḍikā |
tadvatsyānnemivalayaṃ caturjvālāsamanvitam || 84 ||
[Analyze grammar]

nābhāpubhayato jvālā triśikhāvartaśobhitā |
adhyardhadvyaṅgulotsedhā vistīrṇārdhādikāṃgulā || 85 ||
[Analyze grammar]

nāsā hyubhayate. tāsāmubhaya nāsāmukhaṃ yato |
arāṇi yavatulyāni netratulyāni vā punaḥ |
aṣṭau dvādaśa vā ṣaḍvā ṣaḍjvālaṃ śaṅkhamiṣyate || 86 ||
[Analyze grammar]

vistāro'ṣṭāṃgulastasya dvādaśāṃgulamāyatam |
pradakṣiṇāvartayutaṃ jvālāgraṃ śaṅkhacakrayoḥ || 87 ||
[Analyze grammar]

keśāntena samaṃ yadvā netrasūtreṇa tatsam |
sārdhāṃgulāntarādūrdhvaṃ jānunī dvyaṃgulāntare || 88 ||
[Analyze grammar]

jaṅghayorvaṃśatiyavamantarālaṃ praśasyate |
akṣayostryaṃgulaṃ madhyaṃ tayossaptāṃgulaṃ bhavet || 89 ||
[Analyze grammar]

madhye stanayossaptacāṅgulam |
caraṇāṃguṣṭhayormadhyaṃ navāṃgulamudāhṛtam |
ṛjusthitasya caraṇaṃ śayyāyāṃ ṛju dakṣiṇam || 99 ||
[Analyze grammar]

itaratkuṃcitaṃ saptaviṃśatyaṃgulamantaram |
aṃguṣṭhayorgulphamadhyaṃ caturaṃgula miṣyate || 91 ||
[Analyze grammar]

jānvantarālamuditaṃ sārdhaṃ satridaśāṃgulam |
savyetarakaraṃ mauleragrāntaṃ viniveśayet || 92 ||
[Analyze grammar]

prasārayedvāmahastaṃ ājānukamalāsana |
dakṣiṇe kamalaṃ vāme gadāṃ haste prakalpayet || 93 ||
[Analyze grammar]

bhidhyate pratimābhaṃgaistribhiretaiścaturmukha |
abhaṅgasamabhaṅgābhyāmatibhaṅgena caiva hi |
śiromadhye nāsikāgre āsyamadhye galasya ca || 94 ||
[Analyze grammar]

madhye ca hṛdaye nābhau madhye liṅgasya vāmataḥ |
bhāgeṣaḍaṅgule corau vāme madhye ca gulphayoḥ || 95 ||
[Analyze grammar]

mānataḥ |
lambayetsutramābhaṅgaṃ bhinnā ca pratimā matā |
yathokta pratimāmānā dūnā vā tribhiraṅgulaiḥ || 96 ||
[Analyze grammar]

dūnaiva |
śikhāmaṇigataṃ sūtraṃ vāma pūrigamadhyagam |
vāme lalāṭe makare vāme vāme ca cakṣuṣī || 97 ||
[Analyze grammar]

pūrita |
nābhau madhye nalakayormadhye ca yadi lambayet |
samabhaṅgaviśiṣṭhā sā nyūnaiṣā caturaṅgulaiḥ || 98 ||
[Analyze grammar]

nālagayoḥ |
mūrdhni vāme lalāṭe ca vāmanetrasya madhyagam |
āsyamadhye tathā nābhau dakṣiṇe gulphamadhyagam || 99 ||
[Analyze grammar]

sūtraṃ pralambayedevaṃ atibhaṅgā tu sā matā |
nyūnā pañcāṅgulai reṣā pratimā pūrvamā nataḥ || 100 ||
[Analyze grammar]

atibhaṅgaśśayānāyāḥ praśastorāmakṛṣṇayoḥ |
ati bhaṅgaśśayānasya |
kirīṭādīnāṃmānam. |
sahajānāṃ bhūṣaṇādikirīṭānāṃ caturmukha || 101 ||
[Analyze grammar]

bhaṅgānāṃ tu kirīṭādibhūṣaṇāṃ tathaiva ca |vakṣyāmi mānamadhunā yathātathamanukramāt |
caturviṃśāṅgulāyāmaṃ yadvā pañcadaśāṅgulam || 102 ||
[Analyze grammar]

kariṭamathavā bhavet aṣṭā daśāṅgulāyāmaṃ yadvā paṃcadaśāṅgulam |
mūlamadhyāgranahanaṃ kirīṭasya yathākramam |
triṃśatā saptabhirdvābhyāṃ ekenāpi tathāṅgulaiḥ || 103 ||
[Analyze grammar]

tasya madhye caturdikṣu pūritāni tathāṅgulaiḥ |
tasya madhye caturdhikṣu pūritāni prakalpayet |
śobhayecca mahāratnai ragre caikaśikhā maṇiṃ || 104 ||
[Analyze grammar]

ragrerdheśca mahāmaṇiḥ |
caturdaśāṅgulotsedhaṃ kalpayetkeśabandhanam |
mūlapaṭṭaṃ kirīṭasya vistīrṇaṃ dvyaṃgulaṃ bhavet |
ekāṃgulamamūṣyāgraṃ tryaṃgulaṃ ca śikhāmaṇiḥ || 105 ||
[Analyze grammar]

padmamaṣṭadalaṃ kuryādadhastācca śikhāmaṇeḥ |
dvigolakāyataṃ citrairanyairapica śobhayet || 106 ||
[Analyze grammar]

śirasaḥ pṛṣṭhabhāge syācchiraścakraṃ tu cakravat |
vinākṛtaṃ tu jvālābhiḥ padmaṃ yadvā yathāruci || 107 ||
[Analyze grammar]

prakalpyaṃ madhyato dāma cakre golakamāyatam |
nahasaṃ dvyaṃgulaṃ tasya nālaṃ syādgolakāyatam || 108 ||
[Analyze grammar]

cakragolaka. mahāratnapariṣkṛtam |
hārantra pariṣkṛtam |
kuryācca dakṣiṇe vakṣasthasale śrīvatsamaṅgulam || 111 ||
[Analyze grammar]

ardhādhikaṃ trikoṇaṃ ca tanmadhye kamalālayām |
dvihastāmudyadambhejadhāriṇīṃ śriyamadbhutām || 112 ||
[Analyze grammar]

aparābhyāṃ ca hastābhyāṃ varābhayasamanvitām |
kirīṭahārakeyurasarvābharaṇabhūṣitām || 113 ||
[Analyze grammar]

kuryādgolakavistāraṃ mukhe pañcāṅgulāyatam |
triguṇaṃ brahmasūtraṃ syānnābheścāpi pradakṣiṇam || 114 ||
[Analyze grammar]

ekāṃgulaṃ cottarīyaṃ netrabandhena bandhayet |
vistīrṇaṃ dvyaṅgulaṃ madhye tvagramekāṅgulaṃ bhavet || 115 ||
[Analyze grammar]

muktādāmapariṣkāraṃ sarvābharaṇabhūṣitam |
kukṣibandhanamāścaryaṃ netrabandhena yojayet || 116 ||
[Analyze grammar]

muktādāma ca keyūraṃ kuryātpūritasannibham |
saptāṅgulaiśca vistīrṇaṃ nānāratnapariṣkṛtam || 117 ||
[Analyze grammar]

mūkhāyāmaṃ ca keyūraṃ kuryāttatra pṛthādaram |
gulikāṃgulavistīrṇā āyatādvyaṃgulena ca |
gulikānāṃ trayaṃ kuryānnetrabandhena bandhayet || 118 ||
[Analyze grammar]

sarvaratnapariṣkārān valayāṃ strīn prakalpayet |
ekāṅgulaparīṇāhān kaṭakaiścopaśobhitān || 119 ||
[Analyze grammar]

sauvarṇānyaṃgulīyāni bandhānekamaṇīni ca |
pariṇāho bhavetaiṣāṃ dviyavastriyavo pi vā || 120 ||
[Analyze grammar]

madhyamāmaṅguliṃ naiva maṇḍayedaṅgulīyakaiḥ |
tryaṃgulaḥ kaṭisūtrasya vistāro ratnaśobhitaḥ || 121 ||
[Analyze grammar]

madhyamaṅgulikam |
tanmadhye makarī caiva pañcāṃgulasamāyatā |
trivalī |
cuturaṃgulavistārā daṃṣṭrākuṭilamānanam || 122 ||
[Analyze grammar]

vṛttākṣaṃ bhrukuṭīyuktamāsyanissṛtamauktikam |
kuryānmauktikadāmāni trīṇyāgulphaṃ prakalpayet || 123 ||
[Analyze grammar]

pādākalpaṃ trikaṭakaṃ dvyaṃgulaṃ pariṇāhataḥ |
nūpuraṃ ca tathā kuryātkiṅkiṇījālamaṇḍitam || 124 ||
[Analyze grammar]

vastraṃ ca pītapūrvaṃ tadāgulphaṃ pārśvalambitam |
kalpayedvanamālāṃ tu nānāpuṣpasamujjvalām || 125 ||
[Analyze grammar]

nānāratnamayīṃ vāpi yadvā kevalapaṅkajām |
karṇataścaraṇaṃ yāvallambayedadbhutākṛtim || 126 ||
[Analyze grammar]

athavā vallikākārāṃ nāhataścaturaṅgulām |
pradyotanasahasrābhaṃ dyotamānaṃ ca kaustubham || 127 ||
[Analyze grammar]

valkalākārām |
lambayedurasi svacchamindirāsodaraṃ maṇim |
rūpasyā bharaṇānāṃ ca niyamassaṃpradarśitaḥ || 128 ||
[Analyze grammar]

kalphayedurasi. na hyaśeṣeṇa rūpaṃ me pratikarmāṇi vā punaḥ |
nirmātuṃ bhavatā śakyaṃ kimutānyaiḥ kuśilpibhiḥ || 129 ||
[Analyze grammar]

tenehaśeṣa rūpaṃ me |
tathāpi śāstrāṇyālocya tat jñaiśśāstraṃ vimṛśyaca |
nyūnātirekarahitaṃ bimbaṃ kuryādyathātatham || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 20

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: